ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

              550/138. 8. Lomasakaṅgiyattherāpadānavaṇṇanā 1-
     aṭṭhamāpadāne imamhi bhaddake kappetiādikaṃ 2- āyasmato lomasakaṅgiyattherassa
apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbatto saddho
pasanno ahosi. Aparo candano nāma tassa sahāyo cāsi. Te dvepi satthu
santike dhammaṃ sutvā pasannamānasā pabbajitvā yāvajīvaṃ sīlaṃ rakkhitvā
suparisuddhasīlā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasukhaṃ
anubhaviṃsu. Tesu ayaṃ imasmiṃ buddhuppāde sākiyakule nibbattitvā aparo
candano devaputto hutvā tāvatiṃsabhavane nibbatti. Atha so sakyakulappasādakena
kāḷudāyinā ārādhitena bhagavatā sakyarājūnaṃ mānamaddanāya kataṃ vessantaradhamma-
desanāyaṃ 3- pokkharavassaiddhipāṭihāriyaṃ disvā pasannamānaso pabbajitvā
majjhimanikāye vuttaṃ bhaddekarattasuttantadesanaṃ 4- sutvā araññavāsaṃ vasanto
bhaddekarattasuttantadesanānusāsanaṃ saritvā tadanusārena ñāṇaṃ pesetvā
kammaṭṭhānaṃ manasi karitvā arahattaṃ pāpuṇi.
    [225] Arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso
pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha kappo
@Footnote: 1 pāḷi. lomasatiYu....             2 i. imamhi bhaddakappamhi.
@3 khu.jā. 28/1655-2440/308-385.              4 Ma.u. 14/279-88/248-261.
Tāva catubbidho:- sārakappo varakappo maṇḍakappo bhaddakappoti. Tesu yasmiṃ
kappe eko buddho uppajjanti, ayaṃ sārakappo nāma. Yasmiṃ dve vā tayo
vā buddhā uppajjanti, ayaṃ varakappo nāma. Yasmiṃ cattāro buddhā
uppajjanti, ayaṃ maṇḍakappo nāma. Yasmiṃ pañca buddhā uppajjanti, ayaṃ
bhaddakappo nāma. Aññattha pana:-
             "sārakappo maṇḍakappo     sāramaṇḍakappo tathā
             varakappo bhaddakappo       kappā pañcavidhā siyuṃ.
             Eko dve tayo cattāro  pañca buddhā yathākkamaṃ
             etesu pañcakappesu       uppajjanti vināyakā"ti
evaṃ pañca kappā vuttā. Tesu ayaṃ kappo "kakusandho koṇāgamano kassapo
gotamo metteyyo"ti pañcabuddhapaṭimaṇḍitattā bhaddakappo nāma jāto.
     Tasmā imasmiṃ bhaddakappamhi kassapo nāyako uppajjīti sambandho.
Sesaṃ uttānatthamevāti.
                  Lomasakaṅgiyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 329-330. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=7073              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=7073              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4009              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4884              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4884              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]