ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 538/126. 6. Bāhiyattherāpadānavaṇṇanā
     chaṭṭhāpadāne ito satasahassamhītiādikaṃ āyasmato bāhiyassa dārucīriyat-
therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule
nibbatto brāhmaṇasippesu nipphattiṃ gantvā vedaṅgesu anavayo ekadivasaṃ
satthu santikaṃ gantvā dhammaṃ suṇanto pasannamānaso satthāraṃ ekaṃ bhikkhuṃ
khippābhiññānaṃ aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānaṃ pattukāmo sattāhaṃ
buddhappamukhassa bhikkhusaṃghassa mahādānaṃ datvā sattāhassa accayena bhagavato
pādamūle nipanno "bhagavā bhante ito sattame divase yaṃ bhikkhuṃ khippābhiññānaṃ
aggaṭṭhāne ṭhapesi, so viya ahampi anāgate ekassa buddhassa sāsane
khippābhiññānaṃ aggo bhaveyyan"ti patthanaṃ akāsi. Bhagavā anāgataṃsañāṇena
oloketvā samijjhanabhāvaṃ ñatvā "anāgate gotamassa bhagavato sāsane
pabbajitvā khippābhiññānaṃ aggo bhavissatī"ti byākāsi. So yāvatāyukaṃ puññāni
katvā tato cuto devaloke nibbatto tattha cha kāmāvacarasampattiyo anubhavitvā
puna manussesu cakkavattiādisampattiyo anekakappakoṭisatesu anubhavitvā kassapassa
bhagavato kāle ekasmiṃ kule nibbatto, bhagavati parinibbute pabbajito yadā
sāsane osakkamāne satta bhikkhū catunnaṃ parisānaṃ ajjhācāraṃ disvā
saṃvegappattā araññaṃ pavisitvā "yāva sāsanassa antaradhānaṃ na hoti, tāva
attano patiṭṭhaṃ karissāmā"ti suvaṇṇacetiyaṃ vanditvā tattha araññe ekaṃ
pabbataṃ disvā "jīvitasālayā nivattantu, nirālayā imaṃ pabbataṃ abhirūhantū"ti
nisseṇiṃ bandhitvā sabbe taṃ pabbataṃ abhiruyha nisseṇiṃ pātetvā samaṇadhammaṃ
kariṃsu. Saṃghatthero ekarattātikkamena arahattaṃ pāpuṇi. So anotattadahe
Nāgalatādantakaṭṭhaṃ khāditvā mukhaṃ dhovitvā uttarakuruto piṇḍapātaṃ āharitvā
te bhikkhū āha "āvuso imaṃ piṇḍapātaṃ bhuñjathā"ti. Te āhaṃsu "kiṃ bhante
amhehi evaṃ katikā katā `yo paṭhamaṃ arahattaṃ pāpuṇāti, tenābhataṃ piṇḍapātaṃ
avasesā paribhuñjantū"ti. No hetaṃ āvusoti. "tena hi sace mayampi tumhe
viya visesaṃ nibbattessāma, sayaṃ āharitvā bhuñjissāmā"ti na icchiṃsu.
     Dutiyadivase dutiyatthero anāgāmī hutvā tatheva piṇḍapātaṃ āharitvā
itare nimantesi. Te evamāhaṃsu "kiṃ panāvuso katikā katā, `mahātherena
ābhataṃ piṇḍapātaṃ abhuñjitvā anutherena ābhataṃ bhuñjissāmā"ti. "no hetaṃ
āvusoti. "evaṃ bhante tumhe viya mayampi visesaṃ nibbattetvā attano
attano purisakārena bhuñjituṃ sakkontā bhuñjissāmā"ti na icchiṃsu. Tesu
arahattappattatthero parinibbāyi, dutiyo anāgāmī brahmaloke nibbatti, itare
pañca visesaṃ nibbattetuṃ asakkontā sussitvā sattame divase kālaṃ katvā
devaloke nibbattiṃsu. Tattha dibbasukhaṃ anubhavitvā imasmiṃ buddhuppāde tato
cavitvā manussesu nibbattiṃsu. Tesu eko pukkusāti rājā ahosi, eko
gandhāraraṭṭhe takkasilāyaṃ kumārakassapo, eko bāhiyo dārucīriyo, eko
dabbo mallaputto, eko sabhiyo paribbājakoti, tesu ayaṃ bāhiyo dārucīriyo
suppārakapaṭṭane vāṇijakule nibbatto vāṇijakamme nipphattiṃ gato mahaddhano
mahābhogo, so suvaṇṇabhūmiṃ gacchantehi vāṇijehi saddhiṃ nāvamāruyha videsaṃ
gacchanto katipāhaṃ gantvā bhinnāya nāvāya sesesu macchakacchapabhakkhesu jātesu
ekoyeva avasiṭṭho ekaṃ phalakaṃ gahetvā vāyamanto sattame divase suppārakapaṭṭanatīraṃ
okkami. Tassa nivāsanapārupanaṃ natthi, so aññaṃ kiñci apassanto sukkhakaṭṭhadaṇḍake
vākehi paliveṭhetvā nivāsetvā pārupitvā ca devakulato
Kapālaṃ gahetvā suppārakapaṭṭanaṃ agamāsi. Manussā taṃ disvā yāgubhattādīni
datvā "ayaṃ eko arahā"ti sambhāvesuṃ. So vatthesu upanītesu "sacāhaṃ nivāsemi,
pārupāmi vā, lābhasakkāro me parihāyissatī"ti tāni paṭikkhipitvā dārucīrāneva
parihari.
     Athassa "arahā, arahā"ti bahūhi sambhāviyamānassa evaṃ cetaso parivitakko
udapādi "ye keci loke arahanto vā arahattamaggaṃ vā samāpannā, ahaṃ
tesaṃ aññataro"ti so tena niyāmena kuhanakammena jīvikaṃ kappeti.
     Kassapadasabalassa sāsane sattasu janesu pabbataṃ āruyha samaṇadhammaṃ
karontesu eko anāgāmī hutvā suddhāvāsabrahmaloke nibbattitvā attano
brahmasampattiṃ olokento āgataṭṭhānaṃ āvajjento pabbatamāruyha samaṇadhammaṃ
karaṇaṭṭhānaṃ disvā sesānaṃ nibbattanaṭṭhānaṃ āvajjento ekassa parinibbutabhāvaṃ
itaresañca pañcannaṃ kāmāvacaradevaloke nibbattabhāvaṃ ñatvā te
kālānukālaṃ āvajjesi "imasmiṃ pana kāle kahaṃ nu kho te"ti āvajjento
dārucīriyaṃ suppārakapaṭṭanaṃ nissāya kuhanakammena jīvikaṃ kappentaṃ disvā
"naṭṭho vatāyaṃ bālo, pubbe samaṇadhammaṃ karonto atiukkaṭṭhabhāvena arahatāpi
ābhataṃ piṇḍapātaṃ aparibhuñjitvā idāni udarahetu anārahāva samāno arahattaṃ
paṭijānitvā lokaṃ vañcento vicarati, dasabalassa uppannabhāvaṃ na jānāti,
gacchāmi naṃ saṃvejetvā buddhuppādaṃ jānāpessāmī"ti khaṇeneva brahmalokato
otaritvā suppārakapaṭṭane rattibhāgasamanantare dārucīriyassa sammukhe pāturahosi.
So attano vasanaṭṭhāne obhāsaṃ disvā bahi nikkhamitvā mahābrahmānaṃ
disvā añjaliṃ paggayha "ke tumheti pucchi. "ahaṃ tumhākaṃ porāṇakasahāyo
anāgāmiphalaṃ patvā brahmaloke nibbatto, amhākaṃ sabbajeṭṭhako arahā hutvā
Parinibbuto, tumhe pana pañcajanā devaloke nibbattā. Svāhaṃ dāni taṃ imasmiṃ
ṭhāne kuhanakammena jīvikaṃ kappentaṃ disvā damituṃ āgato"ti vatvā idaṃ kāraṇaṃ
āha "neva kho tvaṃ bāhiya arahā nāpi arahattamaggaṃ vā samāpanno, sāpi
te paṭipadā natthi, yāya tvaṃ arahā vā assa arahattamaggaṃ vā samāpanno"ti.
Athassa satthu uppannabhāvaṃ sāvatthiyaṃ vasanabhāvañca ācikkhitvā "satthu santikaṃ
gacchā"ti taṃ uyyojetvā brahmalokameva agamāsi.
     Bāhiyo pana ākāse ṭhatvā kathentaṃ mahābrahmānaṃ oloketvā cintesi
"aho bhāriyaṃ kammaṃ mayā kataṃ, anarahaṃ arahā ahanti cintesiṃ, ayañca maṃ `na
tvaṃ arahā, nāpi arahattamaggaṃ vā samāpannāsī'ti vadati, atthi nu kho
loke añño arahā"ti. Atha naṃ pucchi "atha ke carahi sadevake loke
arahanto vā arahattamaggaṃ vā samāpannā"ti. Athassa devatā ācikkhi
"atthi bāhiya uttaresu janapadesu sāvatthi nāma nagaraṃ, tattha so bhagavā
etarahi viharati arahaṃ sammāsambuddho. So hi bāhiya bhagavā arahā ceva
arahattāya ca dhammaṃ desesī"ti. Bāhiyo rattibhāge devatā kathaṃ sutvā saṃviggamānaso
taṅkhaṇaṃyeva suppārakā nikkhamitvā ekarattivāsena 1- sāvatthiṃ agamāsi,
gacchanto ca pana devatānubhāvena buddhānubhāvena ca vīsayojanasatikaṃ maggaṃ atikkamitvā
sāvatthiṃ anuppatto, tasmiṃ khaṇe satthā sāvatthiyaṃ piṇḍāya paviṭṭho hoti. So jetavanaṃ
pavisitvā abbhokāse caṅkamante sambahule bhikkhū pucchi "kuhiṃ etarahi satthā"ti.
Bhikkhū "sāvatthiyaṃ piṇḍāya paviṭṭho"ti vatvā "tvaṃ pana kuto āgatosī"ti pucchiṃsu.
Suppārakā āgatomhīti. Kadā nikkhantosīti, hiyyo sāyanhasamaye nikkhantomhīti.
"dūratopi āgato, nisīda tāva pāde dhovitvā telena makkhetvā thokaṃ vissamāhi,
@Footnote: 1 Ma. nikkhamitvā sabbattha ekarattivāsena.
Āgatakāle satthāraṃ dakkhissatī"ti āhaṃsu. "ahaṃ bhante satthu vā attano vā
jīvitantarāyaṃ na jānāmi, katthaci aṭṭhatvā anisīditvā ekaratteneva vīsayojana-
satikaṃ maggaṃ āgato, satthāraṃ passitvāva vissamissāmī"ti āha. So evaṃ vatvā
taramānarūpo sāvatthiṃ pavisitvā bhagavantaṃ anopamāya buddhasiriyā carantaṃ disvā
"cirassaṃ vata me gotamo sammāsambuddho diṭṭho"ti diṭṭhaṭṭhānato paṭṭhāya
onatasarīro gantvā antaravīthiyaṃ pañcapatiṭṭhitena vanditvā gopphakesu daḷhaṃ
gahetvā evamāha "desetu bhante bhagavā dhammaṃ, desetu sugato dhammaṃ, yaṃ
mamassa dīgharattaṃ hitāya sukhāyā"ti. Atha naṃ satthā "akālo kho tāva bāhiya
antaragharaṃ paviṭṭhamhā piṇḍāyā"ti paṭikkhipi.
     Taṃ sutvā bāhiyo "bhante saṃsāre saṃsarantena kabaḷīkārāhāro na
aladdhapubbo, tumhākaṃ vā mayhaṃ vā jīvitantarāyaṃ na jānāmi, desetu me
bhante bhagavā dhammaṃ, desetu sugato dhamman"ti puna yāci. Satthā dutiyampi tatheva
paṭikkhipi. Evaṃ kirassa ahosi "imassa diṭṭhakālato paṭṭhāya sakalasarīraṃ pītiyā
nirantaraṃ ajjhotthataṃ hoti, balavapītivego dhammaṃ sutvāpi na sakkhissati paṭivijjhituṃ,
majjhattupekkhāya tāva tiṭṭhatu, ekaratteneva vīsayojanasatikaṃ maggaṃ āgatassapi
cassa daratho balavā sopi tāva paṭippassambhatū"ti. Tasmā dvikkhattuṃ paṭikkhipitvā
tatiyaṃ yācito antaravīthiyaṃ ṭhitova "tasmātiha te bāhiya evaṃ sikkhitabbaṃ, diṭṭhe
diṭṭhamattaṃ bhavissatī"tiādinā 1- nayena anekapariyāyena dhammaṃ desesi. So satthu
dhammaṃ suṇantoyeva sabbāsave khepetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
     [178] So arahattaṃ pattakkhaṇeyeva pubbakammaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento ito satasahassamhītiādimāha. Taṃ heṭṭhā vuttanayattā
uttānatthameva. Anuttānapadavaṇṇanameva karissāma
@Footnote: 1 khu.u. 25/10/102.
     [181] Hasanaṃ paccavekkhaṇanti 1- paripuṇṇasomanassajātaṃ paccavekkhaṇaṃ,
komāravaṇṇaṃ atikomalanti attho.
     [182] Hemayaññopacitaṅganti suvaṇṇasuttayaññopacitasuttaavayavaṃ sarīraṃ
dehanti attho. Palambabimbatamboṭṭhanti olambitabimbaphalasadisaṃ rattavaṇṇaṃ
oṭṭhadvayasamannāgatanti attho. Setatiṇhasamaṃ dijanti 2- sunisitatikhiṇaayalohaghaṃsanena
ghaṃsitvā samaṃ kataṃ viya samadantanti attho.
     [183] Pītisamphullitānananti pītiyā suṭṭhu phullitaṃ vikasitaṃ ānanaṃ mukhaṃ
ādāsatalasadisamukhavantanti attho.
     [184] Khippābhiññassa bhikkhunoti khippaṃ desanāya samugghāṭitakkhaṇeyeva
abhivisesena ñātuṃ samatthassa bhikkhunoti attho.
     [186] Saggaṃ agaṃ sabhavanaṃ yathāti attano gehaṃ viya saggaṃ lokaṃ
agamāsinti attho.
     [196] Na tvaṃ upāyamaggaññūti tvaṃ nibbānādhigamūpāyabhūtamaggaññū na
ahosīti attho.
     [200] Satthuno sadā jinanti sadā sabbakālaṃ jinaṃ jinanto
parājitakopo satthuno sammāsambuddhassa vimalānanaṃ ādāsatalasadisamukhaṃ passissāmi
passituṃ nikkhamāmīti yojanā. Dije apucchiṃ kuhiṃ lokanandanoti kuhiṃ ṭhāne
lokapasādakaro satthāti dije brāhmaṇe ahaṃ bhikkhū apucchinti attho.
     [201] Sasova khippaṃ munidassanussukoti munidassane tathāgatadassane
ussukko ussāhajāto saso iva khippaṃ pāpuṇātīti attho.
     [202] Tuvaṭaṃ gantvāti sīghaṃ gantvā. Piṇḍatthaṃ apihāgidhanti piṇḍapātaṃ
paṭicca apihaṃ apagatapihaṃ agidhaṃ nittaṇhaṃ.
@Footnote: 1 pāḷi. pinasampannavekkhaṇaṃ.            2 pāḷi. sītatiṇhasamandijaṃ.
     [203] Alolakkhanti ito cito ca anolokayamānaṃ uttame sāvatthinagare
piṇḍāya vicarantaṃ adakkhinti sambandho. Sirīnilayasaṅkāsanti siriyā lakkhaṇānu-
byañjanasobhāya nilayaṃ saṅkāsaṃ jalamānatoraṇasadisaṃ. Ravidittiharānananti vijjotamāna-
sūriyamaṇḍalaṃ viya vijjotamānamukhamaṇḍalaṃ.
     [204] Kupathe vippanaṭṭhassāti kucchitapathe sopaddavamagge mūḷhassa micchā-
paṭipannassa me saraṇaṃ hohi patiṭṭhā hohi. Gotamāti bhagavantaṃ gottena ālapati.
     [218] Na tattha sukkā jotantīti sukkapabhāsampannā jotamānaosadhitārakādayo
na jotanti nappabhāsanti. Sesaṃ uttānatthameva. So evaṃ pubbacaritāpadānaṃ pakāsetvā
tāvadeva ca bhagavantaṃ pabbajjaṃ yāci. "paripuṇṇaṃ te pattacīvaran"ti ca puṭṭho "na
paripuṇṇan"ti āha. Atha naṃ satthā "tena hi pattacīvaraṃ pariyesāhīti vatvā pakkāmi.
So kira vīsativassasahassāni samaṇadhammaṃ karonto "bhikkhunā nāma attanā paccaye labhitvā
aññaṃ anoloketvā sayameva paribhuñjituṃ vaṭṭatī"ti vatvā ekabhikkhussāpi pattena
vā cīvarena vā saṅgahaṃ nākāsi, "na tenassa iddhimayaṃ pattacīvaraṃ uppajjissatī"ti
ñatvā bhagavā ehibhikkhubhāvena pabbajjaṃ nādāsi. Tampi pattacīvaraṃ pariyesamānameva
saṅkāraṭṭhānato coḷakkhaṇḍāni saṅkaḍḍhentaṃ pubbaveriko amanusso ekissā
taruṇavacchāya gāviyā sarīre adhimuccitvā vāmaūrumhi paharitvā jīvitakkhayaṃ pāpesi.
Satthā piṇḍāya caritvā katabhattakicco sambahulehi bhikkhūhi saddhiṃ nikkhamanto
bāhiyassa sarīraṃ saṅkāraṭṭhāne patitaṃ disvā "gaṇhatha bhikkhave etaṃ bāhiyaṃ
dārucīriyanti ekasmiṃ gehadvāre ṭhatvā mañcakaṃ āharāpetvā imaṃ sarīraṃ
nagaradvārato nīharitvā jhāpetvā dhātuyo gahetvā thūpaṃ karothā"ti bhikkhū
āṇāpesi.
     Te bhikkhū dhātuṃ mahāpathe thūpaṃ kāretvā satthāraṃ upasaṅkamitvā attano
katakammaṃ ārocesuṃ. Tato saṃghamajjhe kathā udapādi "tathāgato bhikkhusaṃghena
sarīrajhāpanakiccaṃ kāresi, dhātuyo ca gāhāpetvā cetiyaṃ kārāpesi, kataramaggo
nu kho tena samadhigato, sāmaṇero nu kho so, bhikkhu nu kho"ti. Satthā taṃ
aṭṭhuppattiṃ katvā "patiṭṭhito bhikkhave bāhiyo dārucīriyo arahatto"ti upari
dhammadesanaṃ vaḍḍheti. Tassa parinibbutabhāvañca ācikkhitvā "etadaggaṃ bhikkhave mama
sāvakānaṃ bhikkhūnaṃ khippābhiññānaṃ yadidaṃ bāhiyo dārucīriyo"ti 1- etadagge ṭhapesi.
     Atha naṃ bhikkhū pucchiṃsu "tumhe bhante `bāhiyo dārucīriyo arahattaṃ
patto'ti vadetha, kadā so arahattaṃ patto"ti. Mama dhammaṃ sutakāle bhikkhaveti.
Kadā panassa bhante tumhehi dhammo kathitoti. Bhikkhāya carantena antaravīthiyaṃ
ṭhitenāti. Appamattako bhante tumhehi antaravīthiyaṃ ṭhatvā kathitadhammo kathaṃ so
tāvattakena visesaṃ nibbattesīti. Atha ne satthā "bhikkhave mama dhammaṃ `appaṃ'
vā `bahuṃ vā'ti mā cintayittha. Anekānipi hi anatthapadasaṃhitāni gāthāsahassāni
na seyyo, atthanissitaṃ pana ekampi gāthāpadaṃ seyyo"ti vatvā anusandhiṃ
ghaṭetvā dhammaṃ desento imaṃ gāthamāha:-
             "sahassamapi ce gāthā   anatthapadasaṃhitā
             ekaṃ gāthāpadaṃ seyyo  yaṃ sutvā upasammatī"ti. 2-
Desanāpariyosāne caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosīti.
                    Bāhiyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 aṃ.ekaka. 20/216/25.               2 khu.dha. 25/101/35.



             The Pali Atthakatha in Roman Book 50 page 286-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6132              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6132              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3749              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4590              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4590              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]