ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  92. 10. Padumapupphiyattherāpadānavaṇṇanā
     pokkharavanaṃ paviṭṭhotiādikaṃ āyasmato padumapupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto phussassa bhagavato kāle ekasmiṃ 1- kulagehe nibbatto vuddhimanvāya
padumasampannaṃ ekaṃ pokkharaṇiṃ pavisitvā bhisamuḷāle khādanto pokkharaṇiyā
avidūre gacchamānaṃ phussaṃ bhagavantaṃ disvā pasannamānaso tato padumāni
ocinitvā ākāse ukkhipitvā bhagavantaṃ pūjesi, tāni pupphāni ākāse vitānaṃ
hutvā aṭṭhaṃsu. So bhiyyoso mattāya pasannamānaso pabbajitvā vattapaṭipattisāro
samaṇadhammaṃ pūretvā tato cuto tusitabhavanamalaṃ kurumāno 2- viya tattha
uppajjitvā kamena cha kāmāvacarasampattiyo ca manussasampattiyo ca anubhavitvā
imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā
nacirasseva arahā ahosi.
     [51] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento pokkharavanaṃ paviṭṭhotiādimāha. Tattha pakārena
naḷadaṇḍapattādīhi kharantīti pokkharā, pokkharānaṃ samuṭṭhitaṭṭhena samūhanti
pokkharavanaṃ, padumagacchasaṇḍehi maṇḍitaṃ majjhaṃ paviṭṭho ahanti attho. Sesaṃ
sabbattha uttānatthamevāti.
                  Padumapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                       Navamavaggavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. aññatarasmiṃ.  2 Ma. bhavanamaṅgalaṃkurumāno.



             The Pali Atthakatha in Roman Book 50 page 137. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2961              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2961              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=92              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3111              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3870              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3870              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]