ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        10. Padumabuddhavaṃsavaṇṇanā
     anomadassissa pana bhagavato aparabhāge vassasatasahassāyukā manussā
anukkamena parihāyitvā dasavassāyukā hutvā puna anukkamena vaḍḍhitvā
asaṅkhyeyyāyukā hutvā puna parihāyamānā vassasatasahassāyukā ahesuṃ. Tadā
@Footnote: 1 pāḷi. sobhati
Padumo nāma satthā loke uppajji. Sopi pāramiyo pūretvā tusitapure
nibbattitvā tato cavitvā campakanagare asamassa nāma rañño kule rūpādīhi
asamāya asamāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ
māsānaṃ accayena campakuyyāne mātukucchito nikkhami. Jāte pana kumāre
ākāsato sakalajambudīpe samuddapariyante padumavassaṃ nipati. Tenassa
nāmaggahaṇadivase nāmaṃ gaṇhantā nemittakā ca ñātakā ca "mahāpadumakumāro "tveva
nāmamakaṃsu. So dasavassasahassāni agāraṃ ajjhāvasi. Nanduttaravasuttara-
yasuttarānāmakā tayo pāsādā ahesuṃ. Uttarādevippamukhāni tettiṃsa
itthisahassāni paccupaṭṭhitāni ahesuṃ.
     Atha mahāsatto uttarāya nāma mahādeviyā rammakumāre nāma uppanne
cattāri nimittāni disvā ājaññarathena mahābhinikkhamanaṃ nikkhami. Taṃ pabbajantaṃ
ekā purisakoṭi anupabbaji. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā
visākhapuṇṇamāya dhaññavatīnagare sudhaññaseṭṭhissa dhītāya dhaññavatiyā nāma dinnaṃ
madhupāyāsaṃ paribhuñjitvā mahāsālavane 1- divāvihāraṃ vītināmetvā sāyanhasamaye
titthakājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mahāsoṇabodhiṃ upasaṅkamitvā
aṭṭhattiṃsahatthavitthataṃ tiṇasantharakaṃ paññāpetvā pallaṅkaṃ ābhujitvā caturaṅgavīriyaṃ
adhiṭṭhāya mārabalaṃ vidhamitvā tīsu yāmesu tisso vijjā sacchikatvā
"anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ
bodhisamīpeyeva vītināmetvā brahmuno āyācanaṃ adhivāsetvā dhammadesanāya
bhājanabhūte puggale upaparikkhanto attanā saha pabbajite koṭisaṅkhe
bhikkhū disvā taṅkhaṇeyeva anilapathena gantvā dhaññavatīnagarasamīpe
@Footnote: 1 Sī.,i. sahakāravane
Dhanañjayuyyāne otaritvā tehi parivuto tesaṃ majjhe dhammacakkaṃ pavattesi. Tadā
koṭisatānaṃ abhisamayo ahosi. Tena vuttaṃ:-
       [1] "anomadassissa aparena      sambuddho dipaduttamo
           padumo nāma nāmena        asamo appaṭipuggalo.
       [2] Tassāpi asamaṃ sīlaṃ          samādhipi anantako
           asaṅkhyeyyaṃ ñāṇavaraṃ        vimuttipi anūpamā.
       [3] Tassāpi atulatejassa        dhammacakkappavattane
           abhisamayā tayo āsuṃ        mahātamapavāhanā"ti.
     Tattha asamaṃ sīlanti aññesaṃ sīlena asadisaṃ, uttamaṃ seṭṭhanti attho.
Samādhipi anantakoti samādhipi appameyyo, tassa anantabhāvo lokavivaraṇayamaka-
pāṭihāriyādīsu daṭṭhabbo. Ñāṇavaranti sabbaññutaññāṇaṃ, asādhāraṇañāṇāni vā.
Vimuttipīti arahattaphalavimuttipi bhagavato. Anūpamāti upamāvirahitā. Atulatejassāti
atulañāṇatejassa. "atulañāṇatejā"tipi pāṭho. Tassa "tayo abhisamayā"ti iminā
uttarapadena sambandho daṭṭhabbo. Mahātamapavāhanāti mahāmohavināsakā,
mohandhakāraviddhaṃsakāti attho.
     Athāparena samayena padumo bhagavā attano kaniṭṭhabhātaraṃ sālakumārañca
upasālakumārañca ñātisamāgame saparivāre pabbājetvā tesaṃ dhammaṃ desento
navuti koṭiyo dhammāmataṃ pāyesi. Yadā pana rammattherassa dhammaṃ desesi, tadā
asītikoṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:-
       [4] "paṭhamābhisamaye buddho         koṭisatamabodhayi
            dutiyābhisamaye dhīro          navutikoṭimabodhayi.
       [5] Yadā ca padumo buddho        ovadī sakamatrajaṃ
           tadā asītikoṭīnaṃ            tatiyābhisamayo ahū"ti.
     Yadā pana subhāvitatto nāma rājā padumassa buddhassa buddhapadumavadanassa
santike koṭisatasahassaparivāro ehibhikkhupabbajjāya pabbajito, tasmiṃ sannipāte
bhagavā pātimokkhaṃ uddisi, so pana paṭhamo sannipāto ahosi.
     Athāparena samayena mahāpadumo munivasabho usabhasamagatī usabhavatīnagaraṃ
upanissāya vassaṃ upagañchi. Nagaravāsino manussā bhagavantaṃ dassanakāmā
upasaṅkamiṃsu. Tesaṃ bhagavā dhammaṃ desesi. Tattha ca bahavo manussā pasannacittā
pabbajiṃsu. Tato dasabalo tehi ca aññehi ca tīhi bhikkhusatasahassehi saddhiṃ
visuddhipavāraṇaṃ pavāresi. So dutiyo sannipāto ahosi. Ye pana tattha na
pabbajiṃsu, te kaṭhinānisaṃsaṃ sutvā pāṭipade pañcasu māsesu pañcānisaṃsadāyakaṃ
kaṭhinacīvaramadaṃsu. Tato taṃ bhikkhū dhammasenāpatiṃ aggasāvakaṃ visālamatiṃ sālattheraṃ
kaṭhinatthāratthaṃ yācitvā kaṭhinacīvaraṃ tassādaṃsu. Therassa kaṭhinacīvare kayiramāne
bhikkhū sibbane sahāyakā ahesuṃ. Padumo pana sammāsambuddho sūcicchidde
suttāni āvunitvā adāsi. Niṭṭhite pana cīvare bhagavā tīhi bhikkhusatasahassehi
cārikaṃ pakkāmi.
     Athāparena samayena sīhavikkantagāmī purisasīho viya buddhasīho
gosiṅgasālavanasadise paramasurabhikusumaphalabhāravinamitasākhāviṭape vimalakamalakuvalayasamalaṅkate
sisiramadhuravārivāhena paripūrite rurucamarasīhabyagghagajahayagavayamahiṃsādi-
vividhamigagaṇavicarite surabhikusumagandhāvabaddhahadayāhi bhamaramadhukarayuvatīhi anubhūtappacārāhi
samantato gumbagumbāyamāne 1- phalarasapamuditahadayāhi kākalisadisamadhuravirutāhi kokilavadhūhi
@Footnote: 1 Sī.,i. gumugumāyamāne
Upagīyamāne paramaramaṇīye vivitte vijane yogānukūle pavane vassāvāsamupagañchi. Tasmiṃ
viharantaṃ saparivārakaṃ dasabalaṃ tathāgataṃ dhammarājaṃ buddhasiriyā virocamānaṃ disvā
manussā tassa dhammaṃ sutvā pasīditvā ehibhikkhupabbajjāya pabbajiṃsu. Tadā
dvīhi bhikkhusatasahassehi parivuto pavāresi. So tatiyo sannipāto ahosi. Tena
vuttaṃ:-
       [6] "sannipātā tayo āsuṃ       padumassa mahesino
           koṭisatasahassānaṃ            paṭhamo āsi samāgamo.
       [7] Kaṭhinatthārasamaye            uppanne kaṭhinacīvare
           dhammasenāpatitthāya          bhikkhū sibbiṃsu cīvaraṃ.
       [8] Tadā te vimalā bhikkhū        chaḷabhiññā mahiddhikā
           tīṇi satasahassāni            samiṃsu aparājitā.
       [9] Punāparaṃ so narāsabho        pavane vāsaṃ upāgami
           tadā samāgamo āsi         dvinnaṃ satasahassinan"ti.
     Tattha kaṭhinatthārasamayeti kaṭhinacīvarattharaṇasamaye. Dhammasenāpatitthāyāti
dhammasenāpatisālattheratthaṃ. Aparājitāti na parājitā, vibhattilopo daṭṭhabbo.
Soti so mahāpadumo. Pavaneti mahāvane. Vāsanti vassāvāsaṃ. Upāgamīti
upāgato. Dvinnaṃ satasahassinanti dvinnaṃ satasahassānaṃ. "tadā āsi samāgamo"tipi
pāṭho yadi atthi sundaro bhaveyya.
     Tadā tathāgate tasmiṃ vanasaṇḍe vasante amhākaṃ bodhisatto sīho
hutvā sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisinnaṃ disvā pasannacitto
hutvā padakkhiṇaṃ katvā sañjātapītisomanasso tikkhattuṃ sīhanādaṃ naditvā
sattāhaṃ buddhārammaṇaṃ pītiṃ avijahitvā pītisukheneva gocarāya apakkamitvā
Jīvitapariccāgaṃ katvā payirupāsamāno aṭṭhāsi. Atha satthā tassa sattāhassa
accayena nirodhasamāpattiyo vuṭṭhāya narasīho sīhaṃ oloketvā "bhikkhusaṃghepissa
cittappasādo hotūti saṃgho āgacchatū"ti cintesi. Anekakoṭibhikkhū tāvadeva
āgañchiṃsu. Sīho saṃghepi cittaṃ pasādesi. Atha satthā tassa cittaṃ oloketvā
"anāgate gotamo nāma buddho bhavissatī"ti byākāsi. Tena vuttaṃ:-
       [10] "ahantena samayena       sīho āsiṃ migābhibhū
            pavivekamanubrūhantaṃ        pavane addasaṃ jinaṃ.
       [11] Vanditvā sirasā pāde    katvāna taṃ padakkhiṇaṃ
            tikkhattuṃ abhināditvā      sattāhaṃ jinamupaṭṭhahaṃ.
       [12] Sattāhaṃ varasamāpattiyā    vuṭṭhahitvā tathāgato
            manasā cintayitvāna       koṭibhikkhū samānayi.
       [13] Tadāpi so mahāvīro      tesaṃ majjhe viyākari
            aparimeyyito kappe      ayaṃ buddho bhavissati
            1- ahu kapilavhayā rammā  nikkhamitvā tathāgato. 1-
       [14] Padhānaṃ padahitvāna .pe.   hessāma sammukhā imaṃ.
       [15] Tassāpi vacanaṃ sutvā      bhiyyo cittaṃ pasādayiṃ
            uttariṃ vatamadhiṭṭhāsiṃ       dasapāramipūriyā"ti.
     Tattha pavivekamanubrūhantanti nirodhasamāpattiṃ samāpannanti attho.
Padakkhiṇanti tikkhattuṃ padakkhiṇaṃ katvā. Abhināditvāti tikkhattuṃ sīhanādaṃ naditvā.
Upaṭṭhahanti upaṭṭhahiṃ. Ayameva vā pāṭho. Varasamāpattiyāti nirodhasamāpattito
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti
Vuṭṭhahitvā. Manasā cintayitvānāti "sabbepi bhikkhū idha āgacchantū"ti manasāva
cintetvā. Samānayīti samāhari.
     Tassa pana padumassa bhagavato campakaṃ nāma nagaraṃ ahosi. Asamo nāma
rājā pitā ahosi. Mātāpi tassa asamā nāma, sālo ca upasālo ca dve
aggasāvakā, varuṇo nāmupaṭṭhāko, rādhā ca surādhā ca dve aggasāvikā,
mahāsoṇarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ, āyu vassasatasahassaṃ
ahosi, rūpādīhi guṇehi anuttarā uttarā nāmassa aggamahesī, rammakumāro
nāmassa atirammo tanayo ahosi. Tena vuttaṃ:-
       [16] "campakaṃ nāma nagaraṃ       asamo nāma khattiyo
            asamā nāma janikā       padumassa mahesino.
       [21] Sālo ca upasālo ca     ahesuṃ aggasāvakā
            varuṇo nāmupaṭṭhāko      padumassa mahesino.
       [22] Rādhā ceva surādhā ca    ahesuṃ  aggasāvikā
            bodhi tassa bhagavato       mahāsoṇoti vuccati.
       [24] Aṭṭhapaññāsaratanaṃ         accuggato mahāmuni
            pabhā niddhāvatī tassa      asamā sabbato disā.
       [25] Candappabhā sūriyappabhā     ratanaggimaṇippabhā
            sabbāpi tā hatā honti   patvā jinapabhuttamaṃ.
       [26] Vassasatasahassāni         āyu vijjati tāvade
            tāvatā tiṭṭhamāno so    tāresi janataṃ bahuṃ.
       [27] Paripakkamānase satte     bodhayitvā asesato
            sesake anusāsitvā      nibbuto so sasāvako.
@Footnote: 1 cha.Ma.,i. sabbaso      2 pāḷi. sesaññe anusāsetvā
       [28] Uragova tacaṃ jiṇṇaṃ         vaddhapattaṃva pādapo
            jahitvā sabbasaṅkhāre      nibbuto so yathā sikhī"ti.
     Tattha ratanaggimaṇippabhāti ratanappabhā ca aggippabhā ca maṇippabhā ca.
Hatāti abhibhūtā. Jinapabhuttamanti jinassa sarīrappabhaṃ uttamaṃ patvā hatāti attho.
Paripakkamānaseti paripakkindriye veneyyasatte. Vaddhapattanti purāṇapattaṃ.
Pādapovāti pādapo viya. Sabbasaṅkhāreti sabbepi ajjhattikabāhire saṅkhāre.
"hitvā sabbasaṅkhāran"tipi pāṭho, soyevattho. Yathā sikhīti aggi viya
nirupādāno nibbutiṃ sugato gatoti. Sesamettha gāthāsu heṭṭhā vuttanayattā
uttānamevāti.
                      Padumabuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito aṭṭhamo buddhavaṃso.
                          -------------



             The Pali Atthakatha in Roman Book 51 page 258-265. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5760              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5760              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=189              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7605              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9599              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]