ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   24. 2. Upavāṇattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato upavāṇattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
@Footnote: 1 Sī. rañjasi.
Puññāni upacinanto padumuttarassa bhagavato kāle daliddakule nibbattitvā
viñañutaṃ patto bhagavati parinibbute tassa dhātuṃ gahetvā manussadevanāgagaruḷa-
kumbhaṇḍayakkhagandhabbehi sattaratanamaye sattayojanike thūpe kate tattha sudhotaṃ
attano uttarasāṭakaṃ veḷagge laggetvā ābandhitvā dhajaṃ katvā pūjaṃ akāsi.
Taṃ gahetvā abhisammatako nāma yakkhasenāpati devehi cetiyapūjārakkhaṇatthaṃ ṭhapito
adissamānakāyo taṃ ākāse dhārento cetiyaṃ tikkhattuṃ padakkhiṇaṃ akāsi. So
taṃ disvā bhiyyoso mattāya pasannamānaso hutvā tena puññakammena
devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule
nibbattitvā upavāṇoti laddhanāmo vayappatto jetavanapaṭiggahaṇe buddhānubhāvaṃ
disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto arahattaṃ patvā
chaḷabhiñño ahosi. Yadā bhagavato aphāsu ahosi, tadā thero uṇhodakaṃ
tathārūpaṃ pānakañca bhesajjaṃ bhagavato upanāmesi. Tenassa satthuno rogo vūpasami.
Tassa bhagavā anumodanaṃ akāsi.
     [52] Evaṃ so pattaarahattaphalo adhigataetadaggaṭṭhāno attano
pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro
nāma jinotiādimāha. Tattha sabbesaṃ lokiyalokuttaradhammānaṃ pāragū pariyosānaṃ
nibbānaṃ gato patto padumuttaro nāma jino jitapañcamāro bhagavā aggikkhandho
iva chabbaṇṇā buddharaṃsiyo jalitvā sabbalokaṃ dhammapajjotena obhāsetvā
sambuddho suṭṭhu buddho avijjāniddūpagatāya pajāya savāsanāya kilesaniddāya
paṭibuddho vikasitanettapaṅkajo parinibbuto khandhaparinibbānena nibbuto
adassanaṃ gatoti sambandho.
     [57] Jaṅghāti cetiyakaraṇakāle upacinitabbānaṃ iṭṭhakānaṃ ṭhapanatthāya,
nibandhiyamānasopānapanti. 1-
@Footnote: 1 i., Ma. pāsāṇapanti.
     [88] Sudhotaṃ rajakenāhanti vatthadhovakena purisena suṭṭhu dhovitaṃ
suvisuddhakataṃ, uttareyyapaṭaṃ mama uttarasāṭakaṃ ahaṃ veḷagge laggitvā dhajaṃ
katvā ukkhipiṃ, ambare ākāse ussāpesinti attho. Sesaṃ suviññeyyamevāti.
                   Upavāṇattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 44-46. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=976              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=976              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1591              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2076              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2076              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]