ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               536/124. 4. Dabbamallaputtattherāpadānavaṇṇanā
     catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato dabbamalla-
puttattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare
seṭṭhiputto hutvā jāto vibhavasampanno ahosi, satthari pasanno satthu
dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ senāsanapaññāpakānaṃ aggaṭṭhāne
ṭhapentaṃ disvā pasannamānaso buddhappamukhaṃ bhikkhusaṃghaṃ nimantetvā sattāhaṃ
mahādānaṃ datvā sattāhaccayena bhagavato pādamūle nipatitvā taṃ ṭhānaṃ
patthesi. Bhagavāpissa samijjhanabhāvaṃ ñatvā byākāsi. So yāvajīvaṃ kusalaṃ katvā
tato cuto tusitādīsu devesu dibbasampattiṃ anubhavitvā tato cuto vipassissa
bhagavato kāle ekasmiṃ kule nibbatto asappurisasaṃsaggena tassa sāvakaṃ bhikkhuṃ
arahāti jānantopi abbhūtena abbhācikkhi. Tasseva sāvakānaṃ khīrasalākabhattaṃ
adāsi. So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā kassapadasabalassa kāle kulagehe nibbatto osānakāle sāsane
pabbajito parinibbute bhagavati sakalaloke kolāhale jāte satta bhikkhavo
pabbajito paccantajanapade vanamajjhe ekaṃ pabbataṃ abhiruhitvā "jīvitāsā
orohantu nirālayā nisīdantū"ti nisseṇiṃ pātesuṃ. Tesaṃ ovādadāyako
@Footnote: 1 pāḷi. kathāvino.               2 pāḷi. bārāṇasīsamāsanne.
Jeṭṭhakatthero sattāhabbhantare arahā ahosi. Tadanantaratthero anāgāmī,
itare pañca parisuddhasīlā tato cutā devaloke nibbattā. Tattha ekaṃ
buddhantaraṃ dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde pukkusāti, 1- sabhiyo, 2-
bāhiyo, 3- kumārakassapoti 4- ime cattāro tattha nibbattiṃsu. Ayaṃ pana mallaraṭṭhe
anupiyanagare 5- nibbatti. Tasmiṃ mātukucchito anikkhanteyeva mātā kālamakāsi,
atheko tassā sarīraṃ jhāpanatthāya citakasmiṃ āropetvā kumāraṃ dabbantare patitaṃ
gahetvā jaggāpesi. Dabbe patitattā dabbo mallaputtoti pākaṭo ahosi.
Aparabhāge pubbasambhāravasena pabbaji, so kammaṭṭhānamanuyutto nacirasseva saha
paṭisambhidāhi arahattaṃ pāpuṇi.
     Atha naṃ satthā majjhattabhāvena ānubhāvasampannabhāvena ca bhikkhūnaṃ
senāsanaṃ paññāpane bhattuddesane ca niyojesi. Sabbo ca bhikkhusaṃgho taṃ
samannesi. Taṃ vinayakhandhake 6- āgatameva. Aparabhāge thero ekassa varasalākadāyakassa
salākabhattaṃ mettiyabhūmajakānaṃ bhikkhūnaṃ uddisi. Te haṭṭhatuṭṭhā "sve mayhaṃ
muggaghatamadhumissakabhattaṃ bhuñjissāmā"ti ussāhajātā ahesuṃ. So pana upāsako
tesaṃ vārappattabhāvaṃ sutvā dāsiṃ āṇāpesi "ye je bhikkhū sve idha
āgamissanti, te kaṇājakena bilaṅgadutiyena parivisāhī"ti. Sāpi tatheva te bhikkhū
āgate koṭṭhakappamukhe nisīdāpetvā bhojesi. Te bhikkhū anattamanā kopena
taṭataṭāyantā there āghātaṃ bandhitvā "madhurabhattadāyakaṃ amhākaṃ amadhurabhattaṃ
dāpetuṃ esova niyojesī"ti dukkhī dummanā nisīdiṃsu. Atha te mettiyā nāma
bhikkhunī "kiṃ bhante dummanā"ti pucchi. Te "bhagini kiṃ amhe dabbena mallaputtena
@Footnote: 1 Ma.u. 14/342/305.               2 khu.su. 25/432-42.
@3 khu.u. 25/101-4.                  4 Ma.mū. 12/249-51/211-14.
@5 i.,Ma. rājagehe.                 6 vi.cūḷa. 6/222-3.
Viheṭhiyamāne ajjhupekkhasī"ti āhaṃsu. Kiṃ bhante mayā sakkā kātunti. Tassa
dosaṃ āropehīti. Sā tattha tattha therassa abhūtāropanaṃ akāsi. Taṃ sutvā
bhikkhū bhagavato ārocesuṃ. Atha bhagavā dabbaṃ mallaputtaṃ pakkosāpetvā "saccaṃ kira
tvaṃ dabba mettiyāya bhikkhuniyā vippakāramakāsī"ti pucchi. Yathā maṃ bhante bhagavā
jānātīti. Na kho dabba dabbā evaṃ nibbedhenti, kārakabhāvaṃ vā akārakabhāvaṃ
vā vadehīti. Akārako ahaṃ bhanteti. Bhagavā "mettiyaṃ bhikkhuniṃ nāsetvā te bhikkhū
anuyuñjathā"ti āha.  upālittherappamukhā bhikkhū taṃ bhikkhuniṃ uppabbājetvā
mettiyabhūmajake bhikkhū anuyuñjitvā tehi "amhehi niyojitā sā bhikkhunī"ti
vutte bhagavato etamatthaṃ ārocesuṃ. Bhagavā mettiyabhūmajakānaṃ bhikkhūnaṃ amūlakasaṃghādisesaṃ
paññapesi.
     Tena ca samayena dabbatthero bhikkhūnaṃ senāsanaṃ paññāpento veḷuvana-
vihārassa sāmantā aṭṭhārasamahāvihāre sabhāge bhikkhū pesento rattibhāge
andhakāre aṅguliyā padīpaṃ jāletvā tenevālokena aniddhimante bhikkhū pesesi.
Evaṃ therassa senāsanapaññāpanabhattuddesanakicce pākaṭe jāte satthā
ariyagaṇamajjhe dabbattheraṃ ṭhānantare ṭhapento "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ senāsanapaññāpakānaṃ yadidaṃ dabbo mallaputto"ti 1- etadagge
ṭhapesi.
     [108] Thero attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ heṭṭhā vuttatthameva.
Ito ekanavute kappe vipassī nāma nāyako loke uppajjīti sambandho.
@Footnote: 1 aṅ. ekaka. 20/214/24.
     [125] Duṭṭhacittoti dūsitacitto asādhusaṅgamena apasannacittoti attho.
Upavadiṃ sāvakaṃ tassāti tassa bhagavato khīṇāsavaṃ sāvakaṃ upavadiṃ, upari abhūtaṃ vacanaṃ
āropesiṃ, abbhakkhānaṃ akāsinti attho.
     [132] Dundubhiyoti dunduṃ iti saddāyanato dundubhisaṅkhātā bheriyo.
Nādayiṃsūti saddaṃ kariṃsu. Samantato asaniyoti sabbadisābhāgato asane vināsane
niyuttoti asaniyo. Devadaṇḍā bhayāvahā phaliṃsūti sambandho.
     [133] Ukkā patiṃsu nabhasāti ākāsato aggikkhandhā ca patiṃsūti attho.
Dhūmaketu ca dissatīti dhūmarājisahito aggikkhandho ca dissati paññāyatīti attho.
Sesaṃ suviññeyyamevāti.
                 Dabbamallaputtattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------



             The Pali Atthakatha in Roman Book 50 page 280-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6004              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6004              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3699              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4527              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4527              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]