ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  549/137. 7. Abhayattherāpadānavaṇṇanā
     sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato abhayattherassa
apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare brāhmaṇakule
nibbatto. So vuddhimanvāya vedaṅgapārago sakaparasamayakusalo ekadivasaṃ satthu
dhammadesanaṃ sutvā pasannamānaso bhagavantaṃ gāthāhi thomesi. So tattha yāvatāyukaṃ
ṭhatvā puññāni katvā tato cuto devaloke nibbatto aparāparaṃ sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti,
abhayotvevassa nāmaṃ kariṃsu. So vayappatto nigaṇṭhehi saddhiṃ vissāsiko hutvā
caranto ekadivasaṃ nigaṇṭhena nāṭaputtena satthu vādāropanatthāya pesito
nipuṇapañhaṃ pucchitvā nipuṇabyākaraṇaṃ sutvā pasanno satthu santike
pabbajitvā kammaṭṭhānānurūpaṃ ñāṇaṃ pesetvā nacirasseva arahattaṃ pāpuṇi.
    [195] So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ
suviññeyyamevāti.
                    Abhayattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 328-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7056              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7056              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=137              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3993              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4865              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4865              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]