ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  109. 7. Naḷamāliyattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato naḷamāliyattherassa apadānaṃ.
Esopi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nipphattiṃ vuddhimanvāya
gharāvāsaṃ saṇṭhapetvā kāme ādīnavaṃ disvā gehaṃ pahāya tāpasapabbajjaṃ
pabbajitvā himavante vasanto tatthāgataṃ bhagavantaṃ disvā pasanno vanditvā
tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato naḷamālehi vījaniṃ katvā vījetvā
adāsi. Paṭiggahesi bhagavā tassānukampāya, anumodanañca akāsi. So tena
puññena devamanussesu saṃsaranto uppannuppannabhave pariḷāhasantāpavivajjito
kāyacittacetasikasukhasampatto anekasukhaṃ anubhavitvā imasmiṃ buddhuppāde
ekasmiṃ kulagehe nibbatto vuddhimanvāya pubbavāsanābalena satthari pasanno
pabbajitvā nacirasseva arahā ahosi.
     [36] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttameva.
     [37] Naḷamālaṃ gahetvānāti naḷati asāro nissāro hutvā veḷuvaṃsatopi
tanuko sallahuko jātoti naḷo, naḷassa mālā pupphaṃ naḷamālaṃ, tena
@Footnote: 1 i. sañcayehi.
Naḷamālena vījaniṃ kāresinti sambandho. Vījissati janissati 1- vāto anenāti
vījanī, taṃ vījaniṃ buddhassa upanāmesiṃ, paṭiggahesinti attho. Sesaṃ sabbattha
uttānamevāti.
                   Naḷamāliyattherāpadānavaṇṇanā niṭṭhitā.
                     Sattamabhāṇavāravaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 151-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3273              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3273              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3388              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4181              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4181              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]