ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  137. 5. Rahosaññakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato rahosaññakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
ekasmiṃ buddhasuññakāle majjhimapadese brāhmaṇakule nibbatto vuddhimanvāya
sakasippesu nipphattiṃ patvā tattha sāraṃ apassanto kevalaṃ udaraṃ pūretvā
kodhamadamānādayo akusaleyeva disvā gharāvāsaṃ pahāya himavantaṃ pavisitvā
isipabbajjaṃ pabbajitvā anekatāpasasataparivāro vasabhapabbatasamīpe assamaṃ māpetvā
tīṇi vassasahassāni himavanteyeva vasamāno "ahaṃ ettakānaṃ sissānaṃ ācariyoti
sammato garuṭṭhāniyo garukātabbo vandanīyo, ācariyo me natthī"ti domanassappatto
Te sabbe sisse sannipātetvā buddhānaṃ abhāve nibbānādhigamābhāvaṃ pakāsetvā
sayaṃ ekako raho vivekaṭṭhāneva nisinno buddhassa sammukhā nisinno viya
buddhasaññaṃ manasi karitvā buddhārammaṇaṃ pītiṃ uppādetvā sālāyaṃ pallaṅkaṃ
ābhujitvā nisinno kālaṃ katvā brahmaloke nibbatti.
     [34] So tattha jhānamukhena ciraṃ vasitvā imasmiṃ buddhuppāde kulagehe
nibbatto kāmesu anallīno sattavassiko pabbajitvā khuraggeyeva arahattaṃ patvā
chaḷabhiñño hutvā pubbenivāsañāṇena attano pubbakammaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Vasabho nāma pabbatoti
himavantapabbataṃ vinā sesapabbatānaṃ uccatarabhāvena seṭṭhatarabhāvena vasabhoti
saṅkhaṃ gato pabbatoti attho. Sesaṃ sabbattha uttānatthamevāti.
                  Rahosaññikattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 179-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3885              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3885              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4865              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4865              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]