ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  116. 4. Ekāsaniyattherāpadānavaṇṇanā
     varuṇo nāma nāmenātiādikaṃ āyasmato ekāsaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto atthadassissa bhagavato kāle varuṇo nāma devarājā hutvā nibbatti.
So bhagavantaṃ disvā pasannamānaso gandhamālādīhi gītavāditehi ca upaṭṭhayamāno
saparivāro pūjesi. Tato aparabhāge bhagavati parinibbute tassa mahābodhirukkhaṃ
buddhadassanaṃ viya sabbatūriyatāḷāvacarehi saparivāro upahāraṃ akāsi. So tena
puññena tato kālaṃ katvā nimmānaratidevaloke uppajji. Evaṃ devasampattiṃ
anubhavitvā manussesu ca manussabhūto cakkavattisampattiṃ anubhavitvā imasmiṃ
buddhuppāde kulagehe nibbatto viññutaṃ patvā satthu sāsane pabbajitvā
nacirasseva arahā ahosi.
     [31] So pacchā sakakammaṃ saritvā taṃ tathato ñatvā somanassajāto
pubbacaritāpadānaṃ pakāsento varuṇo nāma nāmenātiādimāha. Tattha yadā ahaṃ
sambodhanatthāya 1- buddhaṃ bodhiñca pūjesiṃ, tadā varuṇo nāma devarājā ahosinti
sambandho.
     [34] Dharaṇīruhapādapanti ettha rukkhalatāpabbatasattaratanādayo dhāretīti dharaṇī,
tasmiṃ ruhati patiṭṭhahatīti dharaṇīruho. Pādena pivatīti pādapo, siñcitasiñcitodakaṃ
pādena mūlena pivati rukkhakkhandhasākhāviṭapehi āporasaṃ patthariyatīti attho, taṃ
dharaṇīruhapādapaṃ bodhirukkhanti sambandho.
     [35] Sakakammābhiraddhoti attano kusalakammena abhiraddhopasanno uttame
bodhimhi pasannoti sambandho. Sesaṃ sabbattha uttānamevāti.
                  Ekāsaniyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 Sī. sammodanatthāYu.



             The Pali Atthakatha in Roman Book 50 page 158. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3417              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3417              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3535              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4341              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4341              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]