ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                      25. Koṇāgamanabuddhavaṃsavaṇṇanā
     kakusandhassa pana bhagavato aparabhāge tassa sāsane ca antarahite
sattesu tiṃsavassasahassāyukesu jātesu parahitakoṇāgamano 1- koṇāgamano nāma
satthā loke udapādi. 2- Atha vā kanakāgamanato koṇāgamano nāma satthā loke
udapādi. Tattha kakārassa koādesaṃ katvā nakārassa ṇādesaṃ katvā ekassa
kakārassa lopaṃ katvā niruttinayena kanakassa kanakādiābharaṇassa āgamanaṃ pavassanaṃ
yassa bhagavato uppannakāle so koṇāgamano nāma. 2- Ettha pana āyu
anupubbena parihīnasadisaṃ kataṃ, na evaṃ parihīnaṃ, puna vaḍḍhitvā parihīnanti
veditabbaṃ. Kathaṃ? imasmiṃyeva kappe kakusandho bhagavā cattālīsavassasahassāyukakāle
nibbatto, taṃ pana āyu parihāyamānaṃ dasavassakālaṃ patvā puna asaṅkhyeyyaṃ
patvā tato parihāyamānaṃ tiṃsavassasahassāyukakāle ṭhitaṃ, tadā koṇāgamano bhagavā
loke uppannoti veditabbo.
@Footnote: 1 Sī.,i. parahitaponāgamano             2-2 Sī.,i. nattha
     Sopi pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā sobhavatīnagare
yaññadattassa brāhmaṇassa bhariyāya rūpādīhi guṇehi anuttarāya uttarāya nāma
brāhmaṇiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena subhavatīuyyāne
mātukucchito nikkhami. Jāyamāne pana tasmiṃ sakalajambudīpe devo kanakavassaṃ
vassi. Tenassa kanakāgamanakāraṇattā "kanakāgamano"ti nāmamakaṃsu. Taṃ panassa nāmaṃ
anukkamena pariṇamamānaṃ "koṇāgamano"ti jātaṃ. So pana tīṇi vassasahassāni
agāraṃ ajjhāvasi. Tusitasantusitasantuṭṭhanāmakā panassa tayo pāsādā ahesuṃ.
Rucigattābrāhmaṇīpamukhāni soḷasa itthisahassāni ahesuṃ.
     So cattāri nimittāni disvā rucigattāya brāhmaṇiyā satthavāhe
nāma putte uppanne hatthikkhandhavaragato hatthiyānena mahābhinikkhamanaṃ nikkhamitvā
pabbaji. Taṃ tiṃsapurisasahassāni anupabbajiṃsu. So tehi parivuto cha māse
padhānacariyaṃ caritvā visākhapuṇṇamāyaṃ aggisoṇabrāhmaṇassa dhītāya aggisoṇa-
brāhmaṇakumāriyā dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā
sāyanhasamaye jaṭātindukena nāma yavapālena dinnā aṭṭha tiṇamuṭṭhiyo
gahetvā udumbarabodhiṃ puṇḍarīke vuttappamāṇaṃ phalavibhūtisampannaṃ dakkhiṇato
upagantvā vīsatihatthivitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā mārabalaṃ
viddhaṃsetvā dasabalañāṇāni paṭilabhitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ
khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ
tiṃsabhikkhusahassānaṃ upanissayasampattiṃ disvā gaganapathena gantvā sudassananagarasamīpe
isipatane migadāye otaritvā tesaṃ majjhagato dhammacakkaṃ pavattesi, tadā
tiṃsakoṭisahassānaṃ paṭhamābhisamayo ahosi.
     Puna sundaranagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā
vīsatikoṭisahassānaṃ dhammāmataṃ pāyesi, so dutiyo abhisamayo ahosi. Attano
Mātaraṃ uttaraṃ pamukhaṃ katvā dasasu cakkavāḷasahassesu devatānaṃ samāgatānaṃ
abhidhammapiṭakaṃ desente bhagavati dasannaṃ koṭisahassānaṃ tatiyo abhisamayo ahosi.
Tena vuttaṃ:-
      [1] "kakusandhassa aparena          sambuddho dvipaduttamo
          koṇāgamano nāma jino        lokajeṭṭho narāsabho.
      [2] Dasa dhamme pūrayitvāna         kantāraṃ samatikkami
          pavāhiya malaṃ sabbaṃ            patto sambodhimuttamaṃ.
      [3] Dhammacakkaṃ pavattente         koṇāgamananāyake
          tiṃsakoṭisahassānaṃ             paṭhamābhisamayo ahu.
      [4] Pāṭihīraṃ karonte ca          paravādappamaddane
          vīsatikoṭisahassānaṃ            dutiyābhisamayo ahu.
      [5] Tato vikubbanaṃ katvā          jino devapuraṃ gato
          vasate tattha sambuddho         silāya paṇḍukambale.
      [6] Pakaraṇe satta desento       vassaṃ vasati so muni
          dasakoṭisahassānaṃ             tatiyābhisamayo ahū"ti.
     Tattha dasa dhamme pūrayitvānāti dasa pāramidhamme pūrayitvā. Kantāraṃ
samatikkamīti jātikantāraṃ samatikkami. Pavāhiyāti pavāhetvā. Malaṃ sabbanti
rāgādimalattayaṃ. Pāṭihīraṃ karonte ca, paravādappamaddaneti paravādivādappamaddane,
bhagavati pāṭihāriyaṃ karonteti attho. Vikubbananti vikubbaniddhiṃ, sundaranagaradvāre
yamakapāṭihāriyaṃ katvā devapuraṃ gato tattha paṇḍukambalasilāyaṃ vasi. Kathaṃ vasīti?
pakaraṇe satta desentoti tattha devānaṃ sattappakaraṇasaṅkhātaṃ abhidhammapiṭakaṃ
Desento vasi. Evaṃ tattha abhidhammaṃ desente bhagavati dasakoṭisahassānaṃ devānaṃ
abhisamayo ahosīti attho.
     Parisuddhapāramipūraṇāgamanassa koṇāgamanassapi eko sāvakasannipāto
ahosi. Surindavatīnagare surindavatuyyāne viharanto bhiyyasassa rājaputtassa ca
uttarassa ca rājaputtassa dvinnampi tiṃsasahassaparivārānaṃ dhammaṃ desetvā
sabbeva te ehibhikkhupabbajjāya pabbājetvā tesaṃ majjhagato māghapuṇṇamāyaṃ
pātimokkhaṃ uddisi. Tena vuttaṃ:-
      [7] "tassāpi devadevassa         eko āsi samāgamo
          khīṇāsavānaṃ vimalānaṃ           santacittāna tādinaṃ.
      [8] Tiṃsabhikkhusahassānaṃ             tadā āsi samāgamo
          oghānamatikkantānaṃ           bhijjitānañca maccuyā"ti.
     Tattha oghānanti kāmoghādīnaṃ, catunnamoghānametaṃ adhivacanaṃ, yassa pana
te saṃvijjanti, taṃ vaṭṭasmiṃ ohananti osīdāpentīti oghā, tesaṃ oghānaṃ,
upayogatthe sāmivacanaṃ daṭṭhabbaṃ. Catubbidhe oghe atikkantānanti attho.
Bhijjitānanti etthāpi eseva nayo. Maccuyāti maccuno.
     Tadā amhākaṃ bodhisatto mithilanagare pabbato nāma rājā ahosi,
tadā "saraṇagatasabbapāṇāgamanaṃ koṇāgamanaṃ mithilanagaramanuppattan"ti sutvā
saparivāro rājā paccuggantvā vanditvā dasabalaṃ nimantetvā mahādānaṃ datvā
tattha bhagavantaṃ vassāvāsatthāya yācitvā temāsaṃ sasāvakasaṃghaṃ satthāraṃ upaṭṭhahitvā
pattuṇṇacīnapaṭṭakambalakoseyyadukūlakappāsikādīni mahagghāni ceva sukhumavatthāni
ca suvaṇṇapādukā ceva aññañca bahuparikkhāramadāsi. Sopi naṃ bhagavā byākāsi
"imasmiṃyeva bhaddakappe ayaṃ buddho bhavissatī"ti. Atha so mahāpuriso tassa
bhagavato byākaraṇaṃ sutvā mahārajjaṃ pariccajitvā tasseva bhagavato santike
pabbaji. Tena vuttaṃ:-
       [9] "ahantena samayena         pabbato nāma khattiyo
           mittāmaccehi sampanno      anantabalavāhano.
      [10] Sambuddhadassanaṃ gantvā       sutvā dhammamanuttaraṃ
           nimantetvā sajinasaṃghaṃ        dānaṃ datvā yadicchakaṃ.
      [11] Pattuṇṇaṃ cīnapaṭṭañca         koseyyaṃ kambalampi ca
           suvaṇṇapādukañceva          adāsiṃ satthusāvake.
      [12] Sopi maṃ buddho byākāsi     saṃghamajjhe nisīdiya
           imamhi bhaddake kappe       ayaṃ buddho bhavissati.
      [13] Ahu kapilavhayā rammā .pe. Hessāma sammukhā imaṃ.
      [14] Tassāpi vacanaṃ sutvā        bhiyyo cittaṃ pasādayiṃ
           uttariṃ vatamadhiṭṭhāsiṃ         dasapāramipūriyā.
      [15] Sabbaññutaṃ gavesanto        dānaṃ datvā naruttame
           ohāyāhaṃ mahārajjaṃ        pabbajiṃ jinasantike"ti.
     Tattha anantabalavāhanoti bahukaṃ anantaṃ mayhaṃ balaṃ assahatthiādikaṃ
vāhanañcāti attho. Sambuddhadassananti sambuddhadassanatthāya. Yadicchakanti
yāvadicchakaṃ buddhappamukhaṃ saṃghaṃ catubbidhena āhārena "alamalan"ti pavārāpetvā,
hatthena pidahāpetvāti attho. Satthusāvaketi satthuno ceva sāvakānañca adāsiṃ.
Naruttameti naruttamassa. Ohāyāti pahāya 1- pariccajitvā. 2-
@Footnote: 1 Sī.,i. ohāyitvā      2 Sī.,i. natthi
     Tassa pana koṇāgamanassa bhagavato sobhavatī nāma nagaraṃ ahosi,
yaññadatto nāma brāhmaṇo pitā, uttarā nāma brāhmaṇī mātā, bhiyyaso
ca uttaro cāti dve aggasāvakā, sotthijo nāmupaṭṭhāko, samuddā ca
uttarā ca dve aggasāvikā, udumbararukkho bodhi, sarīraṃ tiṃsahatthubbedhaṃ ahosi,
tiṃsavassasahassāni āyu, bhariyā panassa rucigattā nāma brāhmaṇī, satthavāho
nāma putto, hatthiyānena nikkhami. Tena vuttaṃ:-
      [16] "nagaraṃ sobhavatī nāma          sobho nāmāsi khattiyo
           vasate tattha nagare           sambuddhassa mahākulaṃ.
      [17] Brāhmaṇo yaññadatto ca       āsi buddhassa so pitā
           uttarā nāma janikā          koṇāgamanassa satthuno.
      [18] 1- Tīṇi vassasahassāni         agāraṃ ajjhāvasi so
           tusitasantusitasantuṭṭhā          tayo pāsādamuttamā.
      [19] Anūnasoḷasasahassāni           nāriyo samalaṅkatā
           rucigattā nāma nārī          satthavāho nāma atrajo.
      [20] Nimitte caturo disvā         hatthiyānena nikkhami
           chamāsaṃ padhānacāraṃ            acarī purisuttamo.
      [21] Brahmunā yācito santo       koṇāgamano lokanāyako
           vattacakko mahāvīro          migadāye naruttamo. 1-
      [22] Bhiyyaso uttaro nāma         ahesuṃ aggasāvakā
           sotthijo nāmupaṭṭhāko        koṇāgamanassa yasassino. 2-
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti       2 cha.Ma. satthuno
      [23] Samuddā uttarā ceva         ahesuṃ aggasāvikā
           bodhi tassa bhagavato           udumbaroti pavuccati.
      [24] 1- Uggo ca somadevo ca     ahesuṃ aggupaṭṭhakā
           sīvalā ceva sāmā ca         ahesuṃ aggupaṭṭhikā. 1-
      [25] Uccattanena so buddho        tiṃsahatthasamuggato
           ukkāmukhe yathā kambu         evaṃ raṃsīhi maṇḍito.
      [26] Tiṃsavassasahassāni             āyu buddhassa tāvade
           tāvatā tiṭṭhamāno so        tāresi janataṃ bahuṃ.
      [27] Dhammacetiṃ samussetvā         dhammadussavibhūsitaṃ
           dhammapupphaguḷaṃ katvā           nibbuto so sasāvako.
      [28] Mahāvilāso tassa jano        siridhammappakāsano
           sabbaṃ tamantarahitaṃ             nanu rittā sabbasaṅkhārā"ti.
     Tattha ukkāmukheti kammāruddhane. Yathā kambūti suvaṇṇanikkhaṃ viya.
Evaṃ raṃsīhi maṇḍitoti evaṃ rasmīhi paṭimaṇḍito samalaṅkato. Dhammacetiṃ samussetvāti
sattattiṃsabodhipakkhiyadhammamayaṃ cetiyaṃ patiṭṭhāpetvā. Dhammadussavibhūsitanti
catusaccadhammapaṭākavibhūsitaṃ. Dhammapupphaguḷaṃ katvāti dhammamayapupphamālāguḷaṃ katvā.
Mahājanassa vipassanācetiyaṅgaṇe ṭhitassa namassanatthāya dhammacetiyaṃ patiṭṭhāpetvā
sasāvakasaṃgho satthā parinibbāyīti attho. Mahāvilāsoti mahāiddhivilāsappatto.
Tassāti tassa bhagavato. Janoti sāvakajano. Siridhammappakāsanoti
lokuttaradhammappakāsano so bhagavā ca sabbaṃ tamantarahitanti attho.
@Footnote: 1-1 cha.Ma. ayaṃ gāthā na dissati
                    Sukhena koṇāgamano gatāsavo
                    vikāmapāṇāgamano mahesī
                    vane viveke sirināmadheyye
                    visuddhavaṃsāgamano vasittha.
Sesagāthāsu sabbattha pākaṭamevāti.
                    Koṇāgamanabuddhavaṃsavaṇṇanā niṭṭhitā.
                      Niṭṭhito tevīsatimo buddhavaṃso.
                         ---------------



             The Pali Atthakatha in Roman Book 51 page 371-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8225              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8225              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8394              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10984              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10984              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]