ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        19. Tissabuddhavaṃsavaṇṇanā
     tattha pana siddhatthassa bhagavato aparabhāge eko kappo buddhasuñño
ahosi. Ito dvānavutikappamatthake tisso, phussoti ekasmiṃ kappe dve buddhā
nibbattiṃsu. Tattha tisso nāma mahāpuriso pāramiyo pūretvā tusitapure
nibbattitvā tato cavitvā khemakanagare janasandhassa 1- nāma rañño aggamahesiyā
padumadalasadisanayanāya padumānāmāya deviyā kucchismiṃ paṭisandhiṃ gahetvā dassanaṃ
māsānaṃ accayena anomuyyāne mātukucchito nikkhami. Sattavassasahassāni agāraṃ
ajjhāvasi. Tassa guhāsela 2- nārisaya 3- nisabha 4- nāmakā tayo pāsādā ahesuṃ.
Subhaddādevippamukhāni tettiṃsa itthisahassāni ahesuṃ.
     So cattāri nimittāni disvā subhaddādeviyā putte ānandakumāre
uppanne sonuttaraṃ nāma anuttaraṃ turaṅgavaramāruyha mahābhinikkhamanaṃ nikkhamitvā
pabbaji. Taṃ manussānaṃ koṭi anupabbaji. So tehi parivuto aṭṭha māse
padhānacariyaṃ caritvā visākhapuṇṇamāya vīranigame vīraseṭṭhissa dhītāya dinnaṃ
madhupāyāsaṃ paribhuñjitvā salalavane divāvihāraṃ vītināmetvā sāyanhasamaye
vijitasaṅgāmakena nāma yavapālena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā asanabodhiṃ
upasaṅkamitvā cattālīsahatthavitthataṃ tiṇasantharaṃ santharitvā tattha pallaṅkaṃ
ābhujitvā sāraṃ mārabalaṃ vidhamitvā adhigatasabbaññutaññāṇo "anekajātisaṃsāraṃ .pe.
Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ bodhisamīpeyeva
vītināmetvā yasavatīnagare 5- brahmadevaṃ udayañca dve rājaputte saparivāre
upanissayasampanne disvā ākāsena gantvā yasavatīmigadāye 6- otaritvā
uyyānapālena rājaputte pakkosāpetvā tesaṃ saparivārānaṃ avisārinā byāpinā
@Footnote: 1 Sī.,i.,Ma. saccasandhassa    2 Sī.,i. guhasela...    3 Sī.,i. nārisa, Ma. nāriya
@4 Ma. usabha               5 Sī.,i. haṃsavatīnagare    6 Sī.,i. haṃsavatīmigādāye
Madhurena brahmassarena dasasahassilokadhātuṃ viññāpentova dhammacakkaṃ pavattesi,
tadā koṭisatānaṃ paṭhamo dhammābhisamayo ahosi. Tena vuttaṃ:-
       [1] "siddhatthassa aparena       asamo appaṭipuggalo
           anantasīlo 1- amitayaso    tisso lokagganāyako.
       [2] Tamandhakāraṃ vidhamitvā       obhāsetvā sadevakaṃ
           anukampako mahāvīro       loke uppajji cakkhumā.
       [3] Tassāpi atulā iddhi       atulā sīlasamādhī ca 2-
           sabbattha pāramiṃ gantvā     dhammacakkaṃ pavattayi.
       [4] So buddho dasasahassimhi     viññāpesi giraṃ suciṃ
           koṭisatāni abhisamiṃsu        paṭhame dhammadesane"ti.
     Tattha sabbatthāti sabbesu dhammesu pāraṃ gantvā. Dasasahassimhīti
dasasahassiyaṃ. Athāparena samayena tissena satthārā saddhiṃ pabbajitānaṃ bhikkhūnaṃ
koṭi mahāpurisassa gaṇavāsaṃ pahāya bodhimūlamupagamanasamaye aññatra gatā. Sā
"tissena sammāsambuddhena dhammacakkaṃ pavattitan"ti sutvā yasavatīmigadāyaṃ
āgantvā dasabalamabhivādetvā taṃ parivāretvā nisīdi. Tesaṃ bhagavā dhammaṃ
desesi. Tadā navutiyā koṭīnaṃ dutiyābhisamayo ahosi. Puna mahāmaṅgalasamāgame 3-
maṅgalapariyosāne saṭṭhiyā koṭīnaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:-
       [5] "dutiyo navutikoṭīnaṃ        tatiyo saṭṭhikoṭiyo
           bandhanāto pamocesi       satte 4- naramarū tadā"ti.
@Footnote: 1 cha.Ma. anantatejo        2 cha.Ma. atulaṃ sīlaṃ samādhi ca
@3 Ma. maṅgalasannipāte       4 Sī.,i.,Ma. sampatte
     Tattha dutiyo navutikoṭīnanti dutiyo abhisamayo ahosi navutikoṭipāṇīnanti
attho. Bandhanātoti bandhanato, dasahi saṃyojanehi parimocesīti attho. Idāni
parimocite satte sarūpato dassento "naramarū"ti āha. Naramarūti narāmare.
     Yasavatīnagare kira antovassaṃ pabbajitānaṃ arahantānaṃ satasahassehi
parivuto pavāresi, so paṭhamo sannipāto ahosi. Ubhato sujātassa sujātassa
nāma rañño nārivāhanakumāro nārivāhananagaraṃ anuppatte bhagavati lokanāthe
saparivāro paccuggantvā dasabalaṃ sabhikkhusaṃghaṃ nimantetvā sattāhaṃ asadisadānaṃ
datvā attano rajjaṃ puttassa niyyātetvā saparivāro sabbalokādhipatissa
tissasammāsambuddhassa santike ehibhikkhupabbajjāya pabbaji. Tassa kira sā
pabbajjā sabbadisāsu pākaṭā ahosi. Tasmā tato tato āgantvā
nārivāhanakumāraṃ mahājano anupabbaji. Tadā tathāgato navutiyā bhikkhusatasahassassa
majjhagato pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Puna khemavatīnagare
ñātisamāgame buddhavaṃsadhammakathaṃ sutvā asītisatasahassāni tassa santike pabbajitvā
arahattaṃ pāpuṇiṃsu tehi parivuto sugato pātimokkhaṃ uddisi, so tatiyo
sannipāto ahosi, tena vuttaṃ:-
       [6] "sannipātā tayo āsuṃ      tissassa ca mahesino 2-
           khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
       [7] Khīṇāsavasatasahassānaṃ         paṭhamo āsi samāgamo
           navutisatasahassānaṃ           dutiyo āsi samāgamo.
       [8] Asītisatasahassānaṃ           tatiyo āsi samāgamo
           khīṇāsavānaṃ vimalānaṃ         pupphitānaṃ vimuttiyā"ti
@Footnote: 1 cha.Ma. tisse lokagganāyake
     Tadā amhākaṃ bodhisatto yasavatīnagare sujāto nāma rājā hutvā idaṃ
phītaṃ janapadaṃ anekakoṭidhanasannicayaṃ anurāgamupagatahadayañca parijanaṃ tiṇanaḷamiva 1-
pariccajitvā jātiādīsu saṃviggahadayo nikkhamitvā tāpasapabbajjaṃ pabbajitvā
mahiddhiko mahānubhāvo hutvā "buddho loke uppanno"ti sutvā pañcavaṇṇāya
pītiyā phuṭṭhasarīro hutvā sapatisso tissaṃ 2- bhagavantaṃ upasaṅkamitvā vanditvā
cintesi "handāhaṃ mandāravapāricchattakādīhi dibbakusumehi bhagavantaṃ pūjessāmī"ti
atha so evaṃ cintetvā iddhiyā saggalokaṃ gantvā cittalatāvanaṃ pavisitvā
padumapāricchattakamandāravādīhi dibbakusumehi ratanamayaṃ caṅkoṭakaṃ gāvutappamāṇaṃ
pūretvā gahetvā gaganatalena āgantvā dibbehi surabhikusumehi bhagavantaṃ pūjesi.
Ekañca maṇidaṇḍakaṃ suvaṇṇamayakaṇṇikaṃ padumarāgamaṇimayapaṇṇaṃ sugandhakesaracchattaṃ
viya padumacchattaṃ bhagavato sirasi dhārayanto catuparisamajjhe aṭṭhāsi, atha bhagavā
naṃ "ito dvenavute kappe gotamo nāma buddho bhavissatī"ti byākāsi, tena
vuttaṃ:-
       [9] "ahantena samayena       sujāto nāma khattiyo
           mahābhogaṃ chaḍḍayitvā      pabbajiṃ isipabbajaṃ.
      [10] Mayi pabbajite sante      uppajji lokanāyako
           buddhoti saddaṃ sutvāna     pīti me upapajjatha.
      [11] Dibbaṃ mandāravaṃ pupphaṃ      padumaṃ pārichattakaṃ
           ubho hatthehi paggayha     dhunamāno upāgamiṃ.
      [12] Cātuvaṇṇaparivutaṃ          tissaṃ lokagganāyakaṃ
           tamahaṃ pupphaṃ gahetvā      matthake dhārayiṃ jinaṃ.
@Footnote: 1 Sī.,i. parijiṇṇatiṇalavamiva      2 Sī.,i. apagataissaṃ tissaṃ
      [13] Sopi maṃ buddho byākāsi   janamajjhe nisīdiya
           dvenavute ito kappe    ayaṃ buddho bhavissati.
           1- Ahu kapilavhayā rammā  nikkhamitvā tathāgato. 1-
      [14] Padhānaṃ padahitvāna .pe.   dessāma sammukhā imaṃ.
      [15] Tassāpi vacanaṃ sutvā      bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ       dasapāramipūriyā"ti.
     Tattha mayi pabbajiteti mayi pabbajitabhāvaṃ upagate. "mama pabbajitaṃ
santan"ti potthakesu likhanti, so pamādalekhoti veditabbo. Upapajjathāti
uppajjittha. Ubho hatthehīti ubhohi hatthehi. Paggayhāti gahetvāna. Dhunamānoti
vākacīrāni vidhunamānova. Cātuvaṇṇaparivutanti catuparisaparivutaṃ, khattiyabrāhmaṇa-
gahapatisamaṇaparivutanti attho. "catuvaṇṇehi parivutan"ti paṭhanti keci.
     Tassa pana bhagavato khemaṃ nāma nagaraṃ ahosi. Janasandho nāma khattiyo
pitā, padumā nāma janikā, brahmadevo ca udayo ca dve aggasāvakā,
samaṅgo 2- nāmupaṭṭhāko, phussā ca sudattā ca dve aggasāvikā, asanarukkho
bodhi, sarīraṃ saṭṭhihatthubbedhaṃ ahosi, vassasatasahassaṃ āyu, subhaddā nāma
aggamahesī, ānando nāma putto, turaṅgayānena nikkhami. Tena vuttaṃ:-
      [16] "khemakaṃ nāma nagaraṃ         janasandho nāma khattiyo
           padumā nāma janikā         tissassa ca mahesino.
      [21] Brahmadevo ca udayo ca     ahesuṃ aggasāvakā
           samaṅgo 2- nāmupaṭṭhāko    tissassa ca mahesino.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti         2 Sī.,i. samaho, sumaṅgalo abhi.A. 1/68
      [22] Phussā ceva sudattā ca     ahesuṃ aggasāvikā
           bodhi tassa bhagavato        asanoti pavuccati.
      [24] So buddho saṭṭhiratano      ahu uccattane jino
           anūpamo asadiso          himavā viya dissati.
      [25] Tassāpi atulatejassa       āyu āsi anuttaro
           vassasatasahassāni          loke aṭṭhāsi cakkhumā.
      [26] Uttamaṃ pavaraṃ seṭṭhaṃ        anubhotvā mahāyasaṃ
           jalitvā aggikkhandhova      nibbuto so sasāvako.
      [27] Valāhakova anilena        sūriyena viya ussavo
           andhakārova padīpena       nibbuto so sasāvako"ti.
     Tattha uccattaneti uccabhāvena. Himavā viya dissatīti himavāva padissati.
Ayameva vā pāṭho. Yathā yojanānaṃ satānucco himavā pañcapabbato sudūre
ṭhitānampi uccabhāvena ca sommabhāvena ca atiramaṇīyo hutvā dissati, evaṃ
bhagavāpi dissatīti attho. Anuttaroti nātidīgho nātirasso. Āyu vassasatasahassanti
attho. Uttamaṃ pavaraṃ seṭṭhanti aññamaññavevacanāni. Ussavoti himabindu
valāhakaussavaandhakārā viya anilasūriyadīpehi aniccatānilasūriyadīpehi 1- upadduto
parinibbuto sasāvako bhagavāti attho.
     Tisso kira bhagavā sunandavatīnagare sunandārāme parinibbāyi.
Sesametthagāthāsu pākaṭamevāti.
                      Tissabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito sattarasamo buddhavaṃso.
                          -------------
@Footnote: 1 Sī.,i. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 51 page 328-333. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7273              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7273              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=198              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8092              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10445              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10445              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]