ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page133.

2. Hatthināgavagga 1. mātuposakacariyāvaṇṇanā [1] Yadā ahosiṃ pavane kuñjaro mātuposako na tadā atthi mahiyā guṇena mama sādisoti. 1- #[1] Dutiyavaggassa paṭhame kuñjaroti hatthī. Mātuposakoti andhāya jarājiṇṇāya mātuyā paṭijagganako. Mahiyāti bhūmiyaṃ. Guṇenāti sīlaguṇena, tadā mama sadiso natthi. Bodhisatto hi tadā himavantappadese hatthiyoniyaṃ nibbatti, so sabbaseto abhirūpo lakkhaṇasampanno mahāhatthī anekahatthisatasahassaparivāro ahosi. Mātā panassa andhā. So madhuraphalāphalāni hatthīnaṃ hatthesu datvā mātu peseti. Hatthino tassā adatvā sayaṃ khādanti. So pariggaṇhanto taṃ pavattiṃ ñatvā "yūthaṃ pahāya mātarameva posessāmī"ti rattibhāge aññesaṃ hatthīnaṃ ajānantānaṃ mātaraṃ gahetvā caṇḍoraṇapabbatapādaṃ gantvā ekaṃ naḷiniṃ upanissāya ṭhitāya pabbataguhāya mātaraṃ ṭhapetvā posesi. [2-3] Pavane disvā vanacaroti eko vanacarako puriso tasmiṃ mahāvane vicaranto maṃ disvā. Rañño maṃ paṭivedayīti bārāṇasirañño maṃ ārocesi. So hi maggamūḷho disaṃ vavatthapetuṃ asakkonto mahantena saddena paridevi. Bodhisattopi tassa saddaṃ sutvā "ayaṃ puriso anātho, na kho panetaṃ patirūpaṃ, yaṃ esa mayi ṭhite idha vinasseyyā"ti tassa santikaṃ gantvā taṃ bhayena palāyantaṃ disvā "ambho purisa natthi te maṃ nissāya bhayaṃ, mā palāyi, kasmā tvaṃ paridevanto vicarasī"ti pucchitvā "sāmi ahaṃ maggamūḷho ajja me sattamo divaso"ti vutte "bho purisa mā bhāyi, ahaṃ taṃ manussapathe ṭhapessāmī"ti taṃ attano piṭṭhiyaṃ nisīdāpetvā araññato nīharitvā nivatti. Sopi pāpo "nagaraṃ gantvā rañño ārocessāmī"ti rukkhasaññaṃ pabbatasaññañca karontova nikkhamitvā bārāṇasiṃ agamāsi. @Footnote: 1 khu.cariyā. 33/1/600

--------------------------------------------------------------------------------------------- page134.

Tasmiṃ kāle rañño maṅgalahatthī mato. So puriso rājānaṃ upasaṅkamitvā mahāpurisassa attanā 1- diṭṭhabhāvaṃ ārocesi. Tena vuttaṃ:- "tavānucchavo mahārāja, gajo vasati kānane"tiādi. Tattha tavānucchavoti tava opavayhaṃ kātuṃ anucchaviko yutto. Na tassa parikkhāyatthoti tassa gahaṇe gamanupacchedanatthaṃ samantato khaṇitabbaparikkhāya vā kareṇuyā kaṇṇapuṭena attānaṃ paṭicchādetvā khittapāsarajjuyā bandhitabbaāḷakasaṅkhātaālānena vā yattha paviṭṭho katthaci gantuṃ na sakkoti, tādisavañcanakāsuyā vā attho payojanaṃ natthi. Sahagahiteti gahaṇasamakālaṃ eva. Ehitīti āgamissati. Rājā imaṃ magguddesakaṃ 2- katvā araññaṃ gantvā "iminā vuttaṃ hatthināgaṃ ānehī"ti hatthācariyaṃ saha parivārena pesesi. So tena saddhiṃ gantvā bodhisattaṃ naḷiniṃ pavisitvā gocaraṃ gaṇhantaṃ passi. Tena vuttaṃ:- [4] "tassa taṃ vacanaṃ sutvā rājāpi tuṭṭhamānaso pesesi hatthidamakaṃ chekācariyaṃ susikkhitaṃ. [5] Gantvā so hatthidamako addasa padumassare bhisamuḷālaṃ 3- uddharantaṃ yāpanatthāya mātuyā. [6] Viññāya me sīlaguṇaṃ lakkhaṇaṃ upadhārayi ehi puttāti vatvāna soṇḍāya mama aggahī"ti. 4- #[4] Tattha chekācariyanti hatthibandhanādividhimhi kusalaṃ hatthācariyaṃ. Susikkhitanti hatthīnaṃ sikkhāpanavijjāya niṭṭhaṅgamanena suṭṭhu sikkhitaṃ. @Footnote: 1 cha.Ma. attano 2 cha.Ma. maggadesakaṃ 3 Sī.,Ma. bhisamūlaṃ 4 khu.cariyā. 33/4-6/600

--------------------------------------------------------------------------------------------- page135.

#[6] Viññāya me sīlaguṇanti "bhaddo ayaṃ hatthājānīyo na mando na caṇḍo na vomissasīlo vā"ti mama sīlaguṇaṃ jānitvā. Kathaṃ? lakkhaṇaṃ upadhārayīti susikkhitahatthisippattā mama lakkhaṇaṃ samantato upadhāresi. Tena so ehi puttāti vatvāna, soṇḍāya mama aggahi. Bodhisatto hatthācariyaṃ disvā "idaṃ bhayaṃ mayhaṃ etassa purisassa santikā uppannaṃ, ahaṃ kho pana mahābalo hatthisahassampi viddhaṃsetuṃ samattho, pahomi kujjhitvā saraṭṭhakaṃ senāvāhanaṃ nāsetuṃ sace pana kujjhissāmi, sīlaṃ me bhijjissati, tasmā sattīhi koṭṭiyamānopi na kujjhissāmī"ti cittaṃ adhiṭṭhāya sīlaṃ onāmetvā niccalova aṭṭhāsi. Tenāha bhagavā:- [7] "yaṃ me tadā pākatikaṃ sarīrānugataṃ balaṃ ajja nāgasahassānaṃ balena samasādisaṃ. [8] Yadihantesaṃ pakuppeyyaṃ upetaṃ gahaṇāya maṃ paṭibalo bhave tesaṃ yāva rajjampi mānusaṃ. [9] Api cāhaṃ sīlarakkhāya sīlapāramipūriyā na karomi citte aññathattaṃ pakkhipantaṃ mamāḷake. [10] Yadi te maṃ tattha koṭṭeyyuṃ pharasūhi tomarehi ca neva tesaṃ pakuppeyyaṃ sīlakhaṇḍabhayā mamā"ti. 1- #[7] Tattha pākatikanti sabhāvasiddhaṃ. Sarīrānugatanti sarīrameva anugataṃ kāyabalaṃ, na upāyakusalatāsaṅkhātañāṇānugatanti adhippāyo. Ajja nāgasahassānanti ajjakāle @Footnote: 1 khu.cariyā.33/9,10/601

--------------------------------------------------------------------------------------------- page136.

Anekesaṃ hatthisahassānaṃ samuditānaṃ. Balena samasādisanti tesaṃ sarīrabalena samasamameva hutvā sadisaṃ, na upamāmattena. Maṅgalahatthikule hi tadā bodhisatto uppannoti. #[8] Yadihantesaṃ pakuppeyyanti maṃ gahaṇāya upagatānaṃ tesaṃ ahaṃ yadi kujjheyyaṃ, tesaṃ jīvitamaddane paṭibalo bhaveyyaṃ. Na kevalaṃ tesaññeva, atha kho yāva rajjampi mānusanti yato rajjato tesaṃ āgatānaṃ manussānaṃ sabbampi rajjaṃ pothetvā cuṇṇavicuṇṇaṃ kareyyaṃ. #[9] Api cāhaṃ sīlarakkhāyāti evaṃ samatthopi ca ahaṃ attani patiṭṭhitāya sīlarakkhāya sīlaguttiyā gutto bandho viya. Na karomi citte aññathattanti tassa sīlassa aññathattabhūtaṃ tesaṃ sattānaṃ pothanādividhiṃ mayhaṃ citte na karomi, tattha cittampi na uppādemi. Pakkhipantaṃ mamāḷaketi ālānatthambhe pakkhipantaṃ, "disvāpī"ti vacanaseso. Kasmāti ce, sīlapāramipūriyā īdisesu ṭhānesu sīlaṃ akhaṇḍantassa 1- me na cirasseva sīlapāramiṃ paripūressatīti sīlapāramiparipūraṇatthaṃ tassa aññathattaṃ citte na karomīti yojanā. #[10] "yadi te man"ti gāthāyapi sīlarakkhāya daḷhaṃ katvā sīlassa adhiṭṭhitabhāvameva dasseti. Tattha koṭṭeyyunti bhindeyyuṃ. Sīlakhaṇḍabhayā mamāti mama sīlassa khaṇḍanabhayena. Evaṃ pana cintetvā bodhisatte niccale ṭhite. Hatthācariyo padumasaraṃ otaritvā tassa lakkhaṇasampattiṃ disvā "ehi puttā"ti rajatadāmasadisāya soṇḍāya gahetvā sattame divase bārāṇasiṃ pāpuṇi. So antarāmagge vattamānova rañño sāsanaṃ pesesi. Rājā nagaraṃ alaṅkārāpesi. Hatthācariyo bodhisattaṃ katagandhaparibhaṇḍaṃ alaṅkatapaṭiyattaṃ hatthisālaṃ @Footnote: 1 cha.Ma. akhaṇḍentassa

--------------------------------------------------------------------------------------------- page137.

Nānaggarasabhojanaṃ ādāya gantvā bodhisattassa dāpesi. So "mātaraṃ vinā gocaraṃ na gaṇhissāmī"ti piṇḍaṃ na gaṇhi. Yācitopi aggahetvā:- "sā nūnasā kapaṇikā andhā apariṇāyikā khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃ patī"ti 1- āha. Taṃ sutvā rājā:- "kā nu te sā mahānāga andhā apariṇāyikā khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃ patī"ti 1- pucchitvā:- "mātā me sā mahārāja andhā apariṇāyikā khāṇuṃ pādena ghaṭṭeti giriṃ caṇḍoraṇaṃ patī"ti 1- vutte "ajja sattamo divaso, mātā me gocaraṃ na labhitthā"ti vadato imassa gocaraṃ agaṇhantassa. Tasmā:- "muñcathetaṃ mahānāgaṃ yoyaṃ bharati mātaraṃ sametu mātarā nāgo saha sabbehi ñātibhī"ti 1- vatvā muñcāpesi:- "mutto ca bandhanā nāgo muttamādāya kuñjaro muhuttaṃ assāsayitvā agamā yena pabbato"ti. Tattha kapaṇikāti varākā. 2- Khāṇuṃ pādena ghaṭṭetīti andhatāya puttaviyogadukkhena ca paridevamānā tattha tattha rukkhakaliṅgare pādena ghaṭṭeti. Caṇḍoraṇaṃ patīti caṇḍoraṇapabbatābhimukhiṃ, tasmiṃ pabbatapāde paribbhamamānāti attho. Agamā yena pabbatoti so @Footnote: 1 khu.jā. 27/4-7/237-38 2 Ma. anāthā

--------------------------------------------------------------------------------------------- page138.

Hatthināgo bandhanā mutto thokaṃ vissamitvā rañño dasarājadhammagāthāhi dhammaṃ desetvā "appamatto hohi mahārājā"ti ovādaṃ datvā mahājanena gandhamālādīhi pūjiyamāno nagarā nikkhamitvā tadaheva mātarā samāgantvā sabbaṃ pavattiṃ ācikkhi. Sā tuṭṭhamānasā:- "ciraṃ jīvatu so rājā kāsīnaṃ raṭṭhavaḍḍhano yo me puttaṃ pamocesi sadā vuḍḍhāpacāyikan"ti 1- rañño anumodanaṃ akāsi. Rājā bodhisattassa guṇesu 2- pasīditvā naḷiniyā avidūre gāmaṃ māpetvā bodhisattassa mātu cassa nibaddhaṃ vattaṃ paṭṭhapesi. Aparabhāge bodhisatto mātari matāya tassā sarīraparihāraṃ katvā kuraṇḍakaassamapadaṃ nāma gato. Tasmiṃ pana ṭhāne himavantato otaritvā pañcasatā isayo vasiṃsu. Taṃ vattaṃ tesaṃ datvā rājā bodhisattassa samānarūpaṃ silāpaṭimaṃ kāretvā mahāsakkāraṃ pavattesi. Jambudīpavāsino anusaṃvaccharaṃ sannipatitvā hatthimahaṃ nāma kariṃsu. Tadā rājā ānando ahosi, hatthinī mahāmāyā, vanacarako devadatto, mātuposakahatthināgo lokanātho. Idhāpi dānapāramiādayo yathārahaṃ niddhāretabbā. Sīlapāramī pana atisayavatīti sā eva desanaṃ āruḷhā. Tathā tiracchānayoniyaṃ uppannopi brahmapubbadevapubbā- cariyaāhuneyyādibhāvena sabbaññubuddhenapi pasatthabhāvānurūpaṃ mātuyā garucittaṃ upaṭṭhapetvā "mātā nāmesā puttassa bahūpakārā, tasmā mātupaṭṭhānaṃ nāma paṇḍitena paññattan"ti manasikatvā anekesaṃ hatthisahassānaṃ issarādhipati mahānubhāvo yūthapati hutvā tehi anuvattiyamāno ekakavihāre antarāyaṃ agaṇetvā yūthaṃ pahāya ekako hutvā upakārikhettaṃ pūjessāmīti mātuposanaṃ, maggamūḷhapurisaṃ disvā anukampāya taṃ gahetvā manussagocarasampāpanaṃ, tena ca katāparādhasahanaṃ, hatthācariyappamukhānaṃ attānaṃ @Footnote: 1 khu.jā. 27/12/138 2 cha.Ma. guṇe

--------------------------------------------------------------------------------------------- page139.

Bandhituṃ āgatapurisānaṃ samatthopi samāno santāsanamattenapi 1- tesaṃ pīḷanā bhavissati, mayhañca sīlassa khaṇḍādibhāvoti tathā akatvā sudantena opavayho viya sukheneva gahaṇūpagamanaṃ, mātaraṃ vinā na kiñci ajjhoharissāmīti sattāhampi anāhāratā, imināpāhaṃ bandhāpitoti cittaṃ anuppādetvā rājānaṃ mettāya pharaṇaṃ, tassa ca nānānayehi dhammadesanāti evamādayo idha mahāpurisassa guṇānubhāvā vibhāvetabbā 2- tena vuttaṃ:- "evaṃ acchariyā ete abbhutā ca mahesino .pe. Pagevānukiriyā tesaṃ dhammassa anudhammato"ti mātuposakacariyāvaṇṇanā niṭṭhitā. -----------------


             The Pali Atthakatha in Roman Book 52 page 133-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=2909&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=2909&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=219              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8952              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11694              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]