ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       3. Dīpaṅkarabuddhavaṃsavaṇṇanā
     rammanagaravāsinopi te upāsakā buddhappamukhassa bhikkhusaṃghassa mahādānaṃ
datvā puna bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ mālāgandhādīhi pūjetvā
vanditvā dānānumodanaṃ sotukāmā upanisīdiṃsu. Atha satthā tesaṃ paramamadhuraṃ
hadayaṅgamaṃ dānānumodanamakāsi:-
              "dānaṃ nāma sukhādīnaṃ       nidānaṃ paramaṃ mataṃ
               nibbānaṃ pana sopānaṃ      patiṭṭhāti pavuccati.
               Dānaṃ tāṇaṃ manussānaṃ      dānaṃ bandhu parāyanaṃ
               dānaṃ dukkhādhipannānaṃ      sattānaṃ paramā gati.
               Dukkhanittharaṇaṭṭhena        dānaṃ nāvāti dīpitaṃ
               bhayarakkhaṇato dānaṃ        nagaranti ca vaṇṇitaṃ.
               Dānaṃ durāsadaṭṭhena       vuttamāsivisoti ca
               dānaṃ lobhamalādīhi        padumaṃ anupalittato.
               Natthi dānasamo loke     purisassa avassayo
               paṭipajjatha tasmā taṃ       kiriyājjhāsayena ca.
               Saggalokanidānāni        dānāni patimā idha
               ko hi nāma naro loke   na dadeyya hite rato.
               Sutvā devesu sampattiṃ    ko naro dānasambhavaṃ
               na dajjā sukhappadaṃ dānaṃ 1- dānaṃ cittappamodanaṃ.
               Dānena paṭipannena       accharāparivārito
               ramate suciraṃ kālaṃ        nandane suranandane.
                     Pītimuḷāraṃ vindati dātā
                     gāravamasmiṃ gacchati loke
                     kittimanantaṃ 2- yāti ca dātā
                     vissanīyo hoti ca dātā.
               Datvā dānaṃ yāti naro so  bhogasamiddhiṃ dīghañcāyu 3-
               sussaratampi ca vindati rūpaṃ    sagge saddhiṃ kīḷati deveti 4-
               vimānesu ṭhatvā nānā     mattamayūrābhirutesu.
               Corārirājodakapāvakānaṃ    dhanaṃ asādhāraṇameva dānaṃ
               dadāti taṃ sāvakañāṇabhūmiṃ     paccekabhūmiṃ pana buddhabhūmin"ti-
evamādinā nayena dānānumodanaṃ katvā dānānisaṃsaṃ pakāsetvā tadanantaraṃ
sīlakathaṃ kathesi. Sīlaṃ nāmetaṃ idhalokaparalokasampattīnaṃ mūlaṃ.
               Sīlaṃ sukhānaṃ paramaṃ nidānaṃ     sīlena sīlī tidivaṃ payāti
               sīlaṃ hi saṃsāramupāgatassa     tāṇañca leṇañca parāyanañca.
@Footnote: 1 Sī.,i. sukhasandānaṃ   2 Sī.,i. khyātimanantaṃ   3 Sī.,i. dīghañcāyuṃ
@4 Sī. kila tidīvehi
                     Avassayo sīlasamo janānaṃ
                     kuto panañño idha vā parattha
                     sīlaṃ guṇānaṃ paramā patiṭṭhā
                     yathā dharā thāvarajaṅgamānaṃ.
              Sīlaṃ kireva kalyāṇaṃ          sīlaṃ loke anuttaraṃ
              ariyavuttisamācāro          yena vuccati sīlavā. 1-
     Sīlālaṅkārasamo alaṅkāro natthi, sīlagandhasamo gandho natthi, sīlasamaṃ
kilesamalavisodhanaṃ natthi, sīlasamaṃ pariḷāhūpasamaṃ natthi, sīlasamaṃ kittijananaṃ natthi,
sīlasamaṃ saggārohaṇasopānaṃ natthi, nibbānanagarappavesane ca sīlasamaṃ dvāraṃ
natthi. Yathāha:-
             "sobhantevaṃ na rājāno       muttāmaṇivibhūsitā
              yathā sobhanti yatino         sīlabhūsanabhūsitā.
              Sīlagandhasamo gandho          kuto nāma bhavissati
              yo samaṃ anuvāte ca         paṭivāte ca vāyati. 2-
                      Na pupphagandho paṭivātameti
                      na candanaṃ taggaramallikā vā
                      satañca gandho paṭivātameti
                      sabbā disā sappuriso pavāyati.
               Candanaṃ tagaraṃ vāpi          uppalaṃ atha vassikī
               etesaṃ gandhajātānaṃ        sīlagandho anuttaro. 3-
@Footnote: 1 khu.jā. 27/469/120 (syā)
@2 visuddhi. 1/12 (syā)                   3 khu.dha. 25/54-5/26
               Na gaṅgā yamunā cāpi 1-    sarabhū vā sarasvatī 2-
               ninnagā vāciravatī          mahī vāpi mahānadī.
               Sakkuṇanti visodhetuṃ         taṃ malaṃ idha pāṇinaṃ
               visodhayati sattānaṃ          yaṃ ve sīlajalaṃ malaṃ.
               Na taṃ sajaladā vātā        na cāpi haricandanaṃ
               neva hārā na maṇayo       na candakiraṇaṅkuRā.
               Samayantīdha sattānaṃ          pariḷāhaṃ surakkhitaṃ
               yaṃ sameti idaṃ ariyaṃ         sīlaṃ accantasītalaṃ.
               Attānuvādādibhayaṃ          viddhaṃsayati sabbadā 3-
               janeti kittihāsañca 4-      sīlaṃ sīlavato 5- sadā.
               Saggārohaṇasopānaṃ         aññaṃ sīlasamaṃ kuto
               dvāraṃ vā pana nibbāna-     nagarassa pavesane.
               Guṇānaṃ mūlabhūtassa           dosānaṃ balaghātino
               iti sīlassa jānātha         ānisaṃsamanuttaran"ti. 6-
     Evaṃ bhagavā sīlānisaṃsaṃ dassetvā "idaṃ pana sīlaṃ nissāya ayaṃ saggo
labhatī"ti dassanatthaṃ tadanantaraṃ saggakathaṃ kathesi. Ayaṃ saggo nāma iṭṭho kanto
manāpo ekantasukho niccamettha kīḷā niccaṃ sampattiyo labhanti. Cātumahārājikā
devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ paṭilabhanti. Tāvatiṃsā
tisso vassakoṭiyo saṭṭhi ca vassasatasahassānīti evamādisaggaguṇapaṭisaṃyuttakathaṃ
@Footnote: 1 visuddhi. vāpi              2 visuddhi. sarassati (syā)
@3 visuddhi. sabbaso (syā)      4 kittiṃ hāsañca (syā.), Sī.,i. kittisātañca
@5 sīlavataṃ (syā)
@6 viññeyyaṃ, ānisaṃsakathāmukhaṃ (syā) visuddhi. 1/11-12 (syā)
Kathesi. Evaṃ saggakathāya palobhetvā puna "ayampi saggo anicco adhuvo na tattha
chandarāgo kātabbo"ti kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsañca
pakāsetvā amatapariyosānaṃ dhammakathaṃ kathesi. Evaṃ tassa mahājanassa dhammaṃ desetvā
ekacce saraṇesu ca ekacce pañcasīlesu ca ekacce sotāpattiphale ca
ekacce sakadāgāmiphale ekacce anāgāmiphale ekacce catūsupi phalesu
ekacce tīsu vijjāsu ekacce chasu abhiññāsu ekacce aṭṭhasu samāpattīsu
patiṭṭhāpetvā uṭṭhāyāsanā rammanagarato nikkhamitvā sudassanamahāvihārameva
pāvisi. Tena vuttaṃ:-
       [1] "tadā te bhojayitvāna      sasaṃghaṃ lokanāyakaṃ
           upagacchuṃ saraṇaṃ tassa         dīpaṅkarassa satthuno.
       [2] Saraṇāgamane kañci          niveseti tathāgato
           kañci pañcasu sīlesu         sīle dasavidhe paraṃ.
       [3] Kassaci deti sāmaññaṃ        caturo phalamuttame
           kassaci asame dhamme        deti so paṭisambhidā.
       [4] Kassaci varasamāpattiyo       aṭṭha deti narāsabho
           tisso kassaci vijjāyo      chaḷabhiññā pavecchati.
       [5] Tena yogena janakāyaṃ       ovadati mahāmuni
           tena vitthārikaṃ āsi        lokanāthassa sāsanaṃ.
       [6] Mahāhanusabhakkhandho          dīpaṅkarasanāmako
           bahū jane tārayati          parimoceti duggatiṃ.
       [7] Bodhaneyyaṃ janaṃ disvā       satasahassepi yojane
           khaṇena upagantvāna         bodheti taṃ mahāmunī"ti.
     Tattha teti te rammanagaravāsino upāsakā. Saraṇanti ettha saraṇaṃ
saraṇagamanaṃ saraṇassa gantvā ca veditabbā. Sarati hiṃsati vināsetīti saraṇaṃ,
kiṃ taṃ? ratanattayaṃ. Taṃ pana saraṇagatānaṃ teneva saraṇagamanena bhayaṃ santāsaṃ dukkhaṃ
duggatiṃ parikkilesaṃ hanati hiṃsati vināsetīti saraṇanti vuccatīti. Vuttañhetaṃ:-
               "ye keci buddhaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ 1-
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressanti. 2-
                Ye keci dhammaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ 1-
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressanti. 2-
                Ye keci saṃghaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ 1-
                pahāya mānusaṃ dehaṃ
                devakāyaṃ paripūressantī"ti. 2-
     Saraṇagamanaṃ nāma ratanattayaparāyanākārappavatto cittuppādo. Saraṇassa
gantā nāma taṃsamaṅgīpuggalo. Evaṃ tāva saraṇaṃ saraṇagamanaṃ saraṇassa gantā
cāti idaṃ tayaṃ veditabbaṃ.
     Tassāti taṃ dīpaṅkaraṃ, upayogatthe sāmivacanaṃ daṭṭhabbaṃ. "upagacchuṃ saraṇaṃ
tatthā"tipi pāṭho. Satthunoti satthāraṃ. Saraṇāgamane kañcīti kañci puggalaṃ
@Footnote: 1 Sī.,i. apāyaṃ     2 dī.mahā. 10/332/217, saṃ.sa. 15/37/30
Saraṇagamane nivesetīti attho. Kiñcāpi paccuppannavasena vuttaṃ, atītakālavasena
pana attho gahetabbo. Esa nayo sesesupi. "kassaci saraṇāgamane"tipi pāṭho,
tassapi soyevattho. Kañci pañcasu sīlesūti kañci puggalaṃ pañcasu viratisīlesu
nivesesīti attho. "kassaci pañcasu sīlesū"tipi pāṭho, soyevattho. Sīle
dasavidhe paranti aparaṃ puggalaṃ dasavidhe sīle nivesesīti attho. "kassaci kusale
dasā"tipi pāṭho, tassa kañci puggalaṃ dasa kusaladhamme samādapesīti attho.
Kassaci deti sāmaññanti ettha paramatthato sāmaññanti maggo vuccati. Yathāha:-
           "katamañca bhikkhave sāmaññaṃ? ayameva ariyo aṭṭhaṅgiko
       maggo, seyyathidaṃ? sammādiṭṭhi .pe. Sammāsamādhi. Idaṃ vuccati
       bhikkhave sāmaññan"ti. 1-
     Caturo phalamuttameti cattāri uttamāni phalānīti attho. Makāro
padasandhikaro. Liṅgavipariyāsena vuttaṃ. Yathopanissayaṃ cattāro magge cattāri ca
sāmaññaphalāni kassaci adāsīti attho. Kassaci asame  dhammeti kassaci asadise
cattāro paṭisambhidādhamme adāsi.
     Kassaci varasamāpattiyoti kassaci pana nīvaraṇavigamena padhānabhūtā aṭṭha
samāpattiyo adāsi. Tisso kassaci vijjāyoti kassaci puggalassa upanissayavasena
dibbacakkhuñāṇapubbenivāsānussatiñāṇaāsavakkhayañāṇānaṃ vasena tisso vijjāyo.
Chaḷabhiññā pavecchatīti cha abhiññāyo kassaci adāsi.
     Tena yogenāti tena nayena tenānukkamena ca. Janakāyanti janasamūhaṃ.
Ovadatīti ovadi. Kālavipariyāsena vuttanti veditabbaṃ. Ito uparipi īdisesu
@Footnote: 1 saṃ. mahā. 19/35-6/19
Atītakālavaseneva attho gahetabbo. Tena vitthārikaṃ āsīti tena dīpaṅkarassa
bhagavato ovādena anusāsaniyā vitthārikaṃ vitthataṃ visālībhūtaṃ sāsanaṃ ahosi.
     Mahāhanūti mahāpurisānaṃ kira dvepi hanūni paripuṇṇāni dvādasiyā
pakkhassa candasadisākārāni hontīti mahantāni hanūni yassa so mahāhanu,
sīhahanūti vuttaṃ hoti. Usabhakkhandhoti usabhasseva khandho yassa bhavati, so usabhakkhandho.
Suvaṭṭitasuvaṇṇāliṅgasadisarucirakkhandho samavaṭṭacārukkhandhoti attho. 1-
Dīpaṅkarasanāmakoti dīpaṅkarasanāmo. Bahū jane tārayatīti bahū buddhaveneyyajane
tāresi. Parimocetīti parimocesi. Duggatinti duggatito. Nissakkatthe
upayogavacanaṃ.
     Idāni tāraṇaparimocanakaraṇākāradassanatthaṃ 2- "bodhaneyyaṃ janan"ti gāthā
vuttā. Tattha bodhaneyyaṃ jananti bodhaneyyaṃ pajaṃ, ayameva vā pāṭho. Disvāti
buddhacakkhunā vā samantacakkhunā vā disvā. Satasahassepi yojaneti
anekasatasahassepi yojane ṭhitaṃ. Idaṃ pana dasasahassiyaṃyeva sandhāya vuttanti daṭṭhabbaṃ.
     Dīpaṅkaro kira satthā buddhattaṃ patvā bodhimūle sattasattāhaṃ
vītināmetvā aṭṭhame sattāhe mahābrahmuno dhammajjhesanaṃ paṭiññāya
sunandārāme dhammacakkaṃ pavattetvā koṭisataṃ devamanussānaṃ dhammāmataṃ pāyesi.
Ayaṃ paṭhamo abhisamayo ahosi.
     Atha satthā attano puttassa samavaṭṭakkhandhassa usabhakkhandhassa nāma
ñāṇaparipākaṃ ñatvā taṃ atrajaṃ pamukhaṃ katvā rāhulovādasadisaṃ dhammaṃ desetvā
devamanussānaṃ navutikoṭiyo dhammāmataṃ pāyesi. Ayaṃ dutiyo abhisamayo ahosi.
@Footnote: 1 Ma. suvaṭṭacārukkhandhoti attho    2 Sī. tāraṇaparimocanākāradassanatthaṃ
     Puna bhagavā amaravatīnagaradvāre mahāsirīsarukkhamūle yamakapāṭihāriyaṃ katvā
mahājanassa bandhanāmokkhaṃ devagaṇaparivuto divasakarātirekajutivisarabhavane 1- tāvatiṃsabhavane
pāricchattakamūle paramasītale paṇḍukambalasilātale nisīditvā sabbadevagaṇapītisañjananiṃ
attano jananiṃ sumedhādeviṃ pamukhaṃ katvā sabbalokaviditavisuddhidevo devadevo
dīpaṅkaro bhagavā sabbasattahitakaraṃ paramātirekagambhīrasukhumaṃ buddhivisadakaraṃ sattappakaraṇaṃ
abhidhammapiṭakaṃ desetvā navutidevakoṭisahassānaṃ dhammāmataṃ pāyesi. Ayaṃ tatiyo
abhisayo ahosi. Tena vuttaṃ:-
       [8] "paṭhamābhisamaye buddho        koṭisatamabodhayi
           dutiyābhisamaye nātho         navutikoṭimabodhayi.
       [9] Yadā ca devabhavanamhi         buddho dhammamadesayi
           navutikoṭisahassānaṃ           tatiyābhisamayo ahū"ti.
     Dīpaṅkarassa pana bhagavato tayo sāvakasannipātā ahesuṃ. Tattha
sunandārāme koṭisatasahassānaṃ paṭhamo sannipāto ahosi. Tena vuttaṃ:-
      [10] "sannipātā tayo āsuṃ       dīpaṅkarassa satthuno
           koṭisatasahassānaṃ            paṭhamo āsi samāgamo"ti.
     Athāparena samayena dasabalo catūhi bhikkhusatasahassehi parivuto
gāmanigamanagarapaṭipāṭiyā mahājanānuggahaṃ karonto cārikaṃ caramāno anukkamena
ekasmiṃ padese mahājanakatasakkāraṃ sabbalokavissutaṃ amanussapariggahitaṃ atibhayānakaṃ
olambāmbudharaparicumbitakūṭaṃ vividhasurabhitaru kusumavāsitakūṭaṃ nānāmigagaṇavicaritakūṭaṃ
nāradakaṭaṃ nāma paramaramaṇīyaṃ pabbataṃ sampāpuṇi. So kira pabbato nāradena
nāma yakkhena pariggahito ahosi. Tattha pana tassa yakkhassa anusaṃvaccharaṃ
mahājano manussabaliṃ upasaṃharati.
@Footnote: 1 Sī.,i....juti viya surabhavane
     Atha dīpaṅkaro kira bhagavā tassa mahājanassa upanissayasampattiṃ disvā
tato bhikkhusaṃghaṃ cātuddisaṃ pesetvā adutiyo asahāyo mahākaruṇābalavasaṅgatahadayo
tañca yakkhaṃ vinetuṃ taṃ nāradapabbataṃ abhiruhi. Atha so manussabhakkho
sakahitanirapekkho paravadhadakkho yakkho makkhaṃ asahamāno kodhaparetamānaso dasabalaṃ
bhiṃsāpetvā palāpetukāmo taṃ pabbataṃ cālesi. So kira pabbato tena
cāliyamāno bhagavato ānubhāvena tasseva matthake patamāno viya ahosi.
     Tato so bhīto "handa naṃ agginā jhāpessāmī"ti mahattaṃ atibhīmadassanaṃ
aggikkhandhaṃ nibbattesi. So aggikkhandho paṭivāte khitto viya attanova dukkhaṃ
janesi, na pana bhagavato cīvare aṃsumattampi daḍḍhuṃ samattho ahosi. Yakkho pana
"samaṇo daḍḍho, na daḍḍho"ti olokento dasabalaṃ saradasamayavimalakaranikaraṃ
sabbajanaratikaraṃ rajanikaramiva sītalajalatalagatakamalakaṇikāya nisinnaṃ viya bhagavantaṃ
disvā cintesi "aho ayaṃ samaṇo mahānubhāvo, yaṃ  yaṃ imassāhaṃ anatthaṃ
karomi, so so mamūpariyeva patati, imaṃ pana samaṇaṃ muñcitvā aññaṃ me
paṭisaraṇaṃ parāyanaṃ natthi, paṭhaviyaṃ upakkhalitā paṭhaviṃyeva nissāya uṭṭhahanti,
handāhaṃ imaṃyeva samaṇaṃ saraṇaṃ gamissāmī"ti.
     Athevaṃ pana so cintetvā bhagavato cakkālaṅkatatalesu pādesu sirasā
nipatitvā "accayo maṃ bhante accagamā"ti vatvā bhagavantaṃ saraṇaṃ agamāsi.
Athassa bhagavā anupubbikathaṃ kathesi. So desanāpariyosāne dasahi yakkhasahassehi
saddhiṃ sotāpattiphale patiṭṭhahi. Tasmiṃ kira divase sakalajambudīpatalavāsino
manussā tassa balikammatthaṃ ekekagāmato ekekaṃ purisaṃ āhariṃsu. Aññañca
bahutilataṇḍulakulatthamuggamāsādiṃ sappinavanītatelamadhuphāṇitādiñca āhariṃsu. Atha
so yakkho taṃ divasaṃ ābhatataṇḍulādikaṃ sabbaṃ tesaṃyeva datvā te
balikammatthāya ānītamanusse dasabalassa niyyātesi.
     Atha satthā te manusse ehibhikkhupabbajjāya pabbājetvā anto
sattāheyeva sabbe arahatte patiṭṭhāpetvā māghapuṇṇamāya koṭisatabhikkhumajjhagato
caturaṅgasamannāgate sannipāte pātimokkhamuddisi. Caturaṅgāni nāma
sabbeva ehibhikkhū honti, sabbe chaḷabhiññā honti, sabbe anāmantitāva
āgatā, paṇṇarasūposathadivaso cāti imāni cattāri aṅgāni nāma. Ayaṃ dutiyo
sannipāto ahosi. Tena vuttaṃ:-
      [11] "puna nāradakūṭamhi         pavivekagate jine
           khīṇāsavā vītamalā         samiṃsu sattakoṭiyo"ti.
     Tattha pavivekagateti gaṇaṃ pahāya gate. Samiṃsūti sannipatiṃsu.
     Yadā pana dīpaṅkaro lokanāyako sudassananāmake pabbate
vassāvāsamupagacchi, tadā kira jambudīpavāsino manussā anusaṃvaccharaṃ giraggasamajjaṃ
karonti. Tasmiṃ kira samajje sannipatitā manussā dasabalaṃ disvā dhammakathaṃ
sutvā tatra pasīditvā pabbajiṃsu. Mahāpavāraṇadivase satthā tesaṃ ajjhāsayānukūlaṃ
vipassanākathaṃ kathesi. Taṃ sutvā te sabbe saṅkhāre sammasitvā vipassanānupubbena
maggānupubbena ca arahattaṃ pāpuṇiṃsu. Atha satthā navutikoṭisahassehi saddhiṃ
pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:-
      [12] "yamhi kāle mahāvīro      sudassanasiluccaye
           navutikoṭisahassehi          pavāresi mahāmuni.
           Ahantena samayena          jaṭilo uggatāpano
           antalikkhamhi caraṇo         pañcābhiññāsu pāragū"ti.
     Ayaṃ gāthā aṭṭhasāliniyā dhammasaṅgahaṭṭhakathāya nidānavaṇṇanāya dīpaṅkara-
buddhavaṃse 1- likhitā. Imasmiṃ pana buddhavaṃse natthi. Natthibhāvoyeva panassā
yuttataro. Kasmāti ce? heṭṭhā sumedhakathāsu kathitattāti.
     Dīpaṅkare kira bhagavati dhammaṃ desente dasasahassānañca
vīsatisahassānañca 2- dhammābhisamayo ahosiyeva. Ekassa pana dvinnaṃ tiṇṇaṃ
catunnanti ca ādivasena abhisamayānaṃ anto natthi. Tasmā dīpaṅkarassa bhagavato
sāsanaṃ vitthārikaṃ bāhujaññaṃ ahosi. Tena vuttaṃ:-
      [13] "dasavīsasahassānaṃ          dhammābhisamayo ahu
           ekadvinnaṃ abhisamayo       gaṇanāto asaṅkhiyo"ti.
     Tattha dasavīsasahassānanti dasasahassānaṃ vīsatisahassānañca. Dhammābhisamayoti
catusaccadhammappaṭivedho. Ekadvinnanti ekassa ceva dvinnañca. Tiṇṇaṃ catunnaṃ
.pe. Dasannantiādinā nayena asaṅkhyeyyāti attho. Evaṃ asaṅkhyeyyābhi-
samayattā ca vitthārikaṃ mahantappattaṃ bahūhi paṇḍitehi devamanussehi niyyānikanti
jaññaṃ 3- jānitabbaṃ adhisīlasikkhādīhi iddhañca samādhiādīhi phītañca ahosi. Tena
vuttaṃ:-
      [14] "vitthārikaṃ bāhujaññaṃ        iddhaṃ phītaṃ ahū tadā
           dīpaṅkarassa bhagavato         sāsanaṃ suvisodhitan"ti.
     Tattha suvisodhitanti suṭṭhu bhagavatā sodhitaṃ visuddhaṃ kataṃ. Dīpaṅkaraṃ kira
satthāraṃ sabbakālaṃ chaḷabhiññānaṃ mahiddhikānaṃ bhikkhūnaṃ cattāri satasahassāni
parivārenti. Tena ca samayena ye sekkhā kālakiriyaṃ karonti, te garahitā
@Footnote: 1 abhi.A. 1/76-7      2 Ma. vīsatisacattālīsasahassānañca     3 Sī.,i. ñātañca
Bhavanti, sabbe khīṇāsavā hutvāva parinibbāyantīti adhippāyo. Tasmā hi tassa
bhagavato sāsanaṃ supupphitaṃ susamiddhaṃ khīṇāsavehi bhikkhūhi ativiya sobhittha. Tena
vuttaṃ:-
      [15] "cattāri satasahassāni       chaḷabhiññā mahiddhikā
           dīpaṅkaraṃ lokaviduṃ           parivārenti sabbadā.
      [16] Ye keci tena samayena      jahanti mānusaṃ bhavaṃ
           appattamānasā sekhā       garahitā bhavanti te.
      [17] Supupphitaṃ pāvacanaṃ           arahantehi tādihi
           khīṇāsavehi vimalehi         upasobhati sabbadā"ti.
     Tattha cattāri satasahassānīti gaṇanāya dassitā evaṃ dassitagaṇanā ime
bhikkhūti dassanatthaṃ "../../bdpicture/chaḷabhiññā mahiddhikā"ti vuttanti evamattho gahetabbo.
Atha vā chaḷabhiññā mahiddhikāti chaḷabhiññānaṃ mahiddhikānanti sāmiatthe
paccattavacanaṃ daṭṭhabbaṃ. Parivārenti sabbadāti niccakālaṃ dasabalaṃ parivārenti,
bhagavantaṃ muñcitvā katthaci na gacchantīti adhippāyo. Tena samayenāti tasmiṃ
samaye. Ayaṃ pana samayasaddo samavāyādīsu navasu atthesu dissati. Yathāha:-
           "samavāye khaṇe kāle      samūhe hetudiṭṭhisu
            paṭilābhe pahāne ca       paṭivedhe ca dissatī"ti. 1-
     Idha so kāle daṭṭhabbo, tasmiṃ kāleti attho. Mānusaṃ bhavanti
manussabhāvaṃ. Appattamānasāti appattaṃ anadhigataṃ mānasaṃ yehi te appamattamānasā.
Mānasanti rāgassa ca cittassa ca arahattassa ca adhivacanaṃ. "antalikkhacaro
@Footnote: 1 su.vi. 1/1/31, pa.sū. 1/1/8, sā.pa. 1/1/8, mano.pū. 1/1/8,
@khuddaka.A. 92, abhi.A. 1/104
Pāso, yvāyaṃ carati mānaso"ti 1- hi ettha pana rāgo "mānaso"ti vutto.
"cittaṃ mano mānasaṃ hadayaṃ paṇḍaran"ti 2- ettha cittaṃ. "appattamānaso sekho,
kālaṃ kayirā janesutā"ti 3- ettha arahattaṃ. Idhāpi arahattameva adhippetaṃ. 4-
Tasmā appattaarahattaphalāti attho. Sekhāti kenaṭṭhena sekhā?
sekhadhammapaṭilābhaṭṭhena sekhā. Vuttañhetaṃ "kittāvatā nu kho bhante sekho hotīti? idha
bhikkhave bhikkhu sekhāya sammādiṭṭhiyā samannāgato hoti .pe. Sekhena
sammāsamādhinā samannāgato hoti. Ettāvatā kho bhikkhave sekho hotī"ti. 5-
Apica sikkhantīti sekhā. Vuttañhetaṃ "sikkhati, sikkhatīti kho bhikkhu tasmā
sekhoti vuccati. Kiñca sikkhati? adhisīlampi sikkhati, adhicittampi sikkhati,
adhipaññampi sikkhatīti kho bhikkhu tasmā sekhoti vuccatī"ti. 6-
     Supupphitanti suṭṭhu vikasitaṃ. Pāvacananti pasatthaṃ vacanaṃ, vuddhippattaṃ vā
vacanaṃ pavacanaṃ, pavacanameva pāvacanaṃ, sāsananti attho. Upasobhatīti abhirājati
ativirocati. Sabbadāti sabbakālaṃ. "upasobhati sadevake"tipi pāṭho.
     Tassa dīpaṅkarassa bhagavato rammavatī nāma nagaraṃ ahosi, sudevo nāma
khattiyo pitā, sumedhā nāma devī mātā, sumaṅgalo ca tisso cāti dve
aggasāvakā, sāgato nāma upaṭṭhāko, nandā ca sunandā cāti dve
aggasāvikā. Bodhi tassa bhagavato pipphalirukkho ahosi, asītihatthubbedho,
satasahassavassāni āyūti. Kiṃ panimesaṃ jātanagarādīnaṃ dassane payojananti ce?
vuccate:- yassa yadi neva jātanagaraṃ na pitā na mātā paññāyeyya, imassa
pana neva jātanagaraṃ na pitā na mātā paññāyati, devo vā sakko vā
@Footnote: 1 vi. 4/33/28, saṃ.sa. 15/151/135
@2 abhi.saṃ. 34/6/22, abhi.vi. 35/184/103,
@khu.mahā. 29/4/3, khu.cūḷa. 30/630/303 (syā)
@3 saṃ.sa. 15/159/146        4 abhi.A. 1/190
@5 saṃ.mahā. 19/13/11        6 aṅ.tika. 20/86/225
Yakkho vā māro vā brahmā vā esa maññe, devānampi īdisaṃ pāṭihāriyaṃ
anacchariyanti maññamānā na sotabbaṃ na saddahitabbaṃ maññeyyuṃ, tato
abhisamayo na bhaveyya, asati abhisamaye niratthako buddhuppādo bhaveyya, aniyyānikaṃ
sāsanaṃ, tasmā sabbabuddhānaṃ jātanagarādiko paricchedo dassetabbo. Tena
vuttaṃ:-
      [18] "nagaraṃ rammavatī nāma        sudevo nāma khattiyo
           sumedhā nāma janikā        dīpaṅkarassa satthuno.
      [19] 1- Dasa vassahassāni        agāraṃ ajjhāvasī jino
           haṃsā koñcā mayūrā ca      tayo pāsādamuttamā.
      [20] Tīṇi satasahassāni           nāriyo samalaṅkatā
           padumā nāma sā nārī       usabhakkhandho nāma atrajo.
      [21] Nimitte caturo disvā       hatthiyānena nikkhami
           anūnadasamāsāni            padhānaṃ padahī jino.
      [22] Padhānacāraṃ caritvāna        abujjhi mānasā muni
           brahmunā yācito santo     dīpaṅkaro mahāmuni.
      [23] Vattacakko mahāvīro        nandārāme vasī jino
           nisinno sirisamūlamhi         akāsi titthiyamaddanaṃ. 1-
      [24] Sumaṅgalo ca tisso ca       ahesuṃ aggasāvakā
           sāgato nāmupaṭṭhāko       dīpaṅkarassa satthuno.
      [25] Nandā ceva sunandā ca      ahesuṃ aggasāvikā
           bodhi tassa bhagavato         pipphalīti pavuccati.
@Footnote: 1-1 cha.Ma. aṭṭhakathāyaṃ imā gāthāyo na dissanti
      [26] 1- Tapussabhallikā nāma      ahesuṃ aggupaṭṭhakā
           sirimā soṇā upaṭṭhikā      dīpaṅkarassa satthuno. 1-
      [27] Asītihatthamubbedho          dīpaṅkaro mahāmuni
           sobhati dīparukkhova          sālarājāva phullito
           2- pabhā niddhāvatī tassa     samantā dasayojane. 2-
      [28] Satasahassavassāni           āyu tassa mahesino
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
      [29] Jotayitvāna saddhammaṃ        santāretvā mahājanaṃ
           jalitvā aggikkhandhova       nibbuto so sasāvako.
      [30] Sā ca iddhi so ca yaso     tāni ca pādesu cakkaratanāni
           sabbaṃ tamantarahitaṃ 3-        nanu rittā sabbasaṅkhārā"ti.
           4- Dīpaṅkaro jino satthā    nandārāmamhi nibbuto
           tattheva tassa jinathūpo       chattiṃsubbedhayojano.
           Pattacīvaraṃ parikkhāraṃ         paribhogañca satthuno
           bodhimūle tadā thūpo        tiyojanasamuggato"ti. 4-
     Tattha sudevo nāma khattiyoti sudevo nāmassa khattiyo pitā ahosīti
attho. Janikāti janetti. Pipphalīti pilakkhakapītanarukkho bodhi. Asītihatthamubbedhoti
asītihatthaṃ uccaggato. Dīparukkhovāti sampajjalitadīpamālākulo dīparukkho viya
ārohapariṇāhasaṇṭhānaparipūrisampanno dvattiṃsavaralakkhaṇānubyañjanasamalaṅkatasarīro
vipphuritaraṃsijālāvisaratārāgaṇasamujjalamiva gaganatalaṃ bhagavā dharamānakāle.
@Footnote: 1-1 cha.Ma. ayaṃ gāthā na dissati   2-2 cha.Ma. ime pāṭhā na dissanti
@3 Sī.,ka. samantarahitaṃ        4-4 cha.Ma. buddhavaṃsaṭṭhakathāyaṃ imā gāthāyo na dissanti
Sobhatīti sobhittha. Sālarājāva phullitoti pupphito sabbaphāliphullo sālarājarukkho
viya ca sabbaphāliphullo yojanasatubbedho pāricchatto viya ca asītihatthubbedho
bhagavā ativiya sobhati.
     Satasahassavassānīti vassasatasahassāni tassa āyūti attho. Tāvatā
tiṭṭhamānoti tāvatakaṃ kālaṃ tiṭṭhamāno. Janatanti janasamūhaṃ. Santāretvā
mahājananti tārayitvā mahājanaṃ. "santāretvā sadevakan"tipi pāṭho, tassa
sadevakaṃ lokanti attho. Sā ca iddhīti sā ca sampatti ānubhāvo. So ca
yasoti so ca parivāro. Sabbaṃ tamantarahitanti taṃ sabbaṃ vuttappakāraṃ
sampattijātaṃ antarahitaṃ apagatanti 1- attho. Nanu rittā sabbasaṅkhārāti sabbe
pana saṅkhatadhammā nanu rittā tucchā, niccasārādirahitāti attho.
     Ettha pana nagarādiparicchedo pāḷiyamāgatova. Sambahulavāro nāgato,
so ānetvā dīpetabbo. Seyyathidaṃ? puttaparicchedo bhariyāparicchedo
pāsādaparicchedo agāravāsaparicchedo nāṭakitthiparicchedo abhinikkhamanaparicchedo
padhānaparicchedo vihāraparicchedo upaṭṭhākaparicchedoti. Etesampi dīpane kāraṇaṃ
heṭṭhā vuttameva. Tassa pana dīpaṅkarassa bhariyānaṃ tisatasahassaṃ 2- ahosi.
Tassa aggamahesī padumā nāma, tassa pana putto usabhakkhandho nāma. Tena
vuttaṃ:-
         "bhariyā padumā nāma           vibuddhapadumānanā
          atrajo usabhakkhandho          dīpaṅkarassa satthuno.
          Haṃsā koñcā mayūrākkhyā      pāsādāpi tayo matā
          dasa vassasahassāni            agāraṃ avasī kira.
@Footnote: 1 Sī.,i. sabbaṃ samantarahitanti vuttapakārasampattiyo tā antarahitā apagatāti
@2 Sī.,i. satasahassaṃ
          Hatthiyānena nikkhanto         nandārāme jino vasī
          mando nāmassupaṭṭhāko        lokānandakaro kirā"ti.
     Sabbabuddhānaṃ pana pañca vemattāni honti āyuvemattaṃ pamāṇavemattaṃ
kulavemattaṃ padhānavemattaṃ rasmivemattanti. Tattha āyuvemattaṃ nāma keci dīghāyukā
honti keci appāyukā. Tathā hi dīpaṅkarassa pana bhagavato vassasatasahassaṃ
āyuppamāṇaṃ ahosi, amhākaṃ bhagavato vassasataṃ.
     Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi
dīpaṅkaro asītihatthappamāṇo ahosi, amhākaṃ pana bhagavā aṭṭhārasahatthappamāṇo.
     Kulavemattaṃ nāma keci khattiyakule nibbattanti keci brāhmaṇakule.
Tathā hi dīpaṅkarādayo khattiyakule nibbattiṃsu, kakusandhakoṇāgamanādayo
brāhmaṇakule.
     Padhānavemattaṃ nāma kesañci padhānaṃ ittarameva hoti yathā kassapassa
bhagavato, kesañci addhaniyaṃ amhākaṃ bhagavato viya.
     Rasmivemattaṃ nāma maṅgalassa bhagavato sarīrarasmiṃ dasasahassilokadhātuṃ
pharitvā aṭṭhāsi. Amhākaṃ bhagavato byāmamattaṃ. Tatra rasmivemattaṃ ajjhāsayapaṭibaddhaṃ
hoti. Yo yattakaṃ icchasi, tassa tattakaṃ sarīrappabhā pharati. Maṅgalassa pana
"dasasahassilokadhātuṃ pharatū"ti ajjhāsayo ahosi, paṭividdhaguṇesu pana kassaci
vemattaṃ nāma natthi. 1-
     Tathā sabbabuddhānaṃ cattāri avijahitaṭṭhānāni nāma honti. Bodhipallaṅko
avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṭṭhānaṃ isipatane
@Footnote: 1 su.vi. 2/19
Migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamapādakkamo
avijahitova hoti. Jetavane gandhakuṭiyā cattāri mañcapadaṭṭhānāni
avijahitāneva honti. Vihāropi avijahitova. So pana khuddako vā mahanto
vā hoti.
     Aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca
visesaṃ, amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero
channo kaṇṭhako assarājā nidhikumbhā mahābodhirukkho kāḷudāyīti imāni
satta sahajātāni. Mahāpuriso kira uttarāsāḷhanakkhatteneva mātukucchiṃ okkami,
mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi.
Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca, māghanakkhattena tassa
sāvakasannipāto ceva āyusaṅkhāravosajjanañca ahosi, assayujanakkhattena
devorohaṇanti ettakaṃ āharitvā dīpetabbaṃ. Ayaṃ sambahulavāraparicchedo.
Sesagāthā suuttānā evāti.
     Iti bhagavā dīpaṅkaro yāvatāyukaṃ ṭhatvā sabbabuddhakiccaṃ katvā anukkamena
anupādisesāya nibbānadhātuyā parinibbāyi.
     Yasmiṃ kira kappe dīpaṅkaradasabalo udapādi, tasmiṃ aññepi taṇhaṅkaro
medhaṅkaro saraṇaṅkaroti tayo buddhā ahesuṃ. Tesaṃ santike bodhisattassa
byākaraṇaṃ natthi. Tasmā te idha na dassitā. Aṭṭhakathāyaṃ pana tamhā kappā
ādito paṭṭhāyuppannuppanne sabbabuddhe dassetuṃ idaṃ vuttaṃ:-
          "taṇhaṅkaro medhaṅkaro        athopi saraṇaṅkaro
           dīpaṅkaro ca sambuddho        koṇḍañño dvipaduttamo.
           Maṅgalo ca sumano ca         revato sobhito muni
           anomadassī padumo           nārado padumuttaro.
           Sumedho ca sujāto ca        piyadassī mahāyaso
           atthadassī dhammadassī          siddhattho lokanāyako.
           Tisso phusso ca sambuddho     vipassī sikhi vessabhū
           kakusandho koṇāgamano        kassapo cāpi nāyako.
           Ete ahesuṃ sambuddhā       vītarāgā samāhitā
           sataraṃsīva uppannā           mahātamavinodanā
           jalitvā aggikkhandhāva        nibbutā te sasāvakā"ti.
                 Ettāvatā nātisaṅkhepavitthāravasena katāya
                    madhuratthavilāsiniyā buddhavaṃsaaṭṭhakathāya
                     dīpaṅkarabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito paṭhamo buddhavaṃso.
                          -------------



             The Pali Atthakatha in Roman Book 51 page 174-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=3893              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=3893              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=182              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=6874              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=8538              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=8538              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]