ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  112. 10. Reṇupūjakattherāpadānavaṇṇanā
     suvaṇṇavaṇṇaṃ sambuddhantiādikaṃ āyasmato reṇupūjakattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya satthari
pasanno viññutaṃ patto aggikkhandhaṃ viya vijjotamānaṃ bhagavantaṃ disvā
pasannamānaso nāgapupphakesaraṃ gahetvā pūjesi. Atha bhagavā anumodanaṃ akāsi.
     [62-3] So tena puññena tato cuto devamanussesu saṃsaranto
ubhayasampattiyo anubhavitvā uppannuppannabhave sabbattha pūjito imasmiṃ
buddhuppāde kulagehe nibbatto viññutaṃ patto pubbavāsanābalena satthari
pasanno sāsane pabbajitvā 1- nacirasseva arahā hutvā dibbacakkhunā attano
pubbakammaṃ disvā somanassajāto pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇaṃ
sambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Sataraṃsiṃva bhāṇumanti satamattā
satappamāṇā raṃsi pabhā yassa sūriyassa so sataraṃsi, gāthābandhasukhatthaṃ sataraṃsīti
vuttaṃ, anekasatassa anekasatasahassaraṃsīti attho. Bhāṇu vuccati pabhā, bhāṇu
pabhā yassa so bhāṇumā, bhāṇumasaṅkhātaṃ sūriyaṃ iva vipassiṃ bhagavantaṃ disvā
sakesaraṃ nāgapupphaṃ gahetvā abhiropayiṃ pūjesinti attho. Sesaṃ uttānamevāti.
                   Reṇupūjakattherāpadānavaṇṇanā niṭṭhitā.
                     Ekādasamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. pabbajito.



             The Pali Atthakatha in Roman Book 50 page 153-154. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3329              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3329              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=112              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3445              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4247              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4247              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]