ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  120. 8. Maggasaññakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato maggasaññakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tato oraṃ tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle himavante devaputto hutvā nibbatto
araññaṃ gantvā maggamūḷhānaṃ maggaṃ gavesantānaṃ tassa sāvakānaṃ bhojetvā
maggaṃ ācikkhi. So tena puññena devamanussasampattiṃ anubhavitvā uppannuppannabhave
sabbattha amūḷho saññavā ahosi. Atha imasmiṃ buddhuppāde kulagehe nibbatto
viññutaṃ patto gharāvāse anallīno pabbajitvā nacirasseva arahā ahosi.
     [66] So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubba-
caritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha.  sāvakā vanacārinoti
bhagavato vuttavacanaṃ sammā ādarena suṇantīti sāvakā, atha vā bhagavato
desanānusārena ñāṇaṃ pesetvā saddhammaṃ suṇantīti sāvakā, vanacārino vane
vicaraṇakā sāvakā vippanaṭṭhā maggamūḷhā mahāaraññe andhāva cakkhuvirahitāva
anusuyyare vicarantīti sambandho. Sesaṃ sabbattha uttānamevāti.
                  Maggasaññakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 50 page 162. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3510              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3510              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=120              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3611              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4433              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4433              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]