ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       4. Koṇḍaññabuddhavaṃsavaṇṇanā
     dīpaṅkare kira bhagavati parinibbute tassa sāsanaṃ vassasatasahassaṃ
pavattittha. Atha buddhānubuddhānaṃ sāvakānaṃ antaradhānena sāsanampissa
antaradhāyi. Athassa aparabhāge ekamasaṅkhyeyyamatikkamitvā ekasmiṃ kappe
koṇḍañño nāma satthā udapādi. So pana bhagavā soḷasaasaṅkhyeyyaṃ
kappānañca satasahassaṃ pāramiyo pūretvā bodhiñāṇaṃ paripācetvā
vessantarattabhāvasadise attabhāve ṭhatvā tato cavitvā tusitapure nibbattitvā tattha
Yāvatāyukaṃ ṭhatvā devatānaṃ paṭiññaṃ datvā tusitapurato cavitvā rammavatīnagare
sunandassa nāma rañño kule sujātāya nāma deviyā kucchismiṃ paṭisandhiṃ
aggahesi. Tassapi paṭisandhikkhaṇe dīpaṅkarabuddhavaṃse vuttappakārāni dvattiṃsa
pāṭihāriyāni nibbattiṃsu. So devatāhi katārakkhasaṃvidhāno dasannaṃ māsānaṃ
accayena mātukucchito nikkhamitvā sabbasattuttaro uttarābhimukho sattapadavītihārena
gantvā sabbā ca disā viloketvā āsabhiṃ vācaṃ nicchāresi "aggohamasmi
lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi lokassa, ayamantimā jāti, natthi
dāni punabbhavo"ti. 1-
     Tato kumārassa nāmakaraṇadivase nāmaṃ karontā "koṇḍañño"ti
nāmamakaṃsu. So hi bhagavā koṇḍaññagotto ahosi. Tassa kira tayo pāsādā
ahesuṃ rāmasurāmasubhanāmakā paramaramaṇīyā. Tesu tīṇi satasahassāni nāṭakitthīnaṃ
naccagītavāditakusalānaṃ sabbakālaṃ paccupaṭṭhitāni ahesuṃ. Tassa rucidevī nāma
aggamahesī ahosi, vijitaseno nāmassa putto ahosi. So dasavassasahassāni
agāraṃ ajjhāvasi.
     So  pana jiṇṇabyādhimatapabbajite disvā ājaññarathena nikkhamitvā
pabbajitvā dasa māse padhānacariyaṃ cari. Koṇḍaññakumāraṃ pana pabbajantaṃ
dasa janakoṭiyo anupabbajiṃsu. So tehi parivuto dasa māse padhānacariyaṃ
caritvā visākhapuṇṇamāya sunandagāme samasahitaghanapayodharāya yasodharāya nāma
seṭṭhidhītāya dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā phalapallavaṅkurasamalaṅkate
sālavane divāvihāraṃ vītināmetvā sāyanhasamaye gaṇaṃ pahāya sunandakājīvakena
dinnā aṭṭha tiṇamuṭṭhiyo gahetvā sālakalyāṇirukkhaṃ tikkhattuṃ padakkhiṇaṃ
@Footnote: 1 dī.mahā. 10/31/13, Ma.u. 14/207/173
Katvā pubbadisābhāgaṃ oloketvā bodhirukkhaṃ piṭṭhito katvā aṭṭhapaṇṇāsa-
hatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ adhiṭṭhāya
mārabalaṃ vidhamitvā rattiyā paṭhamayāme pubbenivāsānussatiñāṇaṃ visodhetvā
majjhimayāme dibbacakkhuṃ visodhetvā pacchimayāme paccayākāraṃ sammasitvā
ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena 1-
samapaññāya lakkhaṇāni disvā yāva gotrabhuñāṇaṃ vipassanaṃ vaḍḍhetvā cattāri
maggañāṇāni cattāri ca phalañāṇāni catasso paṭisambhidā catuyoniparicchedakañāṇaṃ
pañcagatiparicchedakañāṇaṃ cha asādhāraṇañāṇāni sakale ca buddhaguṇe paṭivijjhitvā
paripuṇṇasaṅkappo bodhimūle nisinnova:-
         "anekajātisaṃsāraṃ            sandhāvissaṃ anibbisaṃ
          gahakāraṃ gavesanto          dukkhā jāti punappunaṃ.
          Gahakāraka diṭṭhosi           puna gehaṃ na kāhasi
          sabbā te phāsukā bhaggā     gahakūṭaṃ visaṅkhataṃ
          visaṅkhāragataṃ cittaṃ           taṇhānaṃ khayamajjhagā. 2-
          Ayoghanahatasseva            jalato jātavedaso
          anupubbūpasantassa            yathā na ñāyate gati.
          Evaṃ sammā vimuttānaṃ        kāmabandhoghatārinaṃ
          paññāpetuṃ gatī natthi         pattānaṃ acalaṃ sukhan"ti 3-
evaṃ udānaṃ udānetvā sattasattāhaṃ bodhimūleyeva phalasamāpattisukhena
vītināmetvā aṭṭhame sattāhe brahmuno ajjhesanaṃ paṭicca "kassa nu kho
ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti 4- upadhārento attanā saddhiṃ pabbajitā dasa
@Footnote: 1 Sī.,i. udayavyayavasena      2 khu.dha. 25/153-4/44   3 khu.u. 25/80/230-1
@4 vi.mahā. 4/10/10, Ma.mū. 12/284/245, Ma.Ma. 13/340/322
Bhikkhukoṭiyo addasa. "ime pana kulaputtā samupacitakusalamūlā maṃ pabbajantaṃ
anupabbajitā mayā saddhiṃ padhānaṃ caritvā maṃ upaṭṭhahiṃsu, handāhaṃ imesaṃ
sabbapaṭhamaṃ dhammaṃ deseyyan"ti evaṃ upadhāretvā "idāni pana te kattha
vasantī"ti olokento "ito aṭṭhārasayojanike rammavatīnagare 1- devavane
viharantī"ti disvā "tesaṃ dhammaṃ desetuṃ gamissāmī"ti pattacīvaramādāya seyyathāpi
nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ
samiñjeyya, evameva bodhimūle antarahito devavane pāturahosi.
     Tasmiñca samaye tā dasa bhikkhukoṭiyo rammavatīnagaraṃ 2- upanissāya
devavane viharanti. Te pana bhikkhū dasabalaṃ dūratova āgacchantaṃ disvā
pasannamānasā paccuggantvā bhagavato pattacīvaraṃ paṭiggahetvā buddhāsanaṃ
paññāpetvā satthu gāravaṃ katvā bhagavantaṃ vanditvā parivāretvā ekamantaṃ
nisīdiṃsu. Tatra koṇḍañño dasabalo munigaṇaparivuto buddhāsane nisinno
tidasagaṇaparivuto dasasatanayano viya vimalagaganatalagato saradasamayarajanikaro viya
tārāgaṇaparivuto puṇṇacando viya virocittha. Atha satthā tesaṃ sabbabuddhanisevitaṃ
anuttaraṃ tiparivaṭṭaṃ dvādasākāraṃ dhammacakkappavattanasuttantaṃ kathetvā
dasabhikkhukoṭippamukhā satasahassadevamanussakoṭiyo dhammāmataṃ pāyesi. Tena vuttaṃ:-
      [1] "dīpaṅkarassa aparena        koṇḍañño nāma nāyako
          anantatejo amitayaso       appameyyo durāsado.
      [2] Dharaṇūpamo khamanena          sīlena sāgarūpamo
          samādhinā merūpamo 3-      ñāṇena gaganūpamo.
      [3] Indriyabalabojjhaṅga-        maggasaccappakāsanaṃ
          pakāsesi sadā buddho       hitāya sabbapāṇinaṃ.
@Footnote: 1 Sī.,i. amaravatīnagare, cha.Ma. arundhavatīnagare
@2 Sī.,i. amaravatīnagaraṃ, cha.Ma. arundhavatīnagaraṃ       3 Sī. merūsamo
      [4] Dhammacakkaṃ pavattente       koṇḍaññe lokanāyake
          koṭisatasahassānaṃ           paṭhamābhisamayo ahū"ti.
     Tattha dīpaṅkarassa aparenāti dīpaṅkarassa satthuno aparabhāgeti attho.
Koṇḍañño nāmāti attano gottavasena samadhigatanāmadheyyo. Nāyakoti
vināyako. Anantatejoti attano sīlaguṇañāṇapuññatejena anantatejo. Heṭṭhato
avīci upari bhavaggaṃ tiriyato anantā lokadhātuyo etthantare ekapuggalopi
tassa mukhaṃ oloketvā ṭhātuṃ samattho nāma natthi. Tena vuttaṃ "anantatejo"ti.
Amitayasoti anantaparivāro. Tassa hi bhagavato vassasatasahassāni yāva
parinibbānasamayaṃ etthantare bhikkhuparisāya gaṇanaparicchedo nāma nāhosi. Tasmā
"amitayaso"ti vuccati. Amitaguṇakittipi "amitayaso"ti vuccati. Appameyyoti
guṇagaṇaparimāṇavasena nappameyyoti appameyyo. Yathāha:-
                   "buddhopi buddhassa bhaṇeyya vaṇṇaṃ
                    kappampi ce aññamabhāsamāno
                    khīyetha kappo ciradīghamantare
                    vaṇṇo na khīyetha tathāgatassā"ti. 1-
     Tasmā appameyyaguṇagaṇattā "appameyyo"ti vuccati. Durāsadoti
durupasaṅkamanīyo, āsajja ghaṭṭetvā upasaṅkamitumasakkuṇeyyabhāvato durāsado,
durabhibhavanīyoti attho.
     Dharaṇūpamoti dharaṇīsamo. Khamanenāti khantiyā, catunahutādhikadviyojanasatasahassabahalā
mahāpaṭhavī viya pakativātena lābhālābhaiṭṭhāniṭṭhādīhi akampanabhāvato
@Footnote: 1 su.vi. 1/304/259, su.vi. 3/141/63, pa.sū. 3/425/304, adāna.A. 360
"dharaṇūpamo"ti vuccati. Sīlena sāgarūpamoti sīlasaṃvarena velānātikkamanabhāvena
sāgarasamo. "mahāsamuddo bhikkhave ṭhitadhammo velaṃ nātivattatī"ti 1- hi vuttaṃ.
     Samādhinā merūpamoti samādhipaṭipakkhabhūtadhammajanitakampābhāvato merunā
girivarena samo, sadisoti attho. Merugirivaro viya thiratarasarīroti vā. Ñāṇena
gaganūpamoti ettha bhagavato ñāṇassa anantabhāvena anantākāsena upamā katā.
Cattāri anantāni vuttāni bhagavatā. Yathāha:-
           "sattakāyo ca ākāso     cakkavāḷā canantakā
            buddhañāñaṃ appameyyaṃ       na sakkā ete vijānitun"ti.
     Tasmā anantassa ñāṇassa anantena ākāsena upamā katāti.
     Indriyabalabojjhaṅgamaggasaccappakāsananti etesaṃ indriyabalabojjhaṅga-
maggasaccānaṃ gahaṇena satipaṭṭhānasammappadhāniddhipādāpi gahitāva honti. Tasmā
indriyādīnaṃ catusaṅkhepānaṃ vasena sattattiṃsabodhipakkhiyadhammānaṃ pakāsanadhammaṃ
pakāsesi, desesīti attho. Hitāyāti hitatthaṃ. Dhammacakkaṃ pavattenteti
desanāñāṇe pavattiyamāne.
     Tato aparabhāge mahāmaṅgalasamāgame dasasu cakkavāḷasahassesu devatāyo
sukhume attabhāve māpetvā imasmiññeva cakkavāḷe sannipatiṃsu. Tattha kira
aññataro devaputto koṇḍaññadasabalaṃ maṅgalapañhaṃ pucchi. Tassa bhagavā
maṅgalāni kathesi. Tattha navutikoṭisahassāni arahattaṃ pāpuṇiṃsu. Sotāpannādīnaṃ
gaṇanaparicchedo nāma nāhosi. Tena vuttaṃ:-
      [5] "tato parampi desente     naramarūnaṃ samāgame
           navutikoṭisahassānaṃ         dutiyābhisamayo ahū"ti.
@Footnote: 1 vi. cūḷa. 7/384/206, aṅ. aṭṭhaka. 23/109, 110/210 (syā)
     Tattha tato parampīti tato aparabhāgepi. Desenteti bhagavati dhammaṃ
desente. Naramarūnanti narānañceva amarānañca, yadā pana bhagavā gaganatale
titthiyamānamaddanaṃ yamakapāṭihāriyaṃ karonto dhammaṃ desesi, tadā asītikoṭi-
sahassāni arahattaṃ pāpuṇiṃsu. Tīsu phalesu patiṭṭhitā gaṇanapathaṃ vītivattā. Tena
vuttaṃ:-
      [6] "titthiye abhimaddanto       yadā dhammamadesayi
           asītikoṭisahassānaṃ         tatiyābhisamayo ahū"ti.
     Tattha tadāsaddaṃ ānetvā attho daṭṭhabbo. Yadā bhagavā dhammaṃ
desesi. Tadā asītikoṭisahassānaṃ dhammābhisamayo ahūti.
     Koṇḍañño kira satthā abhisambodhiṃ patvā paṭhamavassaṃ candavatīnagaraṃ
upanissāya candārāme vihāsi. Tattha sucindharassa nāma brāhmaṇamahāsālassa
putto bhaddamāṇavo 2- nāma yasodharabrāhmaṇassa putto subhaddamāṇavo ca
koṇḍaññassa buddhassa sammukhā dhammadesanaṃ sutvā pasannamānasā dasahi
māṇavakasahassehi saddhiṃ tassa santike pabbajitvā arahattaṃ pāpuṇiṃsu.
     Atha koṇḍañño satthā jeṭṭhamāsapuṇṇamāya subhaddattherappamukhena
koṭisatasahassena parivuto pātimokkhamuddisi, so paṭhamo sannipāto ahosi. Tato
aparabhāge koṇḍaññasatthuno putte vijitasene nāma arahattaṃ patte taṃpamukhassa
koṭisahassassa majjhe bhagavā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi.
Athāparena samayena dasabalo janapadacārikaṃ caranto udenarājānaṃ nāma
navutikoṭijanaparivāraṃ pabbājesi saddhiṃ tāya parisāya. Tasmiṃ pana arahattaṃ
patte taṃpamukhehi navutiyā arahantakoṭīhi bhagavā parivuto pātimokkhaṃ uddisi,
so tatiyo sannipāto ahosi. Tena vuttaṃ:-
@Footnote: 1 Sī.,i. dhammābhisamayo
      [7] "sannipātā tayo āsuṃ      koṇḍaññassa mahesino
          khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
      [8] Koṭisatasahassānaṃ           paṭhamo āsi samāgamo
          dutiyo koṭisahassānaṃ        tatiyo navutikoṭinan"ti.
     Tadā kira amhākaṃ bodhisatto vijitāvī nāma cakkavattī hutvā
candavatīnagare paṭivasati. So kira anekanaravaraparivuto salilanidhinivasanaṃ
sameruyugandharaṃ aparimitavasudharaṃ vasundharaṃ adaṇḍena asatthena dhammena paripāleti. Atha
koṇḍañño buddhopi koṭisatasahassakhīṇāsavaparivuto janapadacārikaṃ caramāno
anupubbena candavatīnagaraṃ sampāpuṇi.
     So vijitāvī kira rājā "sammāsambuddho kira amhākaṃ nagaraṃ
anuppatto"ti sutvā paccuggantvā bhagavato vasanaṭṭhānaṃ saṃvidahitvā svātanāya
saddhiṃ bhikkhusaṃghena nimantetvā punadivase bhattavidhiṃ suṭṭhu paṭiyādetvā
koṭisatasahassasaṃghassa buddhappamukhassa bhikkhusaṃghassa mahādānaṃ adāsi. Bodhisatto
bhagavantaṃ bhojetvā anumodanāvasāne "bhante temāsaṃ mahājanasaṅgahaṃ karonto
idheva vasathā"ti yācitvā tayo māse nirantaraṃ buddhappamukhassa bhikkhusaṃghassa
asadisamahādānaṃ adāsi.
     Atha satthā bodhisattaṃ "anāgate gotamo nāma buddho bhavissatī"ti
byākaritvā dhammamassa desesi. So satthu dhammakathaṃ sutvā rajjaṃ niyyātetvā
pabbajitvā tīṇi piṭakāni uggahetvā aṭṭha samāpattiyo pañca ca abhiññāyo
uppādetvā aparihīnajjhāno brahmaloke nibbatti. Tena vuttaṃ:-
      [9] "ahantena samayena           vijitāvī nāma khattiyo
          samuddaṃ antamantena           issariyaṃ vattayāmahaṃ.
      [10] Koṭisatasahassānaṃ             vimalānaṃ mahesinaṃ
           saha lokagganāthena           paramannena tappayiṃ.
      [11] Sopi maṃ buddho byākāsi       koṇḍañño lokanāyako
           aparimeyyito kappe          buddho loke bhavissati
           1- ahu kapilavhayā rammā      nikkhamitvā tathāgato. 1-
      [12] Padhānaṃ padahitvāna            katvā dukkarakārikaṃ
           2- ajapālarukkhamūlasmiṃ         nisīditvā tathāgato
           tattha pāyāsaṃ paggayha         nerañjaramupehati.
           Nerañjarāya tīramhi           pāsāyaṃ adi so jino
           paṭiyattavaramaggena            bodhimūlamhi ehiti.
           Tato padakkhiṇaṃ katvā          bodhimaṇḍaṃ anuttaraṃ 2-
           assattharukkhamūlamhi 3-         bujjhissati mahāyaso.
      [13] Imassa janikā mātā          māyā nāma bhavissati
           pitā suddhodano nāma         ayaṃ hessati gotamo.
      [14] Kolito upatisso ca          aggā hessanti sāvakā
           4- anāsavā vītarāgā        santacittā samāhitā 4-
           ānando nāmupaṭṭhāko        upaṭṭhissati taṃ jinaṃ.
      [15] Khemā uppalavaṇṇā ca         aggā hessanti sāvikā
           5- anāsavā vītarāgā        santacittā samāhitā 5-
           bodhi tassa bhagavato           assatthoti pavuccati.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti        2-2 cha.Ma. ime pāṭhā na dissanti
@3 cha.Ma. assatthamūle sambuddho           4-4 cha.Ma. ime pāṭhā na dissanti
      [16] Citto ca hatthāḷavako         aggā hessantupaṭṭhakā
           nandamātā ca uttarā         aggā hessantupaṭṭhikā
           āyu vassasataṃ tassa           gotamassa yasassino.
      [17] Idaṃ sutvāna vacanaṃ            asamassa mahesino
           āmoditā naramarū            buddhabījaṃ kira ayaṃ. 1-
      [18] Ukkuṭṭhisaddā vattanti         apphoṭenti dasanti ca
           katañjalī namassanti            dasasahassidevatā. 2-
      [19] Yadimassa lokanāthassa          virajjhissāma sāsanaṃ
           anāgatamhi addhāne          hessāma sammukhā imaṃ.
      [20] Yathā manussā nadiṃ tarantā      paṭititthaṃ virajjhiya
           heṭṭhātitthe 3- gahetvāna    uttaranti mahānadiṃ.
      [21] Evameva mayaṃ sabbe          yadi muñcāmimaṃ jinaṃ
           anāgatamhi addhāne          hessāma sammukhā imaṃ.
      [22] Tassāhaṃ vacanaṃ sutvā          bhiyyo cittaṃ pasādayiṃ
           tameva atthaṃ sādhento        mahārajjaṃ jine adaṃ
           mahārajjaṃ daditvāna 4-        pabbajiṃ tassa santike.
      [23] Suttantaṃ vinayañcāpi           navaṅgaṃ satthusāsanaṃ
           sabbaṃ pariyāpuṇitvāna          sobhayiṃ jinasāsanaṃ.
      [24] Tatthappamatto viharanto        nissajjaṭṭhānacaṅkame
           abhiññāpāramiṃ gantvā         brahmalokamagañchahan"ti.
@Footnote: 1 Sī.,i. ka. buddhabījaṅkuro ayaṃ      2 dasasahassī sadevakā (syā)
@3 heṭṭhātitthaṃ (syā)             4 Sī.,i. cajitvāna
     Tattha ahantena samayenāti ahaṃ tasmiṃ samaye. Vijitāvī nāmāti evaṃnāmako
cakkavattirājā ahosiṃ. Samuddaṃ antamantenāti ettha cakkavāḷapabbataṃ sīmaṃ
mariyādaṃ katvā ṭhitaṃ samuddaṃ antaṃ katvā issariyaṃ vattayāmīti attho. Ettāvatā
na pākaṭaṃ hoti.
     Rājā kira cakkavattī cakkaratanānubhāvena vāmapassena sineruṃ katvā
samuddassa uparibhāgena aṭṭhayojanasahassappamāṇaṃ pubbavidehaṃ gacchati. Tattha rājā
cakkavattī "pāṇo na hantabbo, adinnaṃ nādātabbaṃ, kāmesumicchā na
caritabbā, musā na bhāsitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā"ti
ovādaṃ deti. 1- Evaṃ ovāde dinne taṃ cakkaratanaṃ vehāsaṃ abbhuggantvā
puratthimaṃ samuddaṃ ajjhogāhati. Yathā yathā ca taṃ ajjhogāhati, tathā tathā
saṅkhittaūmivipphāraṃ hutvā ogacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ oggantvā
antosamuddaṃ ubhosu passesu veḷuriyamaṇibhitti viya paramadassanīyaṃ hutvā tiṭṭhati,
evaṃ puratthimasāgarapariyantaṃ gantvā taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne
ca tasmiṃ sā parisā aggato hoti, majjhe rājā cakkavattī ante cakkaratanaṃ
hoti. Tampi jalaṃ jalantena viyogaṃ asahamānamiva nemimaṇḍalapariyantaṃ abhihanantameva
tīramupagacchati.
     Evaṃ rājā cakkavattī puratthimasamuddapariyantaṃ pubbavidehaṃ abhivijinitvā
dakkhiṇasamuddapariyantaṃ jambudīpaṃ vijetukāmo cakkaratanadesitena maggena dakkhiṇa-
samuddābhimukho gacchati. Taṃ dasasahassayojanappamāṇaṃ jambudīpaṃ abhivijinitvā dakkhiṇa-
samuddato paccuttaritvā sattayojanasahassappamāṇaṃ amaragoyānaṃ vijetuṃ heṭṭhā vutta-
nayeneva gantvā tampi sāgarapariyantaṃ abhivijinitvā pacchimasamuddatopi uttaritvā
@Footnote: 1 dī.mahā. 10/244/151, dī.pā. 11/86/53, Ma.u. 14/256/22
Aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā taṃ samuddapariyantaṃ
katvā tatheva abhivijiya uttarasamuddatopi paccuttarati. Ettāvatā raññā
cakkavattinā sāgarapariyantāya paṭhaviyā issariyaṃ adhigataṃ hoti. Tena vuttaṃ:-
"samuddaṃ antamantena, issariyaṃ vattayāmahan"ti.
     Koṭisatasahassānanti koṭisatasahassāni. Ayameva vā pāṭho. Vimalānanti
khīṇāsavānaṃ. Saha lokagganāthenāti saddhiṃ dasabalena koṭisatasahassānanti attho.
Paramannenāti paṇītena annena. Tappayinti tappesiṃ. Aparimeyyito kappeti
ito paṭṭhāya satasahassakappādhikāni tīṇi asaṅkhyeyyāni atikkamitvā ekasmiṃ
bhaddakappeti attho.
     Padhānanti vīriyaṃ. Tameva atthaṃ sādhentoti tameva buddhakārakamatthaṃ
dānapāramiṃ pūrento sādhento nipphādentoti attho. Mahārajjanti cakkavattirajjaṃ.
Jineti bhagavati, sampadānatthe vā bhummaṃ daṭṭhabbaṃ. Adanti adāsiṃ. Evamatthaṃ
sādhentoti iminā sambandho daṭṭhabbo. "mahārajjaṃ jine dadin"ti paṭhanti
keci. Daditvānāti cajitvā. Suttantanti suttantapiṭakaṃ. Vinayanti vinayapiṭakaṃ.
Navaṅganti suttageyyādinavaṅgaṃ. Sobhayiṃ jinasāsananti āgamādhigamehi lokiyehi
samalaṅkariṃ. Tatthāti tassa bhagavato sāsane. Appamattoti satisampanno.
Brahmalokamagañchahanti brahmalokaṃ agañchiṃ ahaṃ.
     Imassa pana koṇḍaññabuddhassa rammavatī nāma nagaraṃ ahosi, sunando
nāma rājā pitā, sujātā nāma devī mātā, bhaddo ca subhaddo ca dve
aggasāvakā, anuruddho nāmupaṭṭhāko, tissā ca upatissā ca dve aggasāvikā,
sālakalyāṇirukkho bodhi, aṭṭhāsītihatthubbedhaṃ sarīraṃ, vassasatasahassāni āyuppamāṇaṃ
Ahosi, tassa rucidevī nāma aggamahesī ahosi, vijitaseno 1- nāmassa putto,
cando nāmupaṭṭhāko rājā. Candārāme kira vasīti. Tena vuttaṃ:-
      [25] "nagaraṃ rammavatī nāma        sunando nāma khattiyo
           sujātā nāma janikā        koṇḍaññassa mahesino.
      [26] Dasavassasahassāni           agāramajjhe ca so vasi
           ruci suruci subho ca          tayo pāsādamuttamā.
      [27] Tīṇi satasahassāni           nāriyo samalaṅkatā
           rucidevī nāma sā nārī      jīvitaseno nāma atrajo.
      [28] Nimitte caturo disvā       rathayānena nikkhami
           anūnadasamāsāni            padhānaṃ padahī jino.
      [29] Brahmunā yācito sanno     koṇḍañño dipaduttamo
           vattacakko mahāvīro        devānañca mahāvane.
      [30] Bhaddo ceva subhaddo ca      ahesuṃ aggasāvakā
           anuruddho nāmupaṭṭhāko      koṇḍaññassa mahesino.
      [31] Tissā ca upatissā ca       ahesuṃ aggasāvikā
           sālakalyāṇiko bodhi        koṇḍaññassa mahesino.
      [32] Soṇo ca upasoṇo ca       ahesuṃ aggupaṭṭhakā
           nandā ceva sirimā ca       ahesuṃ aggupaṭṭhikā.
      [33] So aṭṭhāsīti hatthāni       accuggato mahāmuni
           sobhate uḷurājāva         sūriyo majjhantike yathā.
@Footnote: 1 Sī.,i. jinaseno
      [34] Vassasatasahassāni           āyu vijjati tāvade
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
      [35] Khīṇāsavehi vimalehi         vicittā āsi medanī
           yathā hi gaganamuḷūbhi          evaṃ so upasobhatha.
      [36] Tepi nāgā appameyyā     asaṅkhobhā durāsadā
           vijjupātaṃva dassetvā       nibbutā te mahāyasā.
      [37] Sā ca atuliyā jinassa iddhi   ñāṇaparibhāvito ca samādhi
           sabbaṃ tamantarahitaṃ 1-        nanu rittā sabbasaṅkhārā"ti.
     Tattha sālakalyāṇikoti sālakalyāṇirukkho, so buddhakāle ceva
cakkavattikāle ca nibbattati, nāññadā. So ekāheneva uṭṭhāti kira.
Khīṇāsavehi vimalehi, vicittā āsi medanīti ayaṃ medanī khīṇāsavehi ekakāsāvapajjotā
vicittā paramadassanīyā ahosi. Yathā hīti opammatthe nipāto. Uḷūbhīti
nakkhattehi, tārāgaṇehi gaganatalaṃ viya khīṇāsavehi vicittā ayaṃ medanī sobhitthāti
attho.
     Asaṅkhobhāti aṭṭhahi lokadhammehi akkhobhā avikāRā. Vijjupātaṃva dassetvāti
vijjupātaṃ viya dassayitvā, "vijjuppātaṃvā"tipi pāṭho. Koṇḍaññabuddhassa kira
kāle parinibbāyamānā bhikkhū sattatālappamāṇamākāsamabbhuggantvā
asitajaladharavivaragatā vijjutalā viya samantato vijjotamānā tejodhātuṃ samāpajjitvā
nirupādānā dahanā viya parinibbāyiṃsu. Tena vuttaṃ "vijjupātaṃva dassetvā"ti.
Atuliyāti atulyā asadisā. Ñāṇaparibhāvitoti ñāṇena vaḍḍhito. Sesagāthā
heṭṭhā vuttanayattā uttānā evāti.
@Footnote: 1 Sī.,Ma. samantarahitaṃ
       Koṇḍañño nāma sambuddho 1-     candārāmamhi nibbuto 2-
       tattheva 3- cetiyo tassa        sattayojanamussitoti. 4-
       Na heva dhātuyo tassa           satthuno vikiriṃsu tā
       ṭhitā ekaghanā hutvā           suvaṇṇapaṭimā viyāti.
     Sakalajambudīpavāsino manussā samāgantvā sattayojanikaṃ sattaratanamayaṃ
haritālamanosilāya mattikākiccaṃ telasappīhi udakakiccaṃ katvā niṭṭhāpesunti.
                     Koṇḍaññabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito dutiyo buddhavaṃso.
                         ---------------



             The Pali Atthakatha in Roman Book 51 page 193-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=4317              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=4317              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=183              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7264              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9018              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9018              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]