ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                          2.  Hatthināgavagga
                      1.  mātuposakacariyāvaṇṇanā
         [1] Yadā ahosiṃ pavane        kuñjaro mātuposako
             na tadā atthi mahiyā       guṇena mama sādisoti. 1-
     #[1]  Dutiyavaggassa paṭhame kuñjaroti hatthī. Mātuposakoti andhāya jarājiṇṇāya
mātuyā paṭijagganako. Mahiyāti bhūmiyaṃ. Guṇenāti sīlaguṇena, tadā mama sadiso natthi.
      Bodhisatto hi tadā himavantappadese hatthiyoniyaṃ nibbatti, so sabbaseto
abhirūpo lakkhaṇasampanno mahāhatthī anekahatthisatasahassaparivāro ahosi. Mātā panassa
andhā. So madhuraphalāphalāni hatthīnaṃ hatthesu datvā mātu peseti. Hatthino tassā adatvā
sayaṃ khādanti. So pariggaṇhanto taṃ pavattiṃ ñatvā "yūthaṃ pahāya mātarameva posessāmī"ti
rattibhāge aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā caṇḍoraṇapabbatapādaṃ
gantvā ekaṃ naḷiniṃ upanissāya ṭhitāya pabbataguhāya mātaraṃ ṭhapetvā posesi.
      [2-3]  Pavane disvā vanacaroti eko vanacarako puriso tasmiṃ mahāvane vicaranto
maṃ disvā. Rañño maṃ paṭivedayīti bārāṇasirañño maṃ ārocesi. So hi maggamūḷho
disaṃ vavatthapetuṃ asakkonto mahantena saddena paridevi. Bodhisattopi tassa saddaṃ
sutvā "ayaṃ puriso anātho, na kho panetaṃ patirūpaṃ, yaṃ esa mayi ṭhite idha
vinasseyyā"ti tassa santikaṃ gantvā taṃ bhayena palāyantaṃ disvā "ambho purisa natthi
te maṃ nissāya bhayaṃ, mā palāyi, kasmā tvaṃ paridevanto vicarasī"ti pucchitvā "sāmi
ahaṃ maggamūḷho ajja me sattamo divaso"ti vutte "bho purisa mā bhāyi, ahaṃ taṃ
manussapathe ṭhapessāmī"ti taṃ attano piṭṭhiyaṃ nisīdāpetvā araññato nīharitvā
nivatti. Sopi pāpo "nagaraṃ gantvā rañño ārocessāmī"ti rukkhasaññaṃ pabbatasaññañca
karontova nikkhamitvā bārāṇasiṃ agamāsi.
@Footnote: 1 khu.cariyā. 33/1/600
Tasmiṃ kāle rañño maṅgalahatthī mato. So puriso rājānaṃ upasaṅkamitvā mahāpurisassa
attanā 1- diṭṭhabhāvaṃ ārocesi. Tena vuttaṃ:- "tavānucchavo mahārāja, gajo vasati
kānane"tiādi.
      Tattha tavānucchavoti tava opavayhaṃ kātuṃ anucchaviko yutto. Na tassa
parikkhāyatthoti tassa gahaṇe gamanupacchedanatthaṃ samantato khaṇitabbaparikkhāya
vā kareṇuyā kaṇṇapuṭena attānaṃ paṭicchādetvā khittapāsarajjuyā
bandhitabbaāḷakasaṅkhātaālānena vā yattha paviṭṭho katthaci gantuṃ na sakkoti,
tādisavañcanakāsuyā vā attho payojanaṃ natthi. Sahagahiteti gahaṇasamakālaṃ eva. Ehitīti
āgamissati.
      Rājā imaṃ magguddesakaṃ 2- katvā araññaṃ gantvā "iminā vuttaṃ hatthināgaṃ
ānehī"ti hatthācariyaṃ saha parivārena pesesi. So tena saddhiṃ gantvā bodhisattaṃ naḷiniṃ
pavisitvā gocaraṃ gaṇhantaṃ passi. Tena vuttaṃ:-
         [4] "tassa taṃ vacanaṃ sutvā      rājāpi tuṭṭhamānaso
             pesesi hatthidamakaṃ         chekācariyaṃ susikkhitaṃ.
         [5] Gantvā so hatthidamako     addasa padumassare
             bhisamuḷālaṃ 3- uddharantaṃ     yāpanatthāya mātuyā.
         [6] Viññāya me sīlaguṇaṃ        lakkhaṇaṃ upadhārayi
             ehi puttāti vatvāna      soṇḍāya mama aggahī"ti. 4-
     #[4]  Tattha chekācariyanti hatthibandhanādividhimhi kusalaṃ hatthācariyaṃ.
Susikkhitanti hatthīnaṃ sikkhāpanavijjāya niṭṭhaṅgamanena suṭṭhu sikkhitaṃ.
@Footnote: 1 cha.Ma. attano  2 cha.Ma. maggadesakaṃ  3 Sī.,Ma. bhisamūlaṃ  4 khu.cariyā. 33/4-6/600
     #[6]  Viññāya me sīlaguṇanti "bhaddo ayaṃ hatthājānīyo na mando na
caṇḍo na vomissasīlo vā"ti mama sīlaguṇaṃ jānitvā. Kathaṃ? lakkhaṇaṃ upadhārayīti
susikkhitahatthisippattā mama lakkhaṇaṃ samantato upadhāresi. Tena so ehi puttāti
vatvāna, soṇḍāya mama aggahi.
      Bodhisatto hatthācariyaṃ disvā "idaṃ bhayaṃ mayhaṃ etassa purisassa santikā
uppannaṃ, ahaṃ kho pana mahābalo hatthisahassampi viddhaṃsetuṃ samattho, pahomi kujjhitvā
saraṭṭhakaṃ senāvāhanaṃ nāsetuṃ sace pana kujjhissāmi, sīlaṃ me bhijjissati, tasmā
sattīhi koṭṭiyamānopi na kujjhissāmī"ti cittaṃ adhiṭṭhāya sīlaṃ onāmetvā
niccalova aṭṭhāsi. Tenāha bhagavā:-
         [7] "yaṃ me tadā pākatikaṃ      sarīrānugataṃ balaṃ
             ajja nāgasahassānaṃ        balena samasādisaṃ.
         [8] Yadihantesaṃ pakuppeyyaṃ      upetaṃ gahaṇāya maṃ
             paṭibalo bhave tesaṃ        yāva rajjampi mānusaṃ.
         [9] Api cāhaṃ sīlarakkhāya       sīlapāramipūriyā
             na karomi citte aññathattaṃ   pakkhipantaṃ mamāḷake.
        [10] Yadi te maṃ tattha koṭṭeyyuṃ  pharasūhi tomarehi ca
             neva tesaṃ pakuppeyyaṃ      sīlakhaṇḍabhayā mamā"ti. 1-
     #[7]  Tattha pākatikanti sabhāvasiddhaṃ. Sarīrānugatanti sarīrameva anugataṃ kāyabalaṃ, na
upāyakusalatāsaṅkhātañāṇānugatanti adhippāyo. Ajja nāgasahassānanti ajjakāle
@Footnote: 1 khu.cariyā.33/9,10/601
Anekesaṃ hatthisahassānaṃ samuditānaṃ. Balena samasādisanti tesaṃ sarīrabalena samasamameva
hutvā sadisaṃ, na upamāmattena. Maṅgalahatthikule hi tadā bodhisatto uppannoti.
     #[8]  Yadihantesaṃ pakuppeyyanti maṃ gahaṇāya upagatānaṃ tesaṃ ahaṃ yadi kujjheyyaṃ,
tesaṃ jīvitamaddane paṭibalo bhaveyyaṃ. Na kevalaṃ tesaññeva, atha kho yāva rajjampi
mānusanti yato rajjato tesaṃ āgatānaṃ manussānaṃ sabbampi rajjaṃ pothetvā
cuṇṇavicuṇṇaṃ kareyyaṃ.
     #[9]  Api cāhaṃ sīlarakkhāyāti evaṃ samatthopi ca ahaṃ attani patiṭṭhitāya
sīlarakkhāya sīlaguttiyā gutto bandho viya. Na karomi citte aññathattanti tassa
sīlassa aññathattabhūtaṃ tesaṃ sattānaṃ pothanādividhiṃ mayhaṃ citte na karomi, tattha
cittampi na uppādemi. Pakkhipantaṃ mamāḷaketi ālānatthambhe pakkhipantaṃ,
"disvāpī"ti vacanaseso. Kasmāti ce, sīlapāramipūriyā īdisesu ṭhānesu sīlaṃ
akhaṇḍantassa 1- me na cirasseva sīlapāramiṃ paripūressatīti sīlapāramiparipūraṇatthaṃ tassa
aññathattaṃ citte na karomīti yojanā.
     #[10]  "yadi te man"ti gāthāyapi sīlarakkhāya daḷhaṃ katvā sīlassa
adhiṭṭhitabhāvameva dasseti. Tattha koṭṭeyyunti bhindeyyuṃ. Sīlakhaṇḍabhayā mamāti mama
sīlassa khaṇḍanabhayena.
      Evaṃ pana cintetvā bodhisatte niccale ṭhite. Hatthācariyo padumasaraṃ otaritvā
tassa lakkhaṇasampattiṃ disvā "ehi puttā"ti rajatadāmasadisāya soṇḍāya gahetvā sattame
divase bārāṇasiṃ pāpuṇi. So antarāmagge vattamānova rañño sāsanaṃ pesesi. Rājā
nagaraṃ alaṅkārāpesi. Hatthācariyo bodhisattaṃ katagandhaparibhaṇḍaṃ alaṅkatapaṭiyattaṃ
hatthisālaṃ
@Footnote: 1 cha.Ma. akhaṇḍentassa
Nānaggarasabhojanaṃ ādāya gantvā bodhisattassa dāpesi. So "mātaraṃ vinā gocaraṃ na
gaṇhissāmī"ti piṇḍaṃ na gaṇhi. Yācitopi aggahetvā:-
             "sā nūnasā kapaṇikā       andhā apariṇāyikā
             khāṇuṃ pādena ghaṭṭeti      giriṃ caṇḍoraṇaṃ patī"ti 1-
āha. Taṃ sutvā rājā:-
             "kā nu te sā mahānāga   andhā apariṇāyikā
             khāṇuṃ pādena ghaṭṭeti      giriṃ caṇḍoraṇaṃ patī"ti 1-
pucchitvā:-
             "mātā me sā mahārāja   andhā apariṇāyikā
             khāṇuṃ pādena ghaṭṭeti      giriṃ caṇḍoraṇaṃ patī"ti 1-
vutte "ajja sattamo divaso, mātā me gocaraṃ na labhitthā"ti vadato imassa gocaraṃ
agaṇhantassa. Tasmā:-
             "muñcathetaṃ mahānāgaṃ       yoyaṃ bharati mātaraṃ
             sametu mātarā nāgo      saha sabbehi ñātibhī"ti 1-
vatvā muñcāpesi:-
             "mutto ca bandhanā nāgo   muttamādāya kuñjaro
             muhuttaṃ assāsayitvā       agamā yena pabbato"ti.
      Tattha kapaṇikāti varākā. 2- Khāṇuṃ pādena ghaṭṭetīti andhatāya puttaviyogadukkhena
ca paridevamānā tattha tattha rukkhakaliṅgare pādena ghaṭṭeti. Caṇḍoraṇaṃ patīti
caṇḍoraṇapabbatābhimukhiṃ, tasmiṃ pabbatapāde paribbhamamānāti attho. Agamā yena pabbatoti so
@Footnote: 1 khu.jā. 27/4-7/237-38  2 Ma. anāthā
Hatthināgo bandhanā mutto thokaṃ vissamitvā rañño dasarājadhammagāthāhi dhammaṃ
desetvā "appamatto hohi mahārājā"ti ovādaṃ datvā mahājanena gandhamālādīhi
pūjiyamāno nagarā nikkhamitvā tadaheva mātarā samāgantvā sabbaṃ pavattiṃ ācikkhi.
Sā tuṭṭhamānasā:-
             "ciraṃ jīvatu so rājā      kāsīnaṃ raṭṭhavaḍḍhano
             yo me puttaṃ pamocesi     sadā vuḍḍhāpacāyikan"ti 1-
rañño anumodanaṃ akāsi. Rājā bodhisattassa guṇesu 2- pasīditvā naḷiniyā avidūre
gāmaṃ māpetvā bodhisattassa mātu cassa nibaddhaṃ vattaṃ paṭṭhapesi. Aparabhāge bodhisatto
mātari matāya tassā sarīraparihāraṃ katvā kuraṇḍakaassamapadaṃ nāma gato. Tasmiṃ pana
ṭhāne himavantato otaritvā pañcasatā isayo vasiṃsu. Taṃ vattaṃ tesaṃ datvā rājā
bodhisattassa samānarūpaṃ silāpaṭimaṃ kāretvā mahāsakkāraṃ pavattesi. Jambudīpavāsino
anusaṃvaccharaṃ sannipatitvā hatthimahaṃ nāma kariṃsu. Tadā rājā ānando ahosi, hatthinī
mahāmāyā, vanacarako devadatto, mātuposakahatthināgo lokanātho.
      Idhāpi dānapāramiādayo yathārahaṃ niddhāretabbā. Sīlapāramī pana atisayavatīti
sā eva desanaṃ āruḷhā. Tathā tiracchānayoniyaṃ uppannopi brahmapubbadevapubbā-
cariyaāhuneyyādibhāvena sabbaññubuddhenapi pasatthabhāvānurūpaṃ mātuyā garucittaṃ
upaṭṭhapetvā "mātā nāmesā puttassa bahūpakārā, tasmā mātupaṭṭhānaṃ nāma
paṇḍitena paññattan"ti manasikatvā anekesaṃ hatthisahassānaṃ issarādhipati mahānubhāvo
yūthapati hutvā tehi anuvattiyamāno ekakavihāre antarāyaṃ agaṇetvā yūthaṃ pahāya ekako
hutvā upakārikhettaṃ pūjessāmīti mātuposanaṃ, maggamūḷhapurisaṃ disvā anukampāya
taṃ gahetvā manussagocarasampāpanaṃ, tena ca katāparādhasahanaṃ, hatthācariyappamukhānaṃ attānaṃ
@Footnote: 1 khu.jā. 27/12/138  2 cha.Ma. guṇe
Bandhituṃ āgatapurisānaṃ samatthopi samāno santāsanamattenapi 1- tesaṃ pīḷanā bhavissati,
mayhañca sīlassa khaṇḍādibhāvoti tathā akatvā sudantena opavayho viya sukheneva
gahaṇūpagamanaṃ, mātaraṃ vinā na kiñci ajjhoharissāmīti sattāhampi anāhāratā,
imināpāhaṃ bandhāpitoti cittaṃ anuppādetvā rājānaṃ mettāya pharaṇaṃ, tassa ca
nānānayehi dhammadesanāti evamādayo idha mahāpurisassa guṇānubhāvā vibhāvetabbā 2-
tena vuttaṃ:-
             "evaṃ acchariyā ete     abbhutā ca mahesino
                              .pe.
             Pagevānukiriyā tesaṃ       dhammassa anudhammato"ti
                     mātuposakacariyāvaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 52 page 133-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=2909              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=2909              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=219              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11694              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]