ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        7. Revatabuddhavaṃsavaṇṇanā
     sumanassa pana bhagavato aparabhāge sāsane cassa antarahite
navutivassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna
anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā saṭṭhivassa-
sahassāyukā ahesuṃ. Tadā revato nāma satthā udapādi. Sopi pāramiyo pūretvā
Anekaratanasamujjalitabhavane 1- tusitabhavane nibbattitvā tato cavitvā
sabbadhanadhaññavatisudhaññavatīnagare sabbālaṅkārasamalaṅkataamitaruciraparivāraparivutassa 2-
sirivibhavasamudayenākulassa sabbasamiddhivipulassa vipulassa nāma rañño kule
sabbajananayanālipālisamākulāya samphullanayanakuvalayasassirikasiniddhavadanakamalākara-
sobhāsamujjalāya suruciramanoharaguṇagaṇavipulāya vipulāya nāma aggamahesiyā kucchismiṃ
paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena cittakūṭapabbatato suvaṇṇahaṃsarājā
viya mātukucchito nikkhami.
     Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttanayāneva ahesuṃ.
Sudassanaratanagghiāveḷanāmakā tayo cassa pāsādā ahesuṃ. Sudassanādevippamukhāni
tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ. Tāhi parivuto so surayuvatīhi
parivuto devakumāro viya chabbassasahassāni visayasukhamanubhavamāno agāraṃ ajjhāvasi.
So sudassanāya nāma deviyā varuṇe nāma tanaye jāte cattāri nimittāni
disvā nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūra-
makuṭakaṭakadharo paramasurabhigandhakusumasamalaṅkato paramarucirakaranikaro saradasamayarajanikaro
viya tārāgaṇaparivuto viya cando tidasagaṇaparivuto viya dasasatanayano
brahmagaṇaparivuto viya ca hāritamahābrahmā caturaṅginiyā mahatiyā senāya parivuto
ājaññarathena mahābhinikkhamanaṃ nikkhamitvā sabbābharaṇāni omuñcitvā
bhaṇḍāgārikassa hatthe datvā jalajāmalāvikalanīlakuvalayadalasadisenātinisitenāti
tikhiṇenāsinā sakesamakuṭaṃ chinditvā ākāse khipi. Taṃ sakko devarājā
suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavanaṃ netvā sinerumuddhani sattaratanamayaṃ
cetiyaṃ akāsi.
@Footnote: 1 Sī.,i....samujjotita...      2 Sī..i...suciparivāra...
     Mahāpuriso pana devadattāni kāsāyāni paridahitvā pabbaji, ekā ca
naṃ purisakoṭi anupabbaji. So tehi parivuto sattamāse padhānacariyaṃ caritvā
visākhapuṇṇamāya aññatarāya sādhudeviyā nāma seṭṭhidhītāya dinnaṃ madhupāyāsaṃ
paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye
aññatarenājīvakena 1- dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mattavaranāgagāmī nāgabodhiṃ
padakkhiṇaṃ katvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya
nisīditvā mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāraṃ
.pe. Taṇhānaṃ khayamajjhagā"ti 2- udānaṃ udānesi. Tena vuttaṃ:-
       [1] "sumanassa aparena        revato nāma nāyako
           anūpamo asadiso         atulo uttamo jino"ti.
     Revato kira satthā bodhisamīpeyeva sattasattāhāni vītināmetvā
dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ
deseyyan"ti 3- upadhārento attanā saha pabbajitabhikkhukoṭiyo aññe ca bahū
devamanusse upanissayasampanne disvā ākāsena gantvā varuṇārāme otaritvā
tehi parivuto 4- gambhīraṃ nipuṇaṃ tiparivaṭṭaṃ appaṭivattiyaṃ aññena anuttaraṃ
dhammacakkaṃ pavattetvā bhikkhūnaṃ koṭi arahatte patiṭṭhāpesi. Tīsu maggaphalesu
patiṭṭhitānaṃ gaṇanaparicchedo natthi. Tena vuttaṃ:-
       [2] "sopi dhammaṃ pakāsesi     brahmunā abhiyācito
           khandhadhātuvavatthānaṃ        appavattaṃ bhavābhave"ti.
@Footnote: 1 Sī.,i. varuṇindadharenājīvakena      2 khu.dha. 25/153 ādi/44
@3 vi.mahā. 4/10/10, dī.mahā. 10/72/35, Ma.mū. 12/284/245, Ma.Ma. 13/340/322
@4 Sī.,i. bahūni pāṭihāriyāni dassento
     Tattha khandhadhātuvavatthānanti pañcannaṃ khandhānaṃ aṭṭhārasannaṃ dhātūnaṃ
nāmarūpavavatthānādivasena vibhāgakaraṇaṃ. Sabhāvalakkhaṇasāmaññalakkhaṇādivasena
rūpārūpadhammapariggaho khandhadhātuvavatthānaṃ nāma. Atha vā "pheṇapiṇḍūpamaṃ rūpaṃ
parimaddanāsahanato chiddāvachiddādibhāvato ca udakapubbuḷakaṃ 1- viya vedanā
muhuttaramaṇīyabhāvato, marīcikā viya saññā vippalambanato, kadalikkhandho viya saṅkhārā
asārakato, māyā viya viññāṇaṃ vañcanakato"ti evamādināpi nayena aniccā-
nupassanādivasenapi khandhadhātuvavatthānaṃ veditabbaṃ. 2- Appavattaṃ bhavābhaveti ettha
bhavoti vaḍḍhi, abhavoti hāni. Bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Bhavoti
khuddakabhavo, abhavoti mahābhavo. Bhavoti kāmabhavo, abhavoti rūpārūpabhavoti
evamādinā nayena bhavābhavānaṃ attho veditabbo. Tesaṃ bhavābhavānaṃ appavattihetubhūtaṃ
dhammaṃ pakāsesīti attho. Atha vā bhavati anenāti bhavo, tīsu bhavesu
uppattinimittaṃ kammādikaṃ. Upapattibhavo abhavo nāma. Ubhayattha nikantiyā
pahānakaraṃ appavattaṃ dhammaṃ desesīti attho. Tassa pana revatabuddhassa tayova
abhisamayā ahesuṃ. Paṭhamo panassa gaṇanapathaṃ vītivatto. Tena vuttaṃ:-
       [3] "tassābhisamayā tīṇi        ahesuṃ dhammadesane
           gaṇanāya na vattabbo       paṭhamābhisamayo ahū"ti.
     Tattha tīṇīti tayo, liṅgavipallāso kato. Ayaṃ paṭhamo abhisamayo
ahosi.
     Athāparena samayena nagaruttare uttare nagare sabbārindamo arindamo nāma
rājā ahosi. So kira bhagavantaṃ attano nagaramanuppattaṃ sutvā tīhi janakoṭīhi
parivuto bhagavato paccuggamanaṃ katvā svātanāya nimantetvā buddhappamukhassa
@Footnote: 1 Sī.,i. pubbulakaṃ             2 abhi.A. 2/35, sā.pa. 3/95/349-50
Bhikkhusaṃghassa sattāhaṃ mahādānaṃ pavattetvā tigāvutavitthataṃ dīpapūjaṃ katvā
bhagavantaṃ upasaṅkamitvā nisīdi. Atha bhagavā tassa manonukūlaṃ vicittanayaṃ dhammaṃ
desesi. Tattha devamanussānaṃ koṭisahassassa dutiyābhisamayo ahosi. Tena
vuttaṃ:-
       [4] "yadā arindamaṃ rājaṃ        vinesi revato muni
            tadā koṭisahassānaṃ        dutiyābhisamayo ahū"ti.
     Ayaṃ dutiyo abhisamayo.
     Athāparena samayena revato satthā uttaranigamaṃ nāma upanissāya viharanto
sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisīdi. Tadā kira uttaranigamavāsino
manussā yāgubhattakhajjakabhesajjapānakādīni āharitvā bhikkhusaṃghassa mahādānaṃ datvā
bhikkhū paripucchiṃsu "kuhiṃ bhante bhagavā"ti. Tato telaṃ bhikkhū āhaṃsu "bhagavā
āvuso nirodhasamāpattiṃ samāpanno"ti. Athātīte tasmiṃ sattāhe bhagavantaṃ
nirodhasamāpattito vuṭṭhitaṃ saradasamaye sūriyo viya attano anūpamāya abuddhasiriyā
virocamānaṃ disvā nirodhasamāpattiyā guṇānisaṃsaṃ pucchiṃsu. Bhagavā ca tesaṃ
nirodhasamāpattiyā guṇānisaṃsaṃ kathesi. Tadā devamanussānaṃ koṭisataṃ arahatte
patiṭṭhāsi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:-
       [5] "sattāhaṃ paṭisallānā        vuṭṭhahitvā narāsabho
            koṭisataṃ naramarūnaṃ           vinesi uttame phale"ti.
     Sudhaññavatīnagare paṭhamamahāpātimokkhuddese ehibhikkhupabbajjāya pabbajitānaṃ
arahantānaṃ gaṇanapathaṃ vītivattānaṃ paṭhamo sannipāto ahosi. Mekhalanagare
Koṭisatasahassasaṅkhātānaṃ ehibhikkhupabbajjāya pabbajitānaṃ arahantānaṃ dutiyo
sannipāto ahosi. Revatassa pana bhagavato dhammacakkānuvattako varuṇo nāma
aggasāvako paññavantānaṃ aggo ābādhiko ahosi. Tattha gilānapucchanatthāya
sampattamahājanassa lakkhaṇattayaparidīpakaṃ dhammaṃ desetvā koṭisatasahassaṃ purisānaṃ
ehibhikkhupabbajjāya pabbājetvā arahatte patiṭṭhāpetvā caturaṅginike sannipāte
pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:-
       [6] "sannipātā tayo āsuṃ      revatassa mahesino
           khīṇāsavānaṃ vimalānaṃ         suvimuttāna tādinaṃ.
       [7] Atikkantā gaṇanapathaṃ         paṭhamaṃ ye samāgatā
           koṭisatasahassānaṃ           dutiyo āsi samāgamo.
       [8] Yopi paññāya asamo        tassa cakkānuvattako
           so tadā byādhito āsi     patto jīvitasaṃsayaṃ.
       [9] Tassa gilānapucchāya         ye tadā upagatā munī
           koṭisatasahassā arahanto     tatiyo āsi samāgamo"ti.
     Tattha cakkānuvattakoti dhammacakkānuvattako. Patto jīvitasaṃsayanti ettha
jīvite saṃsayaṃ jīvitasaṃsayaṃ, jīvitakkhayaṃ pāpuṇāti vā, na vā pāpuṇātīti evaṃ
jīvitasaṃsayaṃ patto, byādhitassa balavabhāvena marati, na maratīti jīvite saṃsayaṃ
pattoti attho. Ye tadā upagatā munīti iti dīghabhāve sati bhikkhūnaṃ upari
hoti. Rasse anussarena saddhiṃ varuṇassa upari hoti.
     Tadā amhākaṃ bodhisatto rammavatīnagare etidevo nāma brāhmaṇo
hutvā brāhmaṇadhamme pāraṃ gato revataṃ sammāsambuddhaṃ disvā tassa dhammakathaṃ
Sutvā saraṇesu patiṭṭhāya silokasahassena dasabalaṃ kittetvā sahassagghanikena
uttarāsaṅgena bhagavantaṃ pūjesi. Sopi naṃ buddho byākāsi "ito
kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho
bhavissatī"ti. Tena vuttaṃ:-
       [10] "ahantena samayena        atidevo nāma brāhmaṇo
            upagantvā revataṃ buddhaṃ     saraṇaṃ tassa gañchahaṃ.
       [11] Tassa sīlaṃ samādhiñca        paññāguṇamanuttamaṃ
            thomayitvā yathāthāmaṃ       uttarīyamadāsahaṃ.
       [12] Sopi maṃ buddho byākāsi    revato lokanāyako
            aparimeyyito kappe       ayaṃ buddho bhavissati
            1- ahu kapilavhayā rammā   nikkhamitvā tathāgato. 1-
       [13]' Padhānaṃ padahitvāna .pe. Hessāmi sammukhā iman'ti
sattarasa gāthā 2- vitthāretabbā.
       [14] Tassāpi vacanaṃ sutvā       bhiyyo cittaṃ pasādayiṃ
            uttariṃ vatamadhiṭṭhāsiṃ        dasapāramipūriyā.
       [15] Tadāpi taṃ buddhadhammaṃ        saritvā anubrūhayiṃ
            āharissāmi taṃ dhammaṃ       yaṃ mayhaṃ abhipatthitan"ti.
     Tattha saraṇaṃ tassa gañchahanti taṃ saraṇaṃ agañchiṃ ahaṃ, upayogatthe sāmivacanaṃ.
Paññāguṇanti paññāsampattiṃ. Anuttamanti seṭṭhaṃ. "paññāvimuttiguṇamuttaman"tipi
pāṭho, so uttānova. Thomayitvāti thometvā vaṇṇayitvā. Yathāthāmanti yathābalaṃ.
Uttarīyanti uttarāsaṅgaṃ. Adāsahanti adāsiṃ ahaṃ. Buddhadhammanti buddhabhāvakaraṃ
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti          2 cha.Ma. aṭṭha gāthā
Dhammaṃ, pāramīdhammanti attho. Saritvāti anussaritvā. Anubrūhayinti abhivaḍḍhesiṃ.
Āharissāmīti ānayissāmi. Taṃ dhammanti taṃ buddhattaṃ. Yaṃ mayhaṃ abhipatthitanti
yaṃ mayā abhipatthitaṃ buddhattaṃ, taṃ āharissāmīti attho.
     Tassa pana revatassa bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā
vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve
aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā,
nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassāni,
sudassanā nāma aggamahesī, varuṇo nāma putto, ājaññarathena nikkhami.
            Tassa dehābhinikkhantaṃ       pabhājālamanuttaraṃ
            divā ceva tadā rattiṃ      niccaṃ pharati yojanaṃ.
            Dhātuyo mama sabbāpi       vikirantūti so jino
            adhiṭṭhāsi mahāvīro        sabbasattānukampako.
            Mahānāgavanuyyāne 1-     mahato nagarassa so 2-
            pūjito naramarūhi 3-        parinibbāyi revatoti.
Tena vuttaṃ:-
      [16] "nagaraṃ sudhaññavatī nāma       vipulo nāma khattiyo
           vipulā nāma janikā         revatassa mahesino.
      [21] Varuṇo brahmadevo ca       ahesuṃ aggasāvakā
           sambhavo nāmupaṭṭhāko       revatassa mahesino.
@Footnote: 1 Sī.,i. mahāsāre panuyyāne
@2 Sī.,i. mahato nagarassa yojane      3 Sī.,i.,Ma. narasārehi
      [22] Bhaddā ceva subhaddā ca      ahesuṃ aggasāvikā
           sopi buddho asamasamo       nāgamūle abujjhatha.
      [23] 1- Padumo kuñjaro ceva     ahesuṃ aggupaṭṭhakā
           sirimā ceva yasavatī         ahesuṃ aggupaṭṭhikā. 1-
      [24] Uccattanena so buddho      asītihatthamuggato
           obhāseti disā sabbā      indaketuva uggato.
      [25] Tassa sarīre nibbattā       pabhāmālā anuttarā
           divā vā yadi vā rattiṃ      samantā pharati yojanaṃ.
      [26] Saṭṭhivassasahassāni          āyu vijjati tāvade
           tāvatā tiṭṭhamāno so      tāresi janataṃ bahuṃ.
      [27] Dassayitvā buddhabalaṃ         amataṃ loke pakāsayaṃ
           nibbāyi anupādāno        yathaggupādānasaṅkhayā.
      [28] So ca kāyo ratananibho      so ca dhammo asādiso
           sabbaṃ tamantarahitaṃ           nanu rittā sabbasaṅkhārā"ti.
     Tattha obhāsetīti pakāsayati. Uggatoti ussito. Pabhāmālāti pabhāvelā.
Yathaggīti aggi viya. Upādānasaṅkhayāti indhanakkhayā. So ca kāyo ratananibhoti
so ca tassa bhagavato kāyo suvaṇṇavaṇṇo. "tañca kāyaṃ ratananibhan"tipi pāṭho,
liṅgavipallāsena vuttaṃ. Soyeva panassattho. Sesagāthāsu sabbattha uttānamevāti.
                      Revatabuddhavaṃsavaṇṇā niṭṭhitā.
                       Niṭṭhito pañcamo buddhavaṃso.
                         --------------
@Footnote: 1-1 Sī.,i.,Ma. ime pāṭhā na dissanti



             The Pali Atthakatha in Roman Book 51 page 235-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5256              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5256              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7441              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9317              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9317              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]