ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                         28. Buddhapakiṇṇakakathā
     [1-18] "aparimeyyito kappe caturo āsuṃ vināyakā"tiādikā
aṭṭhārasagāthā 4- saṅgītikārakehi ṭhapitā nigamanagāthāti veditabbā. Sesagāthāsu
sabbattha pākaṭamevāti.
                            Vemattakathā
     imasmiṃ pana sakalepi buddhavaṃse niddiṭṭhānaṃ pañcavīsatiyā buddhānaṃ
aṭṭha vemattāni veditabbā. Katamāni aṭṭha? āyuvemattaṃ pamāṇavemattaṃ kulavemattaṃ
padhānavemattaṃ rasmivemattaṃ yānavemattaṃ bodhivemattaṃ 5- pallaṅkavemattanti.
@Footnote: 1 Sī.yaṃ disvā        2 cha.Ma. aho abbhutanti
@3 khu.jā. 28/1045 ādi/365 (syā)
@4 etarahi pana sabbesuyeva marammasīhaḷapotthathakesu vīsati gāthāyo dissanti
@5 Sī.,i. bodhirukkhavemattaṃ
     Tattha āyuvemattaṃ nāma keci dīghāyukā honti keci appāyukā. Tathā
hi dīpaṅkaro koṇḍañño anomadassī padumo padumuttaro atthadassī dhammadassī
siddhattho tissoti ime nava buddhā vassasatasahassāyukā ahesuṃ. Maṅgalo sumano
sobhito nārado sumedho sujāto piyadassī pussoti 1- ime aṭṭha buddhā
navutivassasahassāyukā ahesuṃ, revato vessabhū cāti ime dve buddhā
saṭṭhivassasahassāyukā ahesuṃ. Vipassī bhagavā asītivassasahassāyuko ahosi. Sikhī
kakusandho koṇāgamano kassapoti ime cattāro buddhā yathākkamena
sattaticattālīsatiṃsavīsavassasahassāyukā ahesuṃ. Amhākaṃ pana bhagavato vassasataṃ
āyuppamāṇaṃ ahosi. Upacitapuññasambhārānaṃ dīghāyukasaṃvattaniyakammasamupetānampi
buddhānaṃ yugavasena āyuppamāṇaṃ appamāṇaṃ ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ
āyuvemattaṃ nāma.
     Pamāṇavemattaṃ nāma keci dīghā honti keci rassā. Tathā hi dīpaṅkararevata-
piyadassīatthadassīdhammadassīvipassībuddhānaṃ asītihatthubbedhaṃ sarīrappamāṇaṃ
ahosi. Koṇḍaññamaṅgalanāradasumedhānaṃ aṭṭhāsītihatthubbedho kāyo ahosi.
Sumanassa navutihatthubbedhaṃ sarīraṃ ahosi. Sobhitaanomadassīpadumuttarapussabuddhānaṃ
aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi. Sujāto paṇṇāsahatthubbedhasarīro ahosi.
Siddhatthatissavessabhuno saṭṭhihatthubbedhā ahesuṃ. Sikhī sattatihatthubbedho ahosi.
Kakusandhakoṇāgamanakassapā yathākkamena cattālīsatiṃsavīsatihatthubbedhā ahesuṃ. Amhākaṃ
bhagavā aṭṭhārasahatthubbedho ahosi. Ayaṃ pañcavīsatiyā buddhānaṃ pamāṇavemattaṃ
nāma.
     Kulavemattaṃ nāma keci khattiyakule nibbattiṃsu keci brāhmaṇakule. Tathā
hi kakusandhakoṇāgamanakassapasammāsambuddhā brāhmaṇakule nibbattiṃsu.
@Footnote: 1 cha.Ma. phussoti
Dīpaṅkarādigotamabuddhapariyantā dvāvīsati buddhā khattiyakuleyeva nibbattiṃsu. Ayaṃ
pañcavīsatiyā buddhānaṃ kulavemattaṃ nāma.
     Padhānavemattaṃ nāma dīpaṅkarakoṇḍaññasumanaanomadassīsujātasiddhattha-
kakusandhānaṃ dasamāsikā padhānacariyā. Maṅgalasumedhatissasikhīnaṃ aṭṭhamāsikā. Revatassa
sattamāsikā. Sobhitassa cattāro māsā. Padumaatthadassīvipassīnaṃ aḍḍhamāsikā.
Nāradapadumuttaradhammadassīkassapānaṃ sattāhāni. Piyadassīpussavessabhūkoṇāgamanānaṃ
chamāsikā. Amhākaṃ buddhassa chabbassāni padhānacariyā ahosi. Ayaṃ padhānavemattaṃ
nāma.
     Rasmivemattaṃ nāma maṅgalassa kira sammāsambuddhassa sarīrarasmi
dasasahassilokadhātuṃ pharitvā aṭṭhāsi. Padumuttarabuddhassa dvādasayojanikā ahosi.
Vipassissa bhagavato sattayojanikā ahosi. Sikhissa tiyojanappamāṇā. Kakusandhassa
dasayojanikā. Amhākaṃ bhagavato samantato byāmappamāṇā. Sesānaṃ aniyatā
ahosi. Ayaṃ rasmivemattaṃ nāma ajjhāsayapaṭibaddhaṃ, yo yattakaṃ icchati, tassa
sarīrappabhā tattakaṃ pharati, paṭividdhaguṇe pana kassaci vemattaṃ nāma natthi. Ayaṃ
rasamivemattaṃ nāma.
     Yānavemattaṃ nāma keci hatthiyānena keci assayānena keci rathapadapāsāda-
sivikādīsu aññatarena nikkhamanti. Tathā hi dīpaṅkarasumanasumedhapussasikhīkoṇāgamanā
hatthiyāyena nikkhamiṃsu. Koṇḍaññarevatapadumapiyadassīkakusandhā rathayānena.
Maṅgalasujātaatthadassītissagotamā assayānena. Anomadassīsiddhatthavessabhuno
sivikāyānena. Nārado padasā nikkhami. Sobhitapadumuttaradhammadassīkassapā pāsādena
nikkhamiṃsu. Ayaṃ yānavemattaṃ nāma.
     Bodhivemattaṃ nāma dīpaṅkarassa bhagavato kapītanarukkho bodhi. Koṇḍaññassa
bhagavato sālakalyāṇirukkho. Maṅgalasumanarevatasobhitānaṃ nāgarukkho. Anomadassissa
Ajjunarukkho. Padumanāradānaṃ mahāsoṇarukkho. Padumuttarassa salalarukkho. Sumedhassa
nīPo. Sujātassa veḷu. Piyadassino kakudho. Atthadassissa campakarukkho. Dhammadassissa
rattakuravakarukkho. Siddhatthassa kaṇikārarukkho. Tissassa asanarukkho. Pussassa
āmalakarukkho. Vipassissa pāṭalirukkho. Sikhissa puṇḍarīkarukkho. Vessabhussa
sālarukkho. Kakusandhassa sirīsarukkho. Koṇāgamanassa udumbararukkho. Kassapassa
nigrodho. Gotamassa assatthoti ayaṃ bodhivemattaṃ nāma.
     Pallaṅkavemattaṃ nāma dīpaṅkararevatapiyadassīatthadassīdhammadassīvipassīnaṃ
tepaṇṇāsahatthapallaṅkā ahesuṃ. Koṇḍaññamaṅgalanāradasumedhānaṃ sattapaṇṇāsahatthā.
Sumanassa saṭṭhihattho pallaṅko ahosi. Sobhitaanomadassīpadumapadumuttarapussānaṃ
aṭṭhatiṃsahatthā. Sujātassa dvattiṃsahattho. Siddhatthatissavessabhūnaṃ cattālīsahatthā.
Sikhissa dvattiṃsahattho. Kakusandhassa chabbīsatihattho. Koṇāgamanassa vīsatihattho.
Kassapassa paṇṇarasahattho. Gotamassa cuddasahattho pallaṅko ahosi. Ayaṃ
pallaṅkavemattaṃ nāma. Imāni aṭṭha vemattāni nāma.
                          Avijahitaṭṭhānakathā
     sabbabuddhānaṃ pana cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānaṃ
hi bodhipallaṅko avijahito ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattānaṃ
isipatane migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre
paṭhamakkapādaṭṭhānaṃ avijahitameva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭ-
ṭhānāni avijahitāneva honti. Vihāro pana khuddakopi mahantopi hoti. Vihāro
na vijahatiyeva, nagaraṃ pana vijahati. 1-
@Footnote: 1 Ma. nagarampi na vijahati
                    Sahajātaparicchedanakkhattaparicchedakathā
     aparaṃ pana amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca
dīpesuṃ. Amhākaṃ sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero
channo kaṇṭhako assarājā nidhikumbho mahābodhi kāḷudāyīti imāni satta
sahajātāni. Ayaṃ sahajātaparicchedo. Mahāpuriso pana uttarāsāḷhanakkhatteneva
mātukucchiṃ okkami, mahābhinikkhamanaṃ nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ
akāsi. Visākhanakkhattena jāto ca abhisambuddho ca parinibbuto ca. Māghanakkhattena
tassa sāvakasannipāto ca āyusaṅkhāravosajjanañca ahosi. Assayujanakkhattena
devorohaṇaṃ. 1- Ayaṃ nakkhattaparicchedoti.
                            Sadhammatākathā
     idāni pana sabbesaṃ buddhānaṃ sadhāraṇadhammataṃ pakāsayissāma. Sabbabuddhānaṃ
samattiṃsavidhā dhammatā. Seyyathidaṃ? pacchimabhavikabodhisattassa sampajānassa
mātukucchiokkamanaṃ, mātukucchiyaṃ pallaṅkena nisīditvā bahimukholokanaṃ, ṭhitāya
bodhisattamātuyā vijāyanaṃ. Araññeyeva mātukucchito nikkhamanaṃ, kañcanapaṭṭesu
patiṭṭhitapādānaṃ uttarābhimukhānaṃ satthapadavītihārānaṃ gantvā catuddisaṃ oloketvā
sīhanādanadanaṃ, cattāri nimittāni disvā jātamattaputtānaṃ mahāsattānaṃ
mahābhinikkhamanaṃ, arahaddhajamādāya pabbajitvā sabbaheṭṭhimena paricchedena
sattāhaṃ padhānacariyā, sambodhiṃ pāpuṇanadivase pāyāsabhojanaṃ, tiṇasanthare nisīditvā
sabbaññutaññāṇādhigamo, ānāpānassatikammaṭṭhānaparikammaṃ, mārabalaviddhaṃsanaṃ,
bodhipallaṅkeyeva tisso vijjā ādiṃ katvā asādhāraṇañāṇādiguṇapaṭilābho,
sattasattāhaṃ bodhisamīpeyeva vītināmanaṃ, mahābrahmuno dhammadesanatthāya āyācanaṃ,
@Footnote: 1 Sī. devorohaṇañca
Isipatane migadāye dhammacakkappavattanaṃ, māghapuṇṇamāya caturaṅgikasannipāte
pātimokkhuddeso, jetavanaṭṭhāne nibaddhavāso, sāvatthinagaradvāre yamakapāṭihāriyakaraṇaṃ,
tāvatiṃsabhavane abhidhammadesanā, saṅkassanagaradvāre devalokato otaraṇaṃ,
satataṃ phalasamāpattisamāpajjanaṃ, dvīsu vāresu 1- veneyyajanāvalokanaṃ, uppanne
vatthumhi sikkhāpadapaññāpanaṃ, uppannāya aṭṭhuppattiyā jātakakathanaṃ, ñātisamāgame
buddhavaṃsakathanaṃ, āgantukehi bhikkhūhi paṭisanthārakaraṇaṃ, nimantitānaṃ vuṭṭhavassānaṃ
anāpucchā agamanaṃ, divase divase purebhattapacchābhattapaṭhamamajjhimapacchimayāmakiccakaraṇaṃ,
parinibbānadivase maṃsarasabhojanaṃ, catuvīsati koṭisatasahassasamāpattiyo samāpajjitvā
parinibbānanti imā samattiṃsa sabbabuddhānaṃ dhammatāti.
                         Anantarāyikadhammakathā
     sabbabuddhānaṃ cattāro anantarāyikā dhammā. Katame cattāro?
buddhānaṃ uddissa abhihaṭānaṃ catunnaṃ paccayānaṃ na sakkā kenaci antarāyo 2-
kātuṃ. Buddhānaṃ āyuno na sakkā kenaci antarāyo 2- kātuṃ. Vuttañhetaṃ
"aṭṭhānametaṃ anavakāso, yaṃ parūpakkamena tathāgataṃ jīvitā voropeyyā"ti. 3-
Buddhānaṃ dvattiṃsamahāpurisalakkhaṇānaṃ asītiyā anubyañjanānañca na sakkā
kenaci antarāyo 2- kātuṃ. Buddharaṃsīnaṃ na sakkā kenaci antarāyo 1- kātunti.
Ime cattāro anantarāyikā dhammā nāmāti.
@Footnote: 1 Ma. ṭhānesu        2 Sī.,i.,Ma. antarāyaṃ       3 vi.cūḷa. 7/342/134
                          Nigamanakathā
         ettāvatā gatā siddhiṃ        buddhavaṃsassa vaṇṇanā
         suvaṇṇapadaviññāta- 1-         vicittanayasobhitā.
         Porāṇaṭṭhakathāmaggaṃ 2-        pāḷiatthappakāsakaṃ
         ādāyeva katā buddha-        vaṃsassaṭṭhakathā mayā.
         Papañcatthaṃ vivajjetvā         madhuratthassa sabbaso
         sampakāsanato tasmā          madhuratthappakāsinī.
         Kāvīrajalasampāta-            paripūta 3- mahītale
         kāvīrapaṭṭane ramme          nānānārinarākule.
         Kārite kaṇhadāsena          saṇhavācena sādhunā
         vihāre vividhākāra-          cārupākāragopure.
         Chāyāsalilasampanne 4-        dassanīye manorame
         hatadujjanasambādhe            parivekasukhe sive.
         Tattha pācīnapāsāda-          tale paramasītale
         vasatā buddhavaṃsassa            mayā saṃvaṇṇanā katā.
                5- Yathā buddhavaṃsassa saṃvaṇṇanāyaṃ
                katā sādhu siddhiṃ vinā antarāyaṃ
                tathā dhammayuttā janānaṃ vitakkā
                vināvantarāyena siddhiṃ vajantu. 5-
                Imaṃ buddhavaṃsassa saṃvaṇṇanaṃ me
                karontena yaṃ patthitaṃ puññajātaṃ
@Footnote: 1 Ma. paramapadaviññāta      2 Ma. tanti
@3 Ma. pāripūri           4 Sī.,i. godhāsalilasampāte
@5-5 Sī.,i. yathā vaṇṇanāyaṃ gatā sādhu siddhiṃ, vinā antarāyaṃ tathā sammayuttā
@janānaṃ vitakkā vinā cantarāvan- tarāyena siddhiṃ gamissantu sādhu.
                Sadā tassa devānubhāvena loko
                dhuvaṃ santamaccantamatthaṃ payātaṃ.
                1- Vinassantu rogā manussesu sabbe
                pavassantu devāpi vassantakāle
                sukhaṃ hotu niccaṃ varaṃ nārakāpi
                pisācāpayātā pipāsā bhavantu.
                Surā accharānaṃ gaṇādīhi saddhiṃ
                ciraṃ devaloke sukhaṃ cānubhontu
                ciraṃ ṭhātu dhammo munindassa loke
                sukhaṃ lokapālā mahiṃ pālayantu. 1-
        2- Garūhi gītanāmena 3-           buddhadattoti vissuto
        thero katvā aṭṭhakathaṃ             madhuratthavilāsiniṃ.
        Potthakaṃ ṭhapayitvemaṃ               parampare hitāvahaṃ
        aciraṭṭhitabhāvena                 aho maccuvasaṃ gato. 2-
     Iti bhāṇavāravasena chabbīsatibhāṇavārā, ganthavasena pañcasatādhikachasahassaganthā,
akkharavasena tisahassādhikāni 4- dvesatasahassakkharāni.
        Antarāyaṃ vinā esā             yathā niṭṭhaṃ upāgatā
        tathā sijjhantu saṅkappā            sattānaṃ dhammanissitāti.
                        Iti madhuratthavilāsinī nāma
                       buddhavaṃsaaṭṭhakathā niṭṭhitā.
                         --------------
@Footnote: 1-1 Sī.,i. natthi       2-2 pacchā kenaci pakkhittā gāthāyo


             The Pali Atthakatha in Roman Book 51 page 428-435. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=9476              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=9476              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=207              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8563              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11253              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11253              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]