ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               539/127. 7. Mahākoṭṭhikattherāpadānavaṇṇanā
     sattamāpadāne padumuttaro nāma jīnotiādikaṃ āyasmato mahākoṭṭhikattherassa
apadānaṃ. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare
mahābhogakule nibbattitvā viññutaṃ patto mātāpitūnaṃ accayena kuṭumbaṃ
saṇṭhapetvā gharāvāsaṃ vasanto ekadivasaṃ padumuttarassa bhagavato dhammadesanākāle
haṃsavatīnagaravāsino gandhamālādihatthe yena buddho yena dhammo yena saṃgho,
tanninne tappoṇe tappabbhāre gacchante disvā tehi saddhiṃ bhagavantaṃ
upasaṅkamitvā satthāraṃ ekaṃ bhikkhuṃ paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapentaṃ
disvā "ayaṃ imasmiṃ sāsane paṭisambhidāppattānaṃ bhikkhūnaṃ 1- aggo, yannūnāhampi
ekassa buddhassa sāsane ayaṃ viya paṭisambhidāppattānaṃ aggo bhaveyyan"ti
cintetvā satthu desanāpariyosāne vuṭṭhitāya parisāya bhagavantaṃ upasaṅkamitvā
"bhante sve mayhaṃ gehe bhikkhaṃ gaṇhathā"ti nimantesi. Satthā adhivāsesi. So
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā sakanivesanaṃ gantvā sabbarattiṃ buddhassa
ca bhikkhusaṃghassa ca nisajjaṭṭhānaṃ gandhamālādīhi alaṅkaritvā khādanīyabhojanīyaṃ
paṭiyādāpetvā tassā rattiyā accayena sakanivesane bhikkhusatasahassaparivāraṃ
satthāraṃ vividhayāgukhajjakaparivāraṃ sasūpabyañjanaṃ gandhasālibhojanaṃ bhojāpetvā
bhattakiccapariyosāne cintesi "mahantaṃ kho ahaṃ ṭhānantaraṃ patthemi, na pana
yuttaṃ mayā ekadivasameva dānaṃ datvā taṃ ṭhānantaraṃ patthetuṃ, anupaṭipāṭiyā
sattāhaṃ dānaṃ datvā patthessāmī"ti. So teneva niyāmena sattāhaṃ mahādānaṃ
datvā bhattakiccapariyosāne dussakoṭṭhāgāraṃ vivarāpetvā uttamaṃ ticīvarappahonakaṃ
sukhumavatthaṃ buddhassa pādamūle ṭhapetvā bhikkhusatasahassassa ca ticīvaraṃ datvā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati.
Tathāgataṃ upasaṅkamitvā "bhante yo so bhikkhu tumhehi ito sattame divasamatthake
paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapito, ahampi so bhikkhu viya anāgate
uppajjanakassa buddhassa sāsane pabbajitvā paṭisambhidāppattānaṃ aggo
bhaveyyan"ti satthu pādamūle nipajjitvā patthanaṃ akāsi. Satthā tassa
samijjhanabhāvaṃ ñatvā "anāgate ito kappasatasahassamatthake gotamo nāma
buddho loke uppajjissati, tassa sāsane tava patthanā samijjhissatī"ti
byākāsi. So tattha yāvatāyukaṃ puññāni katvā tato cuto devasampattiṃ
anubhavitvā aparāparaṃ devamanussesu paribbhami.
     Evaṃ so devamanussesu saṃsaranto tattha tattha bhave puññañāṇasambhāre
sambhasanto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule nibbatti,
koṭṭhikotissa nāmaṃ akaṃsu. Kasmā mātuyā vā ayyakapeyyakādīnaṃ vā nāmaṃ
aggahetvā evaṃ nāmaṃ kariṃsūti ce? attano paññavantatāya vedaṅgesu
satakkaparatakkesu sanighaṇḍukeṭubhesu sākkharappabhedesu sakalabyākaraṇesu ca
chekabhāvena ca diṭṭhadiṭṭhe jane mukhasattīhi koṭṭhento pakkoṭṭhento
vitudanto vicaratīti anvatthanāmaṃ kariṃsūti veditabbaṃ. So vayappatto tayo vede
uggahetvā brāhmaṇasippe nipphattiṃ patto ekadivasaṃ satthu santikaṃ gantvā
dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampannakālato paṭṭhāya vipassanāya
kammaṃ karonto saha paṭisambhidāhi arahattaṃ patvā paṭisambhidāsu ciṇṇavasī
hutvā abhīto mahāthere upasaṅkamitvā pañhaṃ pucchantopi dasabalaṃ upasaṅkamitvā
paṭisambhidāsuyeva pañhaṃ pucchi. Evamayaṃ thero tattha katādhikāratāya tattha
ciṇṇavasībhāvena ca paṭisambhidāppattānaṃ aggo jāto. Atha naṃ satthā
mahāvedallasuttaṃ aṭṭhuppattiṃ katvā paṭisambhidāppattānaṃ aggaṭṭhāne ṭhapesi,
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ paṭisambhidāppattānaṃ yadidaṃ
mahākoṭṭhiko"ti. 1-
     [221] So aparena samayena vimuttisukhaṃ paṭisaṃvedento somanassajāto
attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ
sabbaṃ heṭṭhā vuttanayattā uttānatthameva.
     Itthaṃ sudamāyasmā mahākoṭṭhikoti ettha sudanti nidassane nipāto.
Āyasmāti gāravādhivacanaṃ, yathā taṃ āyasmā mahāmoggallānoti.
                  Mahākoṭṭhikattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 294-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6308              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6308              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4607              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4607              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]