ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  104. 2. Ñāṇasaññikattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato ñāṇasaññikattherassa
apadānaṃ. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle kulagehe
nibbatto vuddhimanvāya saddhājāto saddhammassavane sādaro sālayo bhagavato
dhammadesanānusārena ñāṇaṃ pesetvā ghosapamāṇattā bhagavato ñāṇe pasanno
pañcaṅgaaṭṭhaṅganamakkāravasena paṇāmaṃ katvā pakkāmi. So tato cuto
devalokesu uppanno tattha chakāmāvacare dibbasampattimanubhavanto tato cavitvā
manussaloke jāto tatthaggabhūtā cakkavattisampadādayo anubhavitvā imasmiṃ
buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari
pasīditvā pabbajito nacirasseva arahā ahosi.
     [7] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ vuttatthameva.
Nisabhājāniyaṃ yathāti gavasatasahassajeṭṭho nisabho, nisabho ca so ājāniyo
seṭṭho uttamo ceti nisabhājāniyo. Yathā nisabhājāniyo, tatheva bhagavāti attho.
Lokavisayasaññātaṃ paññattivasena evaṃ vuttaṃ. Anupameyyo hi bhagavā. Sesaṃ
sabbattha uttānatthamevāti.
                  Ñāṇasaññikattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 147. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3178              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3178              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3317              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4100              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]