ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  108. 6. Udakapūjakattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato udakapūjakattherassa apadānaṃ.
Ayampi purimajinavaresu pūritakusalasañcayo tattha tattha bhave vivaṭṭūpanissayāni
puññāni paripūriyamāno padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto
vuddhimanvāya kusalākusalaṃ jānanto padumuttarassa bhagavato ākāse gacchanto
nikkhantachabbaṇṇabuddharaṃsīsu pasanno ubhohi hatthehi udakaṃ gahetvā pūjesi.
Tena pūjitaṃ udakaṃ rajatabubbulaṃ viya ākāse aṭṭhāsi. So abhippasanno
teneva somanassena tusitādīsu nibbatto dibbasampattiyo anubhavitvā aparabhāge
manussasampattiyo ca anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto
viññutaṃ patto satthari pasīditvā pabbajito nacirasseva arahā ahosi.
     [29] So aparabhāge attano puññakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ sambuddhantiādimāha. Taṃ heṭṭhā
vuttameva. Ghatāsanaṃva jalitanti ghataṃ vuccati sappi, ghatassa āsanaṃ ādhāranti
ghatāsanaṃ, aggi, atha vā taṃ asati bhuñjatīti ghatāsanaṃ, aggiyeva. Yathā gate
āsitte aggimhi aggisikhā atīva jalati, evaṃ aggikkhandhaṃ iva jalamānaṃ
Bhagavantanti attho. Ādittaṃva hutāsananti hutaṃ vuccati pūjāsakkāre, hutassa
pūjāsakkārassa āsananti hutāsanaṃ, jalamānaṃ sūriyaṃ iva dvattiṃsamahāpurisalakkhaṇehi
byāmappabhāmaṇḍalehi 1- vijjotamānaṃ suvaṇṇavaṇṇaṃ sambuddhaṃ anilañjase ākāse
gacchantaṃ addasanti sambandho. Sesaṃ sabbattha uttānamevāti.
                   Udakapūjakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 150-151. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3252              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3252              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=108              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3371              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4162              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]