ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page138.

10. Sudhāvagga 93. 1. Sudhāpiṇḍiyattherāpadānavaṇṇanā pūjārahe pūjayatotiādikaṃ āyasmato sudhāpiṇḍiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle bhagavati dharamāne puññaṃ kātumasakkonto parinibbute bhagavati tassa dhātuṃ nidahitvā cetiye karīyamāne sudhāpiṇḍamadāsi. So tena puññena catunnavutikappato paṭṭhāya etthantare caturāpāyamadisvā devamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthari pasīditvā pabbajito nacirasseva arahā ahosi. [1-2] So aparabhāge attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento pūjārahe pūjayatotiādimāha. Tattha pūjārahā nāma buddhapaccekabuddhaariyasāvakācariyupajjhāyamātāpitugaruādayo, tesu pūjārahesu mālādipadumavatthā 1- bharaṇacatupaccayādīhi pūjayato pūjayantassa puggalassa puññakoṭṭhāsaṃ sahassasatasahassādivasena saṅkhyaṃ kātuṃ kenaci mahānubhāvenāpi na sakkāti attho. Na kevalameva dharamāne buddhādayo pūjayato, parinibbutassāpi bhagavato cetiyapaṭimābodhiādīsupi eseva nayo. [3] Taṃ dīpetuṃ catunnamapi dīpānantiādimāha. Tattha catunnamapi dīpānantiādimāha. Tattha catunnamapi dīpānanti jambudīpaaparagoyānauttarakurupubbavidehasaṅkhātānaṃ catunnaṃ dīpānaṃ tadanugatānaṃ dvisahassaparittadīpānañca ekato katvā @Footnote: 1 i.,Ma.... gandhā...

--------------------------------------------------------------------------------------------- page139.

Sakalacakkavāḷagabbhe issaraṃ cakkavattirajjaṃ kareyyāti attho. Ekissā pūjanāyetanti dhātugabbhe cetiyā katāya ekissā pūjāya etaṃ sakalajambudīpe sattaratanādikaṃ sakalaṃ dhanaṃ. Kalaṃ nāgghati soḷasinti cetiye katapūjāya soḷasakkhattuṃ vibhattassa soḷasamakoṭṭhāsassa na agghatīti attho. [4] Siddhatthassa .pe. Phalitantareti narānaṃ aggassa seṭṭhassa siddhatthassa bhagavato cetiye dhātugabbhamhi sudhākamme karīyamāne paricchedānaṃ ubhinnamantare vemajjhe, atha vā pupphadānaṭṭhānānaṃ antare phalantiyā mayā sudhāpiṇḍo dinno makkhitoti 1- sambandho. Sesaṃ sabbattha uttānamevāti. Sudhāpiṇḍiyattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 138-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2982&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2982&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=93              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3135              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3893              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]