ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 105. 3. Uppalahatthiyattherāpadānavaṇṇanā
     tivarāyaṃ nivāsīhantiādikaṃ āyasmato uppalahatthiyattherassa apadānaṃ.
Ayampi purimajinavaresu katakusalo tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle mālākārakule nibbatto vuddhimanvāya
Mālākārakammena anekāni pupphāni vikkiṇanto jīvati. Athekadivasaṃ pupphāni
gahetvā caranto bhagavantaṃ ratanagghikamiva caramānaṃ 1- disvā rattuppalakalāpena
pūjesi. So tato cuto teneva puññena sugatīsu puññamanubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto vuddhimanvāya saddhājāto pabbajitvā
nacirasseva arahā ahosi.
     [13] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento tivarāyaṃ nivāsīhantiādimāha. Tattha tivarāti tīhi
vārehi kāritaṃ sañcaritaṃ paṭicchannaṃ nagaraṃ, tassaṃ tivarāyaṃ nivāsī, vasanasīlo
nivāsanaṭṭhānagehe vā vasanto ahanti attho. Ahosiṃ māliko tadāti tadā
nibbānatthāya puññasambhārakaraṇasamaye māliko mālākārova pupphāni kayavikkayaṃ
katvā jīvanto ahosinti attho.
     [14] Pupphahatthamadāsahanti 2- siddhatthaṃ bhagavantaṃ disvā uppalakalāpaṃ
adāsiṃ pūjesinti attho. Sesaṃ sabbattha uttānatthamevāti.
                  Uppalahatthiyattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 147-148. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3197              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3197              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=105              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3332              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4117              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4117              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]