ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               491/79. 9. Dhammaruciyattherāpadānavaṇṇanā 1-
     [171] Navamāpadāne tadāhaṃ māṇavo āsinti yadā sumedhapaṇḍito
dīpaṅkarabhagavato santikā byākaraṇaṃ labhi. Tadā ahaṃ megho nāma brāhmaṇamāṇavo
hutvā sumedhatāpasena saha isipabbajjaṃ pabbajitvā sikkhāpadesu sikkhito
@Footnote: 1 pāḷi. dhammaruci....

--------------------------------------------------------------------------------------------- page261.

Kenaci pāpasahāyena saṃsaṭṭho saṃsaggadosena pāpavitakkādivasaṃ gato mātughāta- kammavasena narake aggijālādidukkhamanubhavitvā tato cuto samudde timiṅgalamahāmaccho hutvā nibbatto, samuddamajjhe gacchantaṃ mahānāvaṃ gilitukāmo gato. Disvā maṃ vāṇijā bhītā "aho gotamo bhagavā"ti saddamakaṃsu. Atha mahāmaccho pubba- vāsanāvasena buddhagāravaṃ uppādetvā tato cuto sāvatthiyaṃ vibhavasampanne brāhmaṇakule nibbatto saddho pasanno satthu dhammadesanaṃ sutvā pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā divasassa tikkhattuṃ upaṭṭhānaṃ gantvā saramāno vandati. Tadā bhagavā "caraṃ dhammarucī"ti maṃ āha. [184] Atha so thero "suciraṃ satapuññalakkhaṇan"tiādīhi gāthāhi thomesi. Bhante satapuññalakkhaṇadhara gotama. Patipubbena visuddhapaccayanti pubbe dīpaṅkarapādamūle paripuṇṇapāramīpaccayasambhāro suṭṭhu ciraṃ kālaṃ mayā na diṭṭho asīti attho. Ahamajjasupekkhananti ajja imasmiṃ divase ahaṃ supekkhanaṃ sundaradassanaṃ, sundaradiṭṭhaṃ vā nirupamaṃ viggahaṃ upamārahitasarīraṃ gotamaṃ vata ekantena passāmi dakkhāmīti attho. [185-86] Suciraṃ vihatatamo mayāti visesena hatatamo viddhaṃsitamoho tvaṃ mayāpi suṭṭhu ciraṃ thomitoti attho. Sucirakkhena nadī visositāti esā taṇhānadī sundararakkhena gopanena visesena sositā, abhabbuppattikatā tayāti attho. Suciraṃ amalaṃ visodhitanti suṭṭhu ciraṃ dīghena addhunā amalaṃ nibbānaṃ visesena sodhitaṃ, suṭṭhu kataṃ adhigataṃ tayāti attho. Nayanaṃ ñāṇamayaṃ mahāmune. Cirakālasamaṅgitoti mahāmune mahāsamaṇe ñāṇamayaṃ nayanaṃ dibbacakkhuṃ cirakālaṃ samadhigato sampatto tvanti attho. Avinaṭṭho punarantaranti ahaṃ puna antaraṃ antarābhave majjhe 1- parinaṭṭho parihīno ahosinti attho. Punarajjasamāgato @Footnote: 1 Sī. ahaṃ puna antarā vemajjhe.

--------------------------------------------------------------------------------------------- page262.

Tayāti ajja imasmiṃ kāle tayā saddhiṃ punapi samāgato ekībhūto saha vasāmīti attho. Na hi nassanti katāni gotamāti gotama sabbaññubuddha tayā saddhiṃ katāni samāgamādīni na hi nassanti yāva khandhaparinibbānā na vinā bhavissantīti attho. Sesaṃ uttānamevāti. Dhammaruciyattherāpadānavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 50 page 260-262. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5562&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5562&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=79              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2888              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3603              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3603              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]