ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

               540/128. 8. Uruvelakassapattherāpadānavaṇṇanā
     aṭṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato uruvelakassapat-
therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe
nibbatto vayappatto satthu santike dhammaṃ sutvā satthāraṃ ekaṃ bhikkhuṃ
mahāparivārānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento
mahādānaṃ datvā paṇidhānaṃ akāsi. Bhagavā cassa anantarāyataṃ disvā "anāgate
gotamabuddhassa sāsane mahāparivārānaṃ aggo bhavissatī"ti byākāsi. So tattha
yāvatāyukaṃ puññāni katvā tato cavitvā devamanussesu saṃsaranto ito
dvenavutikappamatthake phussassa bhagavato vemātikakaniṭṭhabhātā hutvā nibbatto,
aññepissa dve kaniṭṭhabhātaro ahesuṃ. Te tayo buddhappamukhaṃ bhikkhusaṃghaṃ
nimantetvā paramāya pūjāya pūjetvā yāvajīvaṃ kusalaṃ katvā devamanussesu
@Footnote: 1 aṅ.ekaka. 20/218/25.
Saṃsaranto amhākaṃ bhagavato uppattito puretarameva bārāṇasiyaṃ brāhmaṇakule
tayo bhātaro hutvā nibbattā gottavasena tayopi kassapāti evaṃnāmakā ahesuṃ.
Te tayo vayappattā vede uggaṇhiṃsu. Tesaṃ jeṭṭhabhātikassa pañcamāṇavakasatāni
parivārā, majjhimassa tīṇi, kaniṭṭhassa dve, te attano ganthesu sāraṃ
olokentā diṭṭhadhammikameva atthaṃ disvā pabbajjaṃ rocesuṃ. Tesu jeṭṭhabhātā
attano parivārena saddhiṃ uruvelaṃ gantvā isipabbajjaṃ pabbajitvā
uruvelakassapo nāma jāto, majjhimo gaṅgānadīvaṅke pabbajito nadīkassapo
nāma jāto, kaniṭṭho gayāsīse pabbajito gayākassapo nāma jāto. Evaṃ tesu
isipabbajjaṃ pabbajitvā tattha tattha vasantesu bahūnaṃ divasānaṃ accayena
amhākaṃ bodhisatto mahābhinikkhamanaṃ nikkhamitvā paṭividdhasabbaññutaññāṇo
anukkamena dhammacakkaṃ pavattetvā pañcavaggiyatthere arahatte patiṭṭhāpetvā
yasakulaputtappamukhe pañcapaññāsajane sahāyake vinetvā saṭṭhi arahante "caratha
bhikkhave cārikan"ti 1- vissajjetvā tiṃsabhaddavaggiye vinetvā uruvelakassapassa
vasanaṭṭhānaṃ gantvā vasanatthāya agyāgāraṃ pavisitvā tattha gatanāgadamanādīhi
aḍḍhuḍḍhasahassehi pāṭihāriyehi uruvelakassapaṃ saparivāraṃ vinetvā pabbājesi.
Tassa pabbajjāvidhānañca iddhipāṭihāriyakaraṇañca sabbaṃ nadīkassapassa
apadānaṭṭhakathāyaṃ āvi bhavissati. Tassa pabbajitabhāvaṃ sutvā itarepi dve
bhātaro saparisā āgantvā satthu santike pabbajiṃsu. Sabbeva te iddhimayapatta-
cīvaradharā ehibhikkhukā ahesuṃ. Satthā taṃ samaṇasahassaṃ ādāya gayāsīsaṃ gantvā
piṭṭhipāsāṇe nisinno ādittapariyāyadesanāya 2- te sabbe arahatte
patiṭṭhāpesi.
@Footnote: 1 vi.mahā. 4/32/27.          2 vi.mahā. 4/54/44-5.
     [251] So evaṃ arahattaṃ patvā somanassajāto attano pubbacaritāpadānaṃ
pakāsento padumuttaro nāma jinotiādimāha. Anuttānapadameva vaṇṇayissāma.
     [268] So ca sabbaṃ tamaṃ hantvāti so phusso bhagavā rāgadosa-
mohādikilesandhakāraṃ viddhaṃsetvā. Vijaṭetvā mahājaṭanti taṇhāmānādīhi
diyaḍḍhasahassehi kilesagaṇehi mahābyākulaṃ jaṭaṃ vijaṭetvā padāletvā
phāletvāti attho. Sadevakaṃ devalokasahitaṃ sakalaṃ lokasannivāsaṃ tappayanto
santappayanto pīṇento amataṃ vuṭṭhiṃ mahānibbānavuṭṭhidhāraṃ vassate paggharāpetīti
yojanā.
     [269] Tadā hi bārāṇasiyanti "bārasa manussā"tiādīsu viya bārasa
dvādasarāsī hutvā purā, himavantato isayo ca paccekamunisaṅkhātā isayo ca
gandhamādanato ākāsenāgantvā ettha gacchanti otaranti pavisantīti bārāṇasī,
atha vā sammāsambuddhasaṅkhātānaṃ anekasatasahassānaṃ dhammacakkappavattanatthāya
otaraṭṭhānaṃ nagaraṃ liṅgavipallāsaṃ katvā itthiliṅgavasena bārāṇasīti vuccati,
tissaṃ bārāṇasiyaṃ.
     [273] Nikkhittasatthaṃ paccantanti chaḍḍitasatthaṃ pātitaāvudhaṃ 1- paccantajanapadaṃ
nibbisevanaṃ katvā punarupacca tanti puna rapi taṃ nagaraṃ upecca upagamma
sampattāti attho. Sesaṃ suviññeyyamevāti.
                 Uruvelakassapattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. bāhita...



             The Pali Atthakatha in Roman Book 50 page 296-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6362              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6362              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3811              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4661              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]