ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                548/136. 6. Kāḷudāyittherāpadānavaṇṇanā
     chaṭṭhāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kāḷudāyittherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe
nibbatto viññutaṃ patto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ
kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ
patthesi. Satthāpi byākāsi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto
amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase devalokato cavitvā
kapilavatthusmiṃyeva amaccakule  paṭisandhiṃ gaṇhi. Bodhisattena saha ekadivaseyeva
jāto, taṃdivasaṃyeva naṃ dukūlacumbaṭakena nipajjāpetvā bodhisattassa upaṭṭhānaṃ
nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohaniyahatthī,
kaṇṭhako, channo, kāḷudāyīti ime satta ekadivase jāditattā sahajātā
Nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā
udāyītveva nāmaṃ kariṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha.
So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.
     Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ
patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante
suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ "puttaṃ
me idhānehī"ti pesesi. So satthu  dhammadesanāvelāyaṃ satthu santikaṃ gantvā
parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā
"etha bhikkhavo"ti hatthaṃ pasāresi. Sabbe taṅkhaṇaṃyeva 1- iddhimayapattacīvaradharā
vassasaṭṭhikattherā viya ahesuṃ. Arahattappattato paṭṭhāya ariyā nāma majjhattāva
honti, tasmā raññā pesitasāsanaṃ dasabalassa nārocesi. Rājā neva gato
āgacchati, na sāsanaṃ suyyatīti aparampi amaccaṃ purisasahassaparivāraṃ pesesi.
Tasmimpi tathā paṭipanne aparampīti etena nayena navapurisasahassaparivāre nava
amacce pesesi. Sabbe gantvā arahattaṃ patvā tuṇhībhūtā ahesuṃ.
     Atha rājā cintesi "ettakā janā mayi sinehābhāvena dasabalassa
idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo
sahapaṃsukīḷiko, mayi ca sinehavā, imaṃ pesessāmī"ti. Atha taṃ pakkosāpetvā
"tāta tvaṃ purisasahassaparivāro gantvā dasabalaṃ idhānehī"ti vatvā pesesi.
So pana gacchanto "sacāhaṃ deva pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ
idhānessāmī"ti vatvā raññā "pabbajitopi mama puttaṃ dassehī"ti vutto
rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā
@Footnote: 1 cha.Ma. taṃkhaṇaṃyeva.
Saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. So arahattaṃ patvā "na
tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vassante pana upagate pabbatesu
vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī"ti gamanakālaṃ
āgamento vassante sampatte satthu kulanagaraṃ gantuṃ gamanavaṇṇaṃ saṃvaṇṇesi.
Vuttañcetaṃ theragāthāya 1-:-
                     "aṅgārino dāni dumā bhadante
                     phalesino chadanaṃ vippahāya
                     te accimantova pabhāsayanti
                     samayo mahāvīra bhāgī rasānaṃ.
                     Dumāni phullāni manoramāni
                     samantato sabbadisā pavanti
                     pattaṃ pahāya phalamāsasānā
                     kālo ito pakkamanāya vīra.
                     Nevātisītaṃ na panātiuṇhaṃ
                     sukhā utu addhaniyā bhadante
                     passantu taṃ sākiyā koḷiyā ca
                     pacchāmukhaṃ rohiṇiyaṃ tarantaṃ.
            Āsāya kasate khettaṃ     bījaṃ āsāya vappati
            āsāya vāṇijā yanti     samuddaṃ dhanahārakā
            yāya āsāya tiṭṭhāmi     sā me āsā samijjhatu.
            Nātisītaṃ nātiuṇhaṃ        nātidubbhikkhachātakaṃ
            saddalā haritā bhūmi       esa kālo mahāmuni.
@Footnote: 1 khu.thera. 26/527/347-8.
                     Punappunaṃ ceva vapanti bījaṃ
                     punappunaṃ vassati devarājā
                     punappunaṃ khettaṃ kasanti kassakā
                     punappunaṃ dhaññamupeti raṭṭhaṃ.
            Punappunaṃ yācanakā caranti   punappunaṃ dānapatī dadanti
            punappunaṃ dānapatī daditvā   punappunaṃ saggamupenti ṭhānaṃ.
                     Vīro 1- have sattayugaṃ puneti
                     yasmiṃ kule jāyati bhūripañño
                     maññāmahaṃ sakkati devadevo
                     tayā hi jāto muni saccanāmo.
                     Suddhodano nāma pitā mahesino
                     buddhassa mātā pana māyanāmā
                     yā bodhisattaṃ parihariya kucchinā
                     kāyassa bhedā tidivamhi modati.
                     Sā gotamī kālakatā ito cutā
                     dibbehi kāmehi samaṅgībhūtā
                     sā modati kāmaguṇehi pañcahi
                     parivāritā devagaṇehi tehi.
                     Buddhassa puttomhi asayhasāhino
                     aṅgīrasassappaṭimassa tādino
                     pitu pitā mayhaṃ tuvaṃsi sakka
                     dhammena me gotama ayyakosī"ti.
@Footnote: 1 Ma. dhīro.
            "ambā panasā kapiṭṭhā ca  pupphapallavalaṅkatā
            dhuvapphalāni savanti        khuddāmadhukakūpamā
            sevamāno ubho passe    gantukālo mahāyasa.
            Jambū sumadhurā nīpā       madhugaṇḍidivapphalā
            tā ubhosu pajjotanti     gantukālo mahāyasa.
            Tiṇḍukāni piyālāni       soṇṇavaṇṇā manoramā
            khuddakappaphalā niccaṃ       gantukālo mahāyasa.
            Kadalī pañcamocci ca       supakkaphalabhūsitā 1-
            ubho passesu lambanti     gantukālo mahāyasa.
            Madhupphaladharā niccaṃ        morarukkhā manoramā
            khuddakappaphalā niccaṃ       gantukālo mahāyasa.
            Hintālatālapantī ca       rajatakkhandhova jotare
            supakkaphalasañchannā 2-     khuddakappā madhussavā
            phalāni tāni khādante     gantukālo mahāyasa.
            Udumbarāruṇāvaṇṇanā      sadāsumadhurapphalā
            ubho passesu lambanti     gantukālo mahāyasa.
            Itthambhūtā anekā te    nānāphaladharā dumā
            ubho passesu lambanti     gantukālo mahāyasa.
            Campakā salaḷā nāgā     sugandhā māluteritā
            supupphitaggā jotanti      sugandhenābhipūjayuṃ
            sādarā vinatāneva       gantukālo mahāyasa.
@Footnote: 1 i. supattaphalagopitā.  2 Ma. supatta...
             Punnāgā giripunnāgā      pupphitā dharaṇīruhā
             supupphitaggā jotanti       sugandhenābhipūjayuṃ
             sādarā vinatuggaggā       gantukālo mahāyasa.
             Asokā koviḷārā ca      somanassakarā varā
             sugandhā kaṇṇikā bandhā 1-  rattavaṇṇehi bhūmitā
             sādarā vinatuggaggā       samayo te mahāyasa.
             Kaṇṇikārā phullitā niccaṃ    sovaṇṇaraṃsijotakā
             dibbagandhā pavāyanti       disā sabbāni sobhayaṃ
             sādarā vinatāneva        samayo te mahāyasa.
             Supattā gandhasampannā      ketakī dhanuketakī 2-
             sugandhā sampavāyanti       disā sabbābhigandhino
             sādarā pūjayantāva        samayo te mahāyasa.
             Mallikā jātisumanā        sugandhā khuddamallikā
             disā sabbā pavāyanti      ubho magge pasobhayaṃ
             sādarā te palambanti      samayo te mahāyasa.
             Sindhuvārā sītagandhā       sugandhā māluteritā
             disā sabbābhipūjentā      ubho magge pasobhayaṃ
             sādarā vinatuggaggā       samayo te mahāyasa.
             Sīhā kesarasīhā ca        catuppadanisevitā
             acchambhītā surāpāne      migarājā patāpino.
@Footnote: 1 Ma. kaṇṇikā gandhā.                     2 Ma. manuketakī.
             Sīhanādena pūjenti        sādarā te migābhibhū
             maggamhi ubhato vūḷhā      samayo te mahāyasa.
             Byagghā sindhavā nakulā     sādhurūpā bhayānakā
             ākāse sampatantāva      nibbhītā yena kenaci
             tehi te sādarā natā     samayo te mahāyasa.
             Tidhā pabhinnā 1- chaddantā  surūpā sussarā subhā
             sattappatiṭṭhitaṅgā te      ubho maggesu kūjino
             sādarā hāsamānāva       samayo te mahāyasa.
             Migā varāhā pasadā       citrāsāvayavā subhā
             ārohapariṇāhena         surūpā aṅgasaṃyutā
             ubho magge gāyamānāva    samayo te mahāyasa.
             Gokaṇṇā sarabhā rurū       ārohapariṇāhino
             surūpā aṅgasampannā       sevamānāva accharuṃ
             sevamānā tehi tadā      samayo te mahāyasa.
             Dīpī acchā taracchā ca      tudarā varuṇā sadā
             te dāni sikkhitā sabbe    mettāya tava tādino
             te paccasevakā addhā     samayo te mahāyasa.
             Sasā siṅgālā nakulā      kalandakāḷakā bahū
             kasturā sūrā gandhā te    kevalā gāyamānāva
                  samayo te mahāyasa.
@Footnote: 1 i. timmebhinnā.
             Mayūrā nīlagīvā te        susikhā subhapakkhikā
             supiñchā te sunādā ca     veḷuriyamaṇisannibhā
             nādaṃ karontā pūjenti     kālo te pitudassane.
             Suvaṇṇacitrahaṃsā ca         javahaṃsā vihācarā
             te sabbe āsayā chuddhā   jinadassanabyāvaṭā
             madhurassarena kūjanti        kālo te pitudassane.
             Haṃsā koñcā sunadā te    cakkavākā nadīcarā
             bakā balākā rucirā       jalakākā sarakukkuṭā
             sādarābhinādino ete     kālo te pitudassane.
             Citrā surūpā sussarā      sāḷikā suvataṇḍikā
             rukkhaggā sampatantā te    ubho maggesu kūjino
             tesu tesu nikūjanti        kālo te pitudassane.
             Kokilā sakalā citrā      sadā mañjussarā varā
             vimhāpitā te janataṃ       saddhimittādike surā
             sarehi pūjayantāva         kālo te pitudassane.
             Bhiṅkā kurarā sārā       pūritā kānane sadā 1-
             ninnādayantā pavanaṃ        aññamaññasamaṅgino
             gāyamānā sareneva       kālo te pitudassane.
             Tittirā susarā sārā      susarā vanakukkuṭā
             mañjussarā rāmaṇeyyā     kālo te pitudassane.
@Footnote: 1 Ma. pūritakānanāsadā.
             Setavālukasañchannā        supatitthā manoramā
             madhurodakasampuṇṇā         sarā jotanti te sadā
             tattha nhātvā pivitvā ca   samayo te ñātidassane.
             Kumbhīrāmakarākiṇṇā        valayā muñjarohitā
             macchakacchapabyāviddhā       sarā sītodakā 2- subhā
             tattha nhātvā pivitvā ca   samayo te ñātidassane.
             Nīluppalasamākiṇṇā         tathā rattuppalehi ca
             kumuduppalasaṅkiṇṇā         sarā sobhantinekadhā
             tattha sītalakā toyā       samayo te ñātidassane.
             Puṇḍarīkehi sañchannā       padumehi samohatā
             ubho maggesu sobhanti      pokkharañño tahiṃ tahiṃ
             tatthodakāni nhāyanti      samayo te ñātidassane.
             Setapulinasaṅkiṇṇā         supatitthā manoramā
             sītodakamahoghehi          sampuṇṇā tā nadī subhā
             ubho maggehi sandanti      samayo te ñātidassane.
             Maggassa ubhatopasse       gāmanigamasamākulā
             saddhā pasannā janatā      ratanattayamāmakā
             tesaṃ sampuṇṇasaṅkappo      samayo te ñātidassane.
             Tesu tesu padesesu       devā mānussakā ubho
             gandhamālābhipūjenti        samayo te ñātidassane"ti.
@Footnote: 1 i. setodakā.
     Evaṃ thero saṭṭhimattāhi gāthāhi satthu gamanavaṇṇaṃ saṃvaṇṇesi. Atha kho
bhagavā "kāḷudāyī mama gamanaṃ pattheti, pūressāmissa saṅkappan"ti tattha gamane
bahūnaṃ visesādhigamaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitacārikā-
vasena vuttappakāraphalāphale 1- anubhavanto dvipadacatuppadādisamūhānaṃ sevanapūjāya
pūjiyamāno vuttappakārasugandhapupphagandhehi gandhiyamāno gāmanigamavāsīnaṃ saṅgahaṃ
kurumāno kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā
rañño purato ākāse ṭhito adiṭṭhapubbaṃ vesaṃ disvā raññā "kosi tvan"ti
pucchito "sace amaccaputtaṃ tayā bhagavato santike pesitaṃ na jānāsi, evaṃ
jānāhī"ti vadanto:-
                  "buddhassa puttomhi asayhasāhino
                  aṅgīrasassappaṭimassa tādino
                  pitupitā mayhaṃ tuvaṃsi sakka
                  dhammena me gotama ayyakosī"ti 2-
gāthamāha.
     Tattha buddhassa puttomhīti sabbaññubuddhassa ure vāyāmajanitāhi
dhammadesanāhi jātatāya orasaputto amhi. Asayhasāhinoti abhisambodhito
pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ asakkuṇeyyattā asayhassa
sakalabodhisambhārassa, mahākaruṇākarassa ca sahanato tato parampi aññehi sahituṃ
abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato
āsayānusayacaritādhimuttiādivibhāgāvabodhena 3- yathārahaṃ veneyyānaṃ diṭṭhadhammika-
samparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato
tattha vā sādhukārībhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa.
@Footnote: 1 si. pītisukhaṃ.        2 khu.thera. 26/536/349.      3 Sī..... vabodhane.
"aṅgamaṅgehi niccharaṇakaobhāsassā"ti apare. Keci pana "aṅgīraso siddhatthoti
imāni dve nāmāni pitarāyeva gahitānī"ti vadanti. Appaṭimassāti anupamassa
iṭṭhādīsu tādilakkhaṇasampattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena
mayhaṃ pitu sammāsambuddhassa lokavohāravasena tvaṃ pitā asi. Sakkāti vaṃsena 1-
rājānaṃ ālapati. Dhammenāti sabhāvena ariyajātilokiyajātīhi dvinnaṃ jātīnaṃ
sabhāvasamodhānena. Gotamāti gottena rājānaṃ ālapati. Ayyakosīti pitāmaho
ahosi. Ettha ca "buddhassa puttomhī"tiādiṃ vadanto thero aññaṃ
byākāsi.
     Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke
nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā patte
dinne gamanākāraṃ dassesi. "kasmā gantukāmattha, bhuñjathā"ti vutte satthu
santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti. Vīsatisahassabhikkhuparivāro
tumhākaṃ dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ
bhagavato haratha. Yāva ca mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itoyeva
piṇḍapātaṃ harathāti. Thero bhattakiccaṃ katvā rañño ca parisāya ca dhammaṃ
desetvā satthu āgamanato puretarameva rājanivesanaṃ ratanattayaguṇesu abhippasannaṃ
karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse
vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanetvā satthu hatthe
ṭhapesi. Satthāpi taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase
yojanaṃ gacchantassa bhagavato rājagehato bhattaṃ āharitvā adāsi. Bhagavā kamena
kapilavatthunagaraṃ patvā punadivase rājavīthiyaṃ piṇḍāya carati. Taṃ sutvā
suddhodanamahārājā tattha gantvā "mā evaṃ kattabbaṃ maññi, nayidaṃ
@Footnote: 1 Sī. jātivasena.
Rājavaṃsappaveṇī"ti. "ayaṃ tumhākaṃ mahārāja vaṃso, īdiso amhākaṃ pana
buddhavaṃso"ti vatvā:-
             "uttiṭṭhe nappamajjeyya    dhammaṃ sucaritaṃ care
             dhammacārī sukhaṃ seti        asmiṃ loke paramhi ca.
             Dhammaṃ care sucaritaṃ         na naṃ duccaritaṃ care
             dhammacārī sukhaṃ seti        asmiṃ loke paramhi cā"ti 1-
dhammaṃ desesi. Rājā sotāpattiphale patiṭṭhahi. Tato rājā buddhappamukhaṃ bhikkhusaṃghaṃ
nimantetvā sakamandire bhojetvā sampavāretvā bhojanāvasāne dhammapālajātakaṃ 2-
sutvā sapariso anāgāmiphale patiṭṭhahi. Aparabhāge setacchattassa heṭṭhā
nipannova arahattaṃ patvā parinibbāyi.
     Tato bhagavā rāhulamātuyā bimbādeviyā pāsādaṃ gantvā tassā dhammaṃ
desetvā sokaṃ vinodetvā candakinnarījātakadesanāya 3- pasādaṃ janetvā
nigrodhārāmaṃ agamāsi. Atha bimbādevī puttaṃ rāhulakumāraṃ āha "gaccha tava pitu
santakaṃ dhanaṃ yācāhī"ti. Kumāro "dāyajjaṃ me samaṇa dehī"ti vatvā bhagavantaṃ
anubandhitvā "sukhā te samaṇa chāyā"ti vadanto gacchati. Taṃ bhagavā nigrodhārāmaṃ
netvā "lokuttaradāyajjaṃ gaṇhāhī"ti vatvā pabbājesi. Atha bhagavā
ariyagaṇamajjhe nisinno "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ
kulappasādakānaṃ yadidaṃ kāḷudāyī"ti 4- theraṃ etadagge ṭhapesi.
    [165] Thero pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādigāthāyo
abhāsi. Tattha anuttānapadameva vaṇṇayissāma.
@Footnote: 1 khu.dha. 25/168-9/47.                  2 khu.jā. 27/92-103/225-6.
@3 khu.jā. 27/18-43/293-4.              4 aṅ.ekaka. 20/225/25.
    [166] Guṇāguṇavidūti guṇañca aguṇañca guṇāguṇaṃ, vaṇṇāvaṇṇaṃ,
kusalākusalaṃ vā taṃ jānātīti guṇāguṇavidū. Kataññūti aññehi kataguṇaṃ jānātīti
kataññū, ekadivasampi bhattadānādinā katūpakārassa rajjampi dātuṃ samatthattā
kataññū. Katavedīti kataṃ vindati anubhavati sampaṭicchatīti katavedī. Titthe yojeti
pāṇineti sabbasatte nibbānapavesanupāye kusalapathe magge dhammadesanāya
yojeti sampayojeti patiṭṭhāpetīti attho. Sesaṃ uttānatthameva. Gamanavaṇṇana-
gāthānamattho theragāthāyaṃ vuttoyevāti.
                   Kāḷudāyittherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 316-328. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6792              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6792              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4845              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4845              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]