ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  160. 8. Nāgapupphiyattherāpadānavaṇṇanā
     suvaccho nāma nāmenātiādikaṃ āyasmato nāgapupphiyattherassa apadānaṃ.
Ayampi thero purimajinanisabhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto
vuddhippatto vedattayādīsu sakasippesu nipphattiṃ patvā tattha sāraṃ adisvā
himavantaṃ pavisitvā tāpasapabbajjaṃ pabbajitvā jhānasamāpattisukhena vītināmesi.
Tasmiṃ samaye padumuttaro bhagavā tassānukampāya tattha agamāsi. So tāpaso taṃ
bhagavantaṃ disvā lakkhaṇasatthesu chekattā bhagavato lakkhaṇarūpasampattiyā pasanno
vanditvā añjaliṃ paggayha aṭṭhāsi. Ākāsato anotiṇṇattā pūjāsakkāre
akateyeva ākāseneva pakkāmi. Atha so tāpaso sasisso nāgapupphaṃ ocinitvā
tena pupphena bhagavato gatadisābhāgamaggaṃ pūjesi.
     [39] So puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavanto
sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya
Saddhāsampanno pabbajitvā vattapaṭipattiyā sāsanaṃ sobhayamāno nacirasseva
arahā hutvā "kena nu kho kusalakammena mayā ayaṃ lokuttarasampatti laddhā"ti
atītakammaṃ saranto pubbakammaṃ paccakkhato ñatvā sañjātasomanasso pubbacaritāpadānaṃ
pakāsento suvaccho nāma nāmenātiādimāha. Tattha vacchagotte
jātattā vaccho, sundaro ca so vaccho ceti suvaccho. Nāmena suvaccho nāma
brāhmaṇo mantapāragū vedattayādisakalamantasatthe koṭippattoti attho. Sesaṃ
heṭṭhā vuttanayattā uttānatthamevāti.
                  Nāgapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 201-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4358              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4358              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=160              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4337              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5252              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5252              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]