ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                           10. Sudhāvagga
                  93. 1. Sudhāpiṇḍiyattherāpadānavaṇṇanā
     pūjārahe pūjayatotiādikaṃ āyasmato sudhāpiṇḍiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle bhagavati dharamāne puññaṃ kātumasakkonto
parinibbute bhagavati tassa dhātuṃ nidahitvā cetiye karīyamāne sudhāpiṇḍamadāsi.
So tena puññena catunnavutikappato paṭṭhāya etthantare caturāpāyamadisvā
devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe
nibbatto viññutaṃ patvā satthari pasīditvā pabbajito nacirasseva arahā
ahosi.
     [1-2] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
attano pubbacaritāpadānaṃ pakāsento pūjārahe pūjayatotiādimāha. Tattha
pūjārahā nāma buddhapaccekabuddhaariyasāvakācariyupajjhāyamātāpitugaruādayo, tesu
pūjārahesu mālādipadumavatthā 1- bharaṇacatupaccayādīhi pūjayato pūjayantassa puggalassa
puññakoṭṭhāsaṃ sahassasatasahassādivasena saṅkhyaṃ kātuṃ kenaci mahānubhāvenāpi na
sakkāti attho. Na kevalameva dharamāne buddhādayo pūjayato, parinibbutassāpi
bhagavato cetiyapaṭimābodhiādīsupi eseva nayo.
     [3] Taṃ dīpetuṃ catunnamapi dīpānantiādimāha. Tattha catunnamapi dīpānantiādimāha.
Tattha catunnamapi dīpānanti jambudīpaaparagoyānauttarakurupubbavidehasaṅkhātānaṃ
catunnaṃ dīpānaṃ tadanugatānaṃ dvisahassaparittadīpānañca ekato katvā
@Footnote: 1 i.,Ma.... gandhā...
Sakalacakkavāḷagabbhe issaraṃ cakkavattirajjaṃ kareyyāti attho. Ekissā
pūjanāyetanti dhātugabbhe cetiyā katāya ekissā pūjāya etaṃ sakalajambudīpe
sattaratanādikaṃ sakalaṃ dhanaṃ. Kalaṃ nāgghati soḷasinti cetiye katapūjāya soḷasakkhattuṃ
vibhattassa soḷasamakoṭṭhāsassa na agghatīti attho.
     [4] Siddhatthassa .pe. Phalitantareti narānaṃ aggassa seṭṭhassa
siddhatthassa bhagavato cetiye dhātugabbhamhi sudhākamme karīyamāne paricchedānaṃ
ubhinnamantare vemajjhe, atha vā pupphadānaṭṭhānānaṃ antare phalantiyā mayā
sudhāpiṇḍo dinno makkhitoti 1- sambandho. Sesaṃ sabbattha uttānamevāti.
                  Sudhāpiṇḍiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 138-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2982              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2982              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3135              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3893              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]