ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        22. Sikhībuddhavaṃsavaṇṇanā
     vipassissa aparabhāge antarahite ca tasmiṃ kappe tato paraṃ ekūnasaṭṭhiyā
kappesu buddhā loke na uppajjiṃsu. 2- Apagatabuddhāloko ahosi. Kilesadevaputta-
mārānaṃ ekarajjaṃ apagatakaṇṭakaṃ ahosi. Ito pana ekattiṃsakappe
siniddhasukkhasāradārupacito pahūtasappisitto nidhūmo sikhī viya sikhī ca vessabhū cāti
dve sammāsambuddhā loke uppajjiṃsu. 2- Tattha sikhī pana bhagavā pāramiyo pūretvā
tusitapure nibbattitvā tato cavitvā kusalakaraṇavatī aruṇavatīnagare paramaguṇavato
@Footnote: 1 Sī.,i. pupphitaṃ     2-2 Sī.,i. ime pāṭhā na dissanti
Aruṇavato nāma rañño aggamahesiyā rattakanakapaṭibimbarucirappabhāya pabhāvatiyā
nāma deviyā kucchismiṃ paṭisandhiṃ gahetvā dasa māse vītināmetvā nisabhuyyāne
mātukucchito nikkhami. Nemittikā panassa nāmaṃ karontā uṇhīsassa sikhā viya
uggatattā "sikhī"ti nāmamakaṃsu. So sattavassahassāni agāraṃ ajjhāvasi.
Sucandakasirīgiriyasanārivasabhanāmakā tayo pāsādā ahesuṃ. Sabbakāmādevippamukhāni
catuvīsati itthisahassāni paccupaṭṭhitāni ahesuṃ.
     So cattāri nimittāni disvā sabbakāmādeviyā guṇagaṇātule atule
nāma putte uppanne hatthiyānena hatthikkhandhavaragato mahābhinikkhamanaṃ
nikkhamitvā pabbaji. Taṃ sattatipurisasatasahassāni 1- anupabbajiṃsu. So tehi parivuto
aṭṭhamāsaṃ padhānacariyaṃ caritvā visākhapuṇṇamāya gaṇasaṅgaṇikaṃ pahāya sudassananigame
piyadassīseṭṭhino dhītuyā dinnaṃ madhupāyāsaṃ paribhuñjitvā taruṇakhadiravane divāvihāraṃ
vītināmetvā anomadassinā nāma tāpasena dinnā aṭṭha kusatiṇamuṭṭhiyo
gahetvā puṇḍarīkabodhiṃ upasaṅkami. Tassā kira puṇḍarīkabodhiyāpi pāṭaliyā
pamāṇameva pamāṇaṃ ahosi. Taṃdivasameva so paṇṇāsaratanakkhandho hutvā
abbhuggato, sākhāpissa paṇṇāsaratanamattāva. So dibbehi gandhehi pupphehi
sañchanno ahosi. Na kevalaṃ puppheheva, phalehipi sañchanno 2- ahosi.
Tassa ekapassato taruṇāni phalāni ekato majjhimāni ekato nātipakkāni
ekato pakkhittadibbojāni viya surasāni vaṇṇagandharasasampannāni tato tato
olambanti. Yathā ca so, evaṃ dasasahassicakkavāḷesu pupphūpagā rukkhā pupphehi
phalūpagā rukkhā phalehi paṭimaṇḍitā ahesuṃ.
@Footnote: 1 Ma. sattattiṃsapurisa...      2 Sī.,i. sahito
     So tattha catuvīsatihatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā
caturaṅgavīriyaṃ adhiṭṭhāya nisīdi. Evaṃ nisīditvā chattiṃsa yojanavitthataṃ samāraṃ
mārabalaṃ vidhamitvā sambodhiṃ pāpuṇitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ
khayamajjhagā"ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā
brahmāyācanaṃ sampaṭicchitvā attanā saha pabbajitānaṃ sattatiyā bhikkhusatasahassānaṃ
upanissayasampattiṃ disvā surapathena gantvā vividhāvaraṇavatiyā aruṇavatiyā
rājadhāniyā samīpe migājinuyyāne 1- otaritvā tehi munigaṇehi parivuto tesaṃ
majjhe dhammacakkaṃ pavattesi. Tadā koṭisatasahassānaṃ paṭhamo abhisamayo ahosi.
Tena vuttaṃ:-
      [1] "vipassissa aparena         sambuddho dvipaduttamo
          sikhivhayo āsi jino        asamo appaṭipuggalo.
      [2] Mārasenaṃ pamadditvā        patto sambodhimuttamaṃ
          dhammacakkaṃ pavattesi         anukampāya pāṇinaṃ.
      [3] Dhammacakkaṃ pavattente       sikhimhi jinapuṅgave
          koṭisatasahassānaṃ           paṭhamābhisamayo ahū"ti.
     Punapi aruṇavatiyā rājadhāniyā samīpeyeva abhibhūrājaputtassa ca
sambhavarājaputtassa cāti dvinnaṃ saparivārānaṃ dhammaṃ desetvā navutikoṭisahassāni
dhammāmataṃ pāyesi. So dutiyo abhisamayo ahosi. Tena vuttaṃ:-
      [4] "aparampi dhammaṃ desente    gaṇaseṭṭhe naruttame
          navutikoṭisahassānaṃ          dutiyābhisamayo ahū"ti.
     Yadā pana sūriyavatīnagaradvāre campakarukkhamūle titthiyamadamānabhañjanatthaṃ
sabbajanabandhanamokkhatthañca yamakapāṭihāriyaṃ karonto bhagavā dhammaṃ desesi,
tadā asītikoṭisahassānaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:-
@Footnote: 1 Sī.,i. migāciruyyāne
      [5] "yamakapāṭihārayaṃ 1-        dassayante sadevake
           asītikoṭisahassānaṃ         tatiyābhisamayo ahū"ti.
     Abhibhunā ca sambhavena ca rājaputtena saddhiṃ pabbajitānaṃ arahantānaṃ
satasahassānaṃ majjhe nisīditvā pātimokkhaṃ uddisi, so paṭhamo sannipāto
ahosi. Aruṇavatīnagare ñātisamāgame pabbajitānaṃ asītiyā bhikkhusahassānaṃ majjhe
nisīditvā pātimokkhaṃ uddisi, so dutiyo sannipāto ahosi. Dhanañjayanagare
dhanapālanāgavinayanasamaye 2- pabbajitānaṃ sattatiyā bhikkhusahassānaṃ majjhe bhagavā
pātimokkhaṃ uddisi, so tatiyo sannipāto ahosi. Tena vuttaṃ:-
      [6] "sannipātā tayo āsuṃ      sikhissāpi mahesino
          khīṇāsavānaṃ vimalānaṃ         santacittāna tādinaṃ.
      [7] Bhikkhusatasahassānaṃ           paṭhamo āsi samāgamo
          asītibhikkhusahassānaṃ          dutiyo āsi samāgamo.
      [8] Sattatibhikkhusahassānaṃ         tatiyo āsi samāgamo
          anupalitto padumaṃva          toyamhi sampavaḍḍhitan"ti.
     Tattha anupalitto padumaṃvāti toye jātaṃ toyeva vaḍḍhitaṃ padumaṃ viya
toyena anupalittaṃ, sopi bhikkhu sannipāto loke jātopi lokadhammehi anupalitto
ahosīti attho.
     Tadā kira amhākaṃ bodhisatto katthaci asaṃsaṭṭho paribhuttanagare arindamo
nāma rājā hutvā sikhimhi paribhuttanagaramanuppatte saparivāro rājā bhagavato
paccuggantvā pasādavaḍḍhitahadayanayanasoto dasabalassa amalacaraṇakamalayugaḷesu
@Footnote: 1 cha.Ma. yamakapāṭihāriyañca       2 Sī.,i. dhanapālakagahapativinayanasamaye
Saparivāro sirasā abhivanditvā dasabalaṃ nimantetvā sattāhaṃ issariyakulavibhava-
saddhānurūpaṃ mahādānaṃ datvā dussabhaṇḍāgāradvārāni vivarāpetvā buddhappamukhassa
bhikkhusaṃghassa mahagghāni vatthāni adāsi. Attano ca balarūpalakkhaṇajavasampanna-
hemajālamālāsamalaṅkataṃ navakanakaruciradaṇḍakosacāmarayugavirājitaṃ vipulamudukaṇṇaṃ
candarājivirājitavadanasotaṃ erāvaṇavāraṇamiva arivāraṇaṃ varavāraṇaṃ datvā vāraṇappamāṇameva
katvā kappiyabhaṇḍañca adāsi. Sopi naṃ satthā "ito ekattiṃsakappe buddho
bhavissatī"ti byākāsi. Tena vuttaṃ:-
      [9] "ahantena samayena        arindamo nāma khattiyo
          sambuddhappamukhaṃ saṃghaṃ         annapānena tappayiṃ.
     [10] Bahudussavaraṃ datvā         dussakoṭiṃ anappakaṃ
          alaṅkataṃ hatthiyānaṃ         sambuddhassa adāsahaṃ.
     [11] Hatthiyānaṃ nimminitvā       kappiyaṃ upanāmayiṃ
          pūrayiṃ mānasaṃ mayhaṃ         niccaṃ daḷhamupaṭṭhitaṃ.
     [12] Sopi maṃ buddho byākāsi    sikhī lokagganāyako
          ekattiṃse ito kappe     ayaṃ buddho bhavissati.
     [13] Ahu kapilavhayā rammā .pe. Hessāma sammukhā imaṃ.
     [14] Tassāpi vacanaṃ sutvā       bhiyyo cittaṃ pasādayiṃ
          uttariṃ vatamadhiṭṭhāsiṃ        dasapāramipūriyā"ti.
     Tattha nimminitvāti tassa hatthino pamāṇena tulayitvā. Kappiyanti
kappiyabhaṇḍaṃ, bhikkhūnaṃ yaṃ bhaṇḍaṃ kappati gahetuṃ taṃ kappiyabhaṇḍaṃ nāma.
Pūrayiṃ mānasaṃ mayhanti mama cittaṃ dānapītiyā pūrayiṃ, mayhaṃ hāsuppādanasamatthaṃ
akāsinti attho. Niccaṃ daḷhamupaṭṭhitanti "niccakālaṃ dānaṃ dassāmī"ti dānavasena
daḷhaṃ upaṭṭhitaṃ cittanti attho.
     Tassa pana bhagavato nagaraṃ aruṇavatī nāma ahosi. Aruṇavā nāma rājā
pitā, pabhāvatī nāma mātā, abhibhū ca sambhavo ca dve aggasāvakā, khemaṅkaro
nāmupaṭṭhāko, sakhilā 1- ca padumā ca dve aggasāvikā, puṇḍarīkarukkho bodhi,
sarīraṃ cassa sattatihatthubbedhaṃ ahosi. Sarīrappabhā niccakālaṃ yojanattayaṃ pharitvā
aṭṭhāsi. Sattativassasahassāni āyu, sabbakāmā nāmassa aggamahesī, atulo
nāmassa putto, hatthiyānena nikkhami. Tena vuttaṃ:-
      [15] "nagaraṃ aruṇavatī nāma         aruṇo nāma khattiyo
           pabhāvatī nāma janikā         sikhissāpi mahesino.
      [16] 2- Sattavassasahassāni        agāraṃ ajjhāvasi so
           suvaḍḍhako giri vāhano        tayo pāsādamuttamā.
      [17] Catuvīsatisahassāni            nāriyo samalaṅkatā
           sabbakāmā nāma sā nārī     atulo nāma atrajo.
      [18] Nimitte caturo disvā        hatthiyānena nikkhami
           aṭṭhamāsaṃ padhānacāraṃ         acarī purisuttamo.
      [19] Brahmunā yācito santo      sikhī lokagganāyako
           vattacakko mahāvīro         migadāye naruttamo. 2-
      [20] Abhibhū sambhavo ceva          ahesuṃ aggasāvakā
           khemaṅkaro nāmupaṭṭhāko      sikhissāpi mahesino.
@Footnote: 1 Sī.,i. makhilā       2-2 cha.Ma. ime pāṭhā na dissanti
      [21] Sakhilā ca 1- padumā ca       ahesuṃ aggasāvikā
           bodhi tassa bhagavato          puṇḍarīkoti vuccati.
      [22] Sirivaḍḍho ca nando ca        ahesuṃ aggupaṭṭhakā
           cittā ceva sucittā 2- ca    ahesuṃ aggupaṭṭhikā.
      [23] Uccattanena so buddho       sattatihatthamuggato
           kañcanagghiyasaṅkāso          dvattiṃsavaralakkhaṇo.
      [24] Tassāpi byāmappabhā kāyā    niccharanti 3- nirantaraṃ
           disodisaṃ niccharanti           tīṇi yojanaso 4- pabhā.
      [25] Sattativassasahassāni          āyu tassa mahesino
           tāvatā tiṭṭhamāno so       tāresi janataṃ bahuṃ.
      [26] Dhammameghaṃ vassitvāna 5-      temayitvā sadevake
           khemantaṃ pāpayitvāna         nibbuto so sasāvako.
      [27] Anubyañjanasampannaṃ           dvattiṃsavaralakkhaṇaṃ
           sabbaṃ tamantarahitaṃ            nanu rittā sabbasaṅkhārā"ti.
     Tattha puṇḍarīkoti setambarukkho. Tīṇi yojanaso pabhāti tīṇi yojanāni
pabhā niccharantīti attho. Dhammameghanti dhammavassaṃ, dhammavassanako buddhamegho.
Temayitvāti dhammakathāsalilena temetvā, siñcitvāti attho. Sadevaketi sadevake
satte. Khemantanti khemantaṃ nibbānaṃ. Anubyañjanasampannanti tambanakhatuṅganāsa-
vaṭṭaṅgulitādīhi asītiyā anubyañjanehi sampannaṃ, dvattiṃsamahāpurisalakkhaṇa-
paṭimaṇḍitaṃ bhagavato sarīranti attho. Sikhī kira sammāsambuddho sīlavatīnagare
assārāme parinibbāyi.
@Footnote: 1 Sī.,i. makhilā ca        2 cha.Ma. suguttā      3 cha.Ma. divārattiṃ
@4 pāḷi. yojanāni         5 cha.Ma. pavassetvā
                   Sikhīva loke 1- tapasā jalitvā
                   sikhīva meghāgamane naditvā
                   sikhī mahesindhanavippahīno
                   sikhīva santiṃ sugato gato so.
     Sikhissa kira bhagavato dhātuyo ekagghanāva hutvā aṭṭhaṃsu na vippakiriṃsu.
Sakalajambudīpavāsino pana manussā tiyojanubbedhaṃ sattaratanamayaṃ himagirisadisasobhaṃ
thūpamakaṃsu. Sesamettha gāthāsu pākaṭamevāti.
                       Sikhībuddhavaṃsavaṇṇanā niṭṭhitā.
                       Niṭṭhito vīsatimo buddhavaṃso.
                          -------------



             The Pali Atthakatha in Roman Book 51 page 349-356. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7747              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7747              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=201              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8243              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10710              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10710              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]