ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       13. Sumedhabuddhavaṃsavaṇṇanā
     padumuttare pana sammāsambuddhe parinibbute sāsanepissa antarahite
sattatikappasahassāni 1- buddhā nuppajjiṃsu, buddhasuññāni ahesuṃ. Ito paṭṭhāya
tiṃsakappasahassānaṃ matthake ekasmiṃ kappe sumedho sujāto cāti dve
sammāsambuddhā nibbattiṃsu. Tattha  adhigatamedho sumedho nāma bodhisatto pāramiyo
pūretvā tusitapure nibbattitvā tato cavitvā sudassananagare sudattassa nāma
rañño aggamahesiyā sudattāya nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā
dasannaṃ māsānaṃ accayena sudassanuyyāne taruṇadivasakaro viya saliladharavivaragato
mātukucchito nikkhami. So navavassasahassāni agāraṃ ajjhāvasi. Tassa kira
sucandanakañcanasirivaḍḍhananāmakā tayo pāsādā ahesuṃ. Sumanamahādevippamukhāni
aṭṭhacattālīsa itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā sumanadeviyā punabbasumitte nāma putte jāte
hatthiyānena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Manussānañca koṭisatamanupabbaji.
So tehi parivuto aḍḍhamāsaṃ 2- padhānacariyaṃ caritvā visākhapuṇṇamāya nakulanigame
nakulaseṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā
@Footnote: 1 Sī.,i. sattatikappasatasahassāni         2 Sī.,i. aṭṭhamāse
Sirivaḍḍhājīvakena dinnā aṭṭha tiṇamuṭṭhiyo gahetvā nīpabodhimūle vīsatihatthavitthataṃ
tiṇasantharaṃ santharitvā samāraṃ mārabalaṃ vidhamitvā abhisambodhiṃ pāpuṇitvā
"anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ
bodhisamīpeyeva vītināmetvā aṭṭhame sattāhe brahmuno dhammadesanāyācanaṃ
sampaṭicchitvā bhabbapuggale olokento attano kaniṭṭhabhātikaṃ saraṇakumārañca
sabbakāmikumārañca attanā saddhiṃ pabbajitānaṃ bhikkhūnañca koṭisataṃ catusaccadhamma-
paṭivedhasamatthe disvā ākāsena gantvā sudassananagarasamīpe sudassanuyyāne
otaritvā uyyānapālena attano bhātike pakkosāpetvā tesaṃ parivārānaṃ
majjhe dhammacakkaṃ pavattesi, tadā koṭisatasahassānaṃ dhammābhisamayo ahosi, ayaṃ
paṭhamo abhisamayo. Tena vuttaṃ:-
       [1] "padumuttarassa aparena       sumedho nāma nāyako
           durāsado uggatejo        sabbalokuttamo jino
       [2] Pasannanetto sumukho        brahā uju patāpavā
           hitesī sabbasattānaṃ         bahū mocesi bandhanā.
       [3] Yadā buddho pāpuṇitvā      kevalaṃ bodhimuttamaṃ
           sudassanamhi nagare          dhammacakkaṃ pavattayi.
       [4] Tassābhisamayā 1- tīṇi       ahesuṃ dhammadesane
           koṭisatasahassānaṃ           paṭhamābhisamayo ahū"ti.
     Tattha uggatejoti uggatatejo. Pasannanettoti suṭṭhu pasannanayano,
dhovitvā majjitvā ṭhapitamaṇiguḷikā viya pasannāni nettāni honti. Tasmā so
"pasannanetto"ti vutto. Mudusiniddhanīlavimalasukhumapamukhācitasuppasannanayanoti attho.
@Footnote: 1 Ma.,ka. tassāpi abhisamayā
"suppasannapañcanayano"tipi vattuṃ vaṭṭati. Sumukhoti paripuṇṇasaradasamayacandasadisavadano.
Brahāti aṭṭhāsītihatthappamāṇasarīrattā brahā mahanto. Aññehi asādhāraṇa-
sarīrappamāṇoti attho. Ujūti brahmujugato ujumeva uggatasarīro devanagare
samussitasuvaṇṇatoraṇasadisavarasarīroti attho. Patāpavāti vijjotamānasarīro. Hitesīti
hitagaveSī. Abhisamayā tīṇīti abhisamayā tayo, liṅgavipallāso katoti.
     Yadā pana bhagavā kumbhakaṇṇasadisānubhāvaṃ kumbhakaṇṇaṃ nāma manussabhakkhaṃ
yakkhaṃ mahāaṭavimukhe sandissamānaghorasarīraṃ vattaniaṭavisañcāraṃ pacchinditvā
pavattamānaṃ paccūsasamaye mahākaruṇāsamāpattiṃ samāpajjitvā tato vuṭṭhāya lokaṃ
olokento disvā ekakova asahāyo tassa yakkhassa bhavanaṃ gantvā anto
pavisitvā paññatte sirisayane nisīdi. Atha kho so yakkho makkhaṃ asahamāno daṇḍāhato
ghoraviso āsiviso viya saṅkuddho dasabalaṃ bhiṃsāpetukāmo attano attabhāvaṃ
ghorataraṃ katvā pabbatasadisaṃ sīlaṃ katvā sūriyamaṇḍalasadisāni akkhīni nimminitvā
naṅgalasīsasadisātidīghavipulatikhiṇadāṭhāyo katvā olambanīlavipulavisamodaro tālakkhandha-
sadisabāhucipiṭakavirūpavaṅkanāso pabbatabilasadisavipularattamukho thūlapiṅgalakharapharusakeso
atibhayānakadassano hutvā āgantvā sumedhassa bhagavato purato ṭhatvā padhūpāyanto
pajjalanto pāsāṇapabbataggijālasalilakaddamachārikāyudhaṅgāravālukappakārā navavidhā
vassavuṭṭhiyo vassetvāpi bhagavato lomaggamattampi cāletuṃ asakkonto "bhagavantaṃ
pañhaṃ pucchitvā māressāmī"ti āḷavako viya pañhaṃ pucchi. Atha bhagavā
pañhābyākaraṇena taṃ yakkhaṃ vinayamupanesi. Tato dutiyadivase kirassa raṭṭhavāsino
manussā sakaṭabharitena 1- bhattena saha rājakumāraṃ āharitvā yakkhassa adaṃsu. Atha
yakkho rājakumāraṃ buddhassa adāsi. Aṭavidvāre ṭhitamanussā bhagavantaṃ upasaṅkamiṃsu.
@Footnote: 1 Sī.,i.,Ma. haritena
Tadā tasmiṃ samāgame dasabalo yakkhassa manonukūlaṃ dhammaṃ desento
navutikoṭisahassānaṃ pāṇīnaṃ dhammacakkhuṃ uppādesi, so dutiyo dhammābhisamayo ahosi.
Tena vuttaṃ:-
       [5] "punāparaṃ kumbhakaṇṇaṃ       yakkhaṃ so 1- damayī jino
           navutikoṭisahassānaṃ        dutiyābhisamayo ahū"ti.
     Yadā pana upakārinagare sirinandanuyyāne cattāri saccāni pakāsayi,
tadā asītikoṭisatasahassānaṃ tatiyo dhammābhisamayo ahosi. Tena vuttaṃ:-
       [6] "punāparaṃ amitayaso       catusaccaṃ pakāsayi
           asītikoṭisahassānaṃ        tatiyābhisamayo ahū"ti.
     Sumedhassāpi bhagavato tayo sāvakasannipātā ahesuṃ. Paṭhamasannipāte
sudassananagare koṭisatakhīṇāsavā ahesuṃ. Puna devakūṭe pabbate kathinatthate dutiye
navutikoṭiyo. Puna tatiye bhagavati cārikaṃ caramāne asītikoṭiyo ahesuṃ. Tena
vuttaṃ:-
       [7] "sannipātā tayo āsuṃ    sumedhassa mahesino
           khīṇāsavānaṃ vimalānaṃ       santacittāna tādinaṃ.
       [8] Sudassanaṃ nāma nagaraṃ 2-    upagañchi jino yadā
           tadā khīṇāsavā bhikkhū      samiṃsu satakoṭiyo.
       [9] Punāparaṃ devakūṭe        bhikkhūnaṃ kathinatthate
           tadā navutikoṭīnaṃ         dutiyo āsi samāgamo.
      [10] Punāparaṃ dasabalo         yadā carati cārikaṃ
           tadā asītikoṭīnaṃ         tatiyo āsi samāgamo"ti.
@Footnote: 1 pāḷi. yakkhañca     2 pāḷi. sudassanamhi nagare
     Tadā amhākaṃ bodhisatto uttaro nāma sabbajanuttaro māṇavo hutvā
nidahitvā ṭhapitaṃyeva asītikoṭidhanaṃ vissajjetvā buddhappamukhassa saṃghassa mahādānaṃ
datvā tadā dasabalassa dhammaṃ sutvā saraṇesu patiṭṭhāya nikkhamitvā pabbaji.
Sopi naṃ satthā bhojanānumodanaṃ karonto "anāgate gotamo nāma buddho
bhavissatī"ti byākāsi. Tena vuttaṃ:-
      [11] "ahantena samayena       uttaro nāma māṇavo
           asītikoṭiyo mayhaṃ        ghare sannicitaṃ dhanaṃ.
      [12] Kevalaṃ sabbaṃ datvāna      sasaṃghe lokanāyake
           saraṇaṃ tassūpagañchiṃ         pabbajjaṃ abhirocayiṃ.
      [13] Sopi maṃ buddho byākāsi   karonto anumodanaṃ
           tiṃsakappasahassamhi         ayaṃ buddho bhavissati
           1- ahu kapilavhayā rammā  nikkhamitvā tathāgato. 1-
      [14] Padhānaṃ padahitvāna .pe.   hessāma sammukhā imaṃ.
Byākaraṇagāthā vitthāretabbā.
      [15] "tassāpi vacanaṃ sutvā     bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ       dasapāramipūriyā.
      [16] Suttantaṃ vinayañcāpi       navaṅgaṃ satthusāsanaṃ
           sabbaṃ pariyāpuṇitvāna      sobhayiṃ jinasāsanaṃ.
      [17] Tatthappamatto viharanto    nisajjaṭṭhānacaṅkame
           abhiññāpāramiṃ gantvā 2-  brahmalokamagañchahan"ti.
     Tattha sannicitanti nidahitaṃ nidhānavasena. Kevalanti sakalanti attho.
Sabbanti asesato datvā. Sasaṃgheti sasaṃghassa. Tassūpagañchinti taṃ upagañchiṃ,
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti           2 Sī.,i.,ka. patvā
Upayogatthe sāmivacanaṃ. Abhirocayinti pabbajiṃ. Tiṃsakappasahassamhīti tiṃsakappasahassesu
atikkantesūti attho.
     Tassa pana sumedhassa bhagavato sudassanaṃ nāma nagaraṃ ahosi. Sudatto
nāma rājā pitā, mātā sudattā nāma, saraṇo ca sabbakāmo ca dve
aggasāvakā, sāgaro nāmupaṭṭhāko, rāmā ca surāmā ca dve aggasāvikā,
mahānīparukkho bodhi, sarīraṃ aṭṭhāsītihatthubbedhaṃ ahosi, āyu navutivassasahassāni,
navavassasahassāni agāraṃ ajjhāvasi, sumanā nāmassa aggamahesī, punabbasumitto
nāma putto, hatthiyānena nikkhami. Sesaṃ gāthāsu dissati. Tena vuttaṃ:-
      [18] "sudassanaṃ nāma nagaraṃ       sudatto nāma khattiyo
           sudattā nāma janikā       sumedhassa mahesino.
      [19] 1- Navavassasahassāni       agāraṃ ajjhāvasi so
           sucando kañcano sirivaḍḍho   tayo pāsādamuttamā.
      [20] Tisoḷasasahassāni          nāriyo samalaṅkatā
           sumanā nāma nārī         punabbaso nāma atrajo.
      [21] Nimitte caturo disvā      hatthiyānena nikkhami
           anūnakaṃ aṭṭhamāsaṃ          padhānaṃ padahī jino.
      [22] Brahmunā yācito santo    sumedho lokanāyako
           vattacakko mahāvīro       sudassanuyyānamuttame. 1-
      [23] Saraṇo sabbakāmo ca       ahesuṃ aggasāvakā
           sāgaro nāmupaṭṭhāko      sumedhassa mahesino.
@Footnote: 1-1 cha.Ma. imā gāthāyo na dissanti
      [24] Rāmā ceva surāmā ca     ahesuṃ aggasāvikā
           bodhi tassa bhagavato        mahānīpoti 1- vuccati.
      [25] 2- Uruvelā ceva yasavā ca ahesuṃ aggupaṭṭhakā
           yasodharā nāma sirimā ca    ahesuṃ aggupaṭṭhikā. 2-
      [26] Aṭṭhāsītiratanāni          accuggato mahāmuni
           obhāseti disā sabbā     cando tāragaṇe yathā.
      [27] Cakkavattimaṇī nāma         yathā tapati yojanaṃ
           tatheva tassa ratanaṃ         samantā pharati yojanaṃ.
      [28] Navutivassasahassāni         āyu vijjati tāvade
           tāvatā tiṭṭhamāno so     tāresi janataṃ bahuṃ.
      [29] Tevijjachaḷabhiññehi         balappattehi tādihi
           samākulamidaṃ āsi          arahantehi sādhuhi.
      [30] Tepi sabbe amitayasā      vippamuttā nirūpadhī
           ñāṇālokaṃ dassayitvā      nibbutā te mahāyasā"ti.
     Tattha canno tāragaṇe yathāti yathā nāma gagane paripuṇṇacando
tārāgaṇe obhāseti pakāseti, evameva sabbāpi disā obhāsetīti attho.
Keci "cando paṇṇaraso yathā"ti paṭhanti, so uttānatthova.
     Cakkavattimaṇī nāmāti yathā nāma cakkavattirañño maṇiratanaṃ catuhatthāyāmaṃ
sakaṭanābhisamapariṇāhaṃ caturāsītimaṇisahassaparivāraṃ tārāgaṇaparivutassa saradasamaya-
paripuṇṇarajanikarassa sirisamudayasobhaṃ avhayantamiva vepullapabbatato 4- paramaramaṇīyadassanaṃ
@Footnote: 1 cha.Ma. ka. nimbarukkhoti      2-2 cha.Ma. ime pāṭhā na dissanti
@3 pāḷi. sāsanaṃ             4 Ma. vipulapabbatato
Maṇiratanamāgacchati, tassevaṃ āgacchantassa samantato yojanappamāṇaṃ okāsaṃ
ābhā pharati, evameva tassa sumedhassāpi bhagavato sarīrato ābhāratanaṃ samantato
yojanaṃ pharatīti attho.
     Tevijjachaḷabhiññehīti tevijjehi chaḷabhiññehi cāti attho. Balappattehīti
iddhibalappattehi. Tādihīti tādibhāvappattehi. Samākulanti saṅkiṇṇaṃ
ekakāsāvapajjotaṃ. Idanti sāsanaṃ sandhāyāha, mahītalaṃ vā. Amitayasāti amitaparivārā,
atulakittighoso vā. Nirūpadhīti caturupadhivirahitā. Sesamettha gāthāsu sabbattha
pākaṭamevāti.
                      Sumedhabuddhavaṃsavaṇṇanā niṭṭhitā.
                     Niṭṭhito ekādasamo buddhavaṃso.
                          -------------



             The Pali Atthakatha in Roman Book 51 page 286-293. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=6364              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=6364              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=192              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7778              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9892              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9892              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]