ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 135. 3. Candanapūjanakattherāpadānavaṇṇanā
     candabhāgānadītīretiādikaṃ āyasmato candanapūjanakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto atthadassissa bhagavato kāle himavante candabhāgānadiyā samīpe
@Footnote: 1 pāḷiyaṃ nadiyā tīreti dissati.
Kinnarayoniyaṃ nibbatto pupphabhakkho pupphanivasano candanaagaruādīsu gandhavibhūsito
himavante bhummadevatā viya uyyānakīḷajalakīḷādianekasukhaṃ anubhavanto vāsaṃ
kappesi. Tadā atthadassī bhagavā tassā anukampāya himavantaṃ gantvā ākāsato
oruyha saṅghāṭiṃ paññāpetvā nisīdi. So kinnaro taṃ bhagavantaṃ vijjotamānaṃ
tattha nisinnaṃ disvā pasannamānaso sugandhacandanena pūjesi. Tassa bhagavā
anumodanaṃ akāsi.
     [17] So tena puññena tena somanassena yāvatāyukaṃ ṭhatvā tato
cuto devaloke nibbatto aparāparaṃ cha kāmāvacarasampattiyo anubhavitvā manussesu
cakkavattirajjapadesarajjasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe
nibbatto viññutaṃ patto pabbajitvā nacirasseva arahattaṃ patvā attano
pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadī-
tīretiādimāha. Tattha candaṃ manaṃ ruciṃ ajjhāsayaṃ ñatvā viya jātoti cando.
Candamaṇḍalena pasannanimmalodakena ubhosu passesu muttādalasadisasantharadhavala-
pulinatalena ca samannāgatattā candena bhāgā sadisāti candabhāgā, tassā
candabhāgāya nadiyā tīre samīpeti attho. Sesaṃ sabbaṃ heṭṭhā vuttanayattā
suviññeyyamevāti.
                  Candanapūjanakattherāpadānavaṇṇanā niṭṭhitā.
                     Aṭṭhamabhāṇavāravaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 177-178. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3844              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3844              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=135              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4820              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4820              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]