ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       2.  Bhūridattacariyāvaṇṇanā
        [11] "punāparaṃ yadā homi       bhūridatto mahiddhiko
             virūpakkhena mahāraññā      devalokamagacchahan"ti. 3-
     #[11]  Dutiye bhūridattoti bhūrisamadatto. Dattoti hi tadā bodhisattassa
mātāpitūhi kataṃ nāmaṃ, yasmā paneso nāgabhavane virūpakkhamahārājabhavane tāvatiṃsabhavane ca
uppanne pañhe sammadeva vinicchināti, ekadivasañca virūpakkhamahārāje nāgaparisāya
saddhiṃ tidasapuraṃ gantvā sakkaṃ parivāretvā nisinne devānamantare pañho samuṭṭhāsi.
Taṃ koci kathetuṃ nāsakkhi. Sakkena pana anuññāto pallaṅkavaragato hutvā mahāsattova
kathesi. Atha naṃ devarājā dibbagandhapupphehi pūjetvā "datta tvaṃ paṭhavisamāya vipulāya
@Footnote: 1 Sī. santāpanamattenāpi  2 Sī. veditabbā  3 khu.cariyā. 33/11/601

--------------------------------------------------------------------------------------------- page140.

Paññāya samannāgato, ito paṭṭhāya bhūridatto nāmā"ti āha. Bhūrīti hi paṭhaviyā nāmaṃ, tasmā bhūrisamatāya bhūte atthe ramatīti ca bhūrisaṅkhātāya mahatiyā paññāya samannāgatattā mahāsatto "bhūridatto"ti paññāyittha. Mahatiyā pana nāgiddhiyā samannāgatattā mahiddhiko cāti. Atīte hi imasmiṃyeva kappe bārāṇasirañño putto pitarā raṭṭhato pabbājito vane vasanto aññatarāya nāgamāṇavikāya saṃvāsaṃ kappesi. Tesaṃ saṃvāsamanvāya dve dārakā jāyiṃsu putto ca dhītā ca. Puttassa "sāgarabrahmadatto"ti nāmaṃ kariṃsu dhītāya "samuddajā"ti. So aparabhāge pitu accayena bārāṇasiṃ gantvā rajjaṃ kāresi. Atha dhataraṭṭho nāma nāgarājā pañcayojanasatike nāgabhavane nāgarajjaṃ kārento taṃ abhūtavādikena cittacūḷena 1- nāma kacchapena "bārāṇasirājā attano dhītaraṃ tuyhaṃ dātukāmo, sā kho pana rājadhītā samuddajā nāma abhirūpā dassanīyā pāsādikā cā"ti kathitaṃ sutvā dhataraṭṭho cattāro nāgamāṇavake pesetvā taṃ dātuṃ anicchantaṃ nāgavibhiṃsikāya bhiṃsāpetvā "dammī"ti vutte mahantaṃ paṇṇākāraṃ 2- pesetvā mahatiyā nāgiddhiyā mahantena parivārena tassa dhītaraṃ nāgabhavanaṃ netvā aggamahesiṭṭhāne ṭhapesi. Sā aparabhāge dhataraṭṭhaṃ paṭicca sudassano datto subhogo ariṭṭhoti cattāro putte paṭilabhi. Tesu datto bodhisatto, so pubbe vuttanayeneva sakkena tuṭṭhacittena "bhūridatto"ti gahitanāmattā "bhūridatto"tveva paññāyittha. Atha nesaṃ pitā yojanasatikaṃ yojanasatikaṃ rajjaṃ bhājetvā adāsi. Mahanto yaso ahosi. Soḷasasoḷasanāgakaññāsahassāni parivārayiṃsu. Pitupi ekayojanasatameva rajjaṃ ahosi. Tayo puttā māse māse mātāpitaro passituṃ āgacchanti, bodhisatto pana anvaddhamāsaṃ āgacchati. So ekadivasaṃ virūpakkhamahārājena saddhiṃ sakkassa upaṭṭhānaṃ gato vejayantapāsādaṃ sudhammadevasabhaṃ pāricchattakakoviḷāraṃ paṇḍukambalasilāsanaṃ devaccharāparivāraṃ atimanoharaṃ @Footnote: 1 Sī. cittasūlena 2 Sī.,Ma. sakkāraṃ

--------------------------------------------------------------------------------------------- page141.

Sakkassa sampattiṃ disvā "ettakamattampi nāgattabhāve ṭhitassa dullabhaṃ, kuto sammāsambodhī"ti nāgattabhāvaṃ jigucchitvā "nāgabhavanaṃ gantvā uposathavāsaṃ vasitvā sīlameva paggaṇhissāmi. Taṃ bodhiparipācanaṃ hoti, imasmiṃ devaloke uppattikāraṇaṃ bhavissatī"ti cintetvā nāgabhavanaṃ gantvā mātāpitaro āha "ammatātā ahaṃ uposathakammaṃ karissāmī"ti. Tehi "idheva uposathaṃ upavasāhi, bahigatānaṃ nāgānaṃ mahantaṃ bhayan"ti vutte ekavāraṃ tathā katvā nāgakaññāhi upadduto punavāre mātāpitūnaṃ anārocetvā attano bhariyaṃ āmantetvā "bhadde ahaṃ manussalokaṃ gantvā yamunātīre mahānigrodharukkho atthi, tassa avidūre vammikamatthake bhoge ābhujitvā caturaṅgasamannāgataṃ uposathaṃ adhiṭṭhāya nipajjitvā uposathakammaṃ karissāmī"ti nāgabhavanato nikkhamitvā tathā karoti. Tena vuttaṃ:- "virūpakkhena mahāraññā devalokamagacchahan"tiādi. [12] Tattha passiṃ tvāhaṃ 1- deve ekantaṃ sukhasamappite taṃ saggaṃ gamanatthāya sīlabbataṃ samādiyiṃ. [13] Sarīrakiccaṃ katvāna bhutvā yāpanamattakaṃ caturo aṅge adhiṭṭhāya semi vammikamuddhani. [14] Chaviyā cammena maṃsena nhārūhi aṭṭhikehi vā yassa etena karaṇīyaṃ dinnaṃyeva harātu so"ti. 2- Tattha virūpakkhena mahāraññāti virūpakkhena nāma nāgādhipatimahārājena. Devalokanti tāvatiṃsadevalokaṃ. Agacchahanti agacchiṃ, upasaṅkamiṃ ahaṃ. #[12] Tatthāti tasmiṃ devaloke. Passiṃ tvāhanti adakkhiṃ ahaṃ, tusaddo nipātamatto. Ekantaṃ sukhasamappiteti ekantaṃ accantameva sukhena samaṅgībhūte. Vuttañhetaṃ bhagavatā @Footnote: 1 pāḷi. passitvāhaṃ 2 khu.cariyā. 33/12-4/601

--------------------------------------------------------------------------------------------- page142.

"santi bhikkhave cha phassāyatanikā nāma saggā. Yāvañcidaṃ bhikkhave na sukaraṃ akkhānena pāpuṇituṃ yāva sukhā saggā"ti 1- ca. Taṃsaggagamanatthāyāti tasmiṃ saggasmiṃ uppattivasena gamanatthāya. Sīlabbatanti sīlasaṅkhātaṃ vataṃ. Atha vā sīlabbatanti uposathasīlañceva "mama cammaṃ cammatthikā harantū"tiādinā attano sarīrāvayavapariccāgasamādiyanasaṅkhātaṃ vatañca. #[13] Sarīrakiccanti mukhadhovanādisarīrapaṭijagganaṃ. Bhutvā yāpanamattakanti indriyāni nibbisevanāni kātuṃ sarīraṭṭhitimattakaṃ āhāraṃ āharitvā. Caturo aṅgeti cattāri aṅgāni. Adhiṭṭhāyāti adhiṭṭhahitvā. Semīti sayāmi. #[14] Chaviyātiādi tesaṃ catunnaṃ aṅgānaṃ dassanaṃ. Tattha ca chavicammānaṃ vissajjanaṃ ekaṃ aṅgaṃ, sesāni ekekameva, maṃsaggahaṇeneva cettha rudhirampi saṅgahitanti daṭṭhabbaṃ. Etenāti etehi. Harātu soti yassa etehi chaviādīhi karaṇīyaṃ atthi, tassa mayā dinnamevetaṃ, sabbaṃ so haratūti attano attabhāve anapekkhapavāraṇaṃ pavāreti. Evaṃ mahāsattassa iminā niyāmeneva anvaddhamāsaṃ uposathakammaṃ karontassa dīgho addhā vītivatto. Evaṃ gacchante kāle ekadivasaṃ aññataro nesādabrāhmaṇo somadattena nāma attano puttena saha taṃ ṭhānaṃ patvā aruṇuggamanasamaye nāgakaññāhi parivāriyamānaṃ 2- mahāsattaṃ disvā tassa santikaṃ agamāsi. Tāvadeva nāgakaññāyo paṭhaviyaṃ nimujjitvā nāgabhavanameva gatā. Brāhmaṇo mahāsattaṃ pucchi "ko nu kho tvaṃ mārisa devo vā yakkho vā nāgo vā"ti. Bodhisatto "yathābhūtaṃ attānaṃ āvikatvā sacāyaṃ ito gaccheyya, idha me vāsaṃ mahājanassa pākaṭaṃ kareyya, tena me uposathavāsassa antarāyopisiyā, yannūnāhaṃ ito imaṃ nāgabhavanaṃ netvā mahatiyā sampattiyā yojeyyaṃ, evāyaṃ tattheva abhiramissati, tena me uposathakammaṃ addhaniyaṃ siyā"ti. Atha naṃ āha "brāhmaṇa mahantaṃ te yasaṃ dassāmi, ramaṇīyaṃ nāgabhavanaṃ, ehi tattha gacchāmā"ti. "sāmi @Footnote: 1 Ma.u. 14/155/223 2 Sī. paricāriyamānaṃ

--------------------------------------------------------------------------------------------- page143.

Putto me atthi, tasmiṃ āgacchante āgamissāmī"ti. "gaccha brāhmaṇa puttaṃ ānehī"ti brāhmaṇo gantvā puttassa tamatthaṃ ārocetvā taṃ ānesi. Mahāsatto te ubhopi ādāya attano ānubhāvena nāgabhavanaṃ ānesi. Tesaṃ tattha dibbo attabhāvo pātubhavi. Atha tesaṃ mahāsatto dibbasampattiṃ datvā cattāri cattāri nāgakaññāsatāni adāsi. Te mahatiṃ sampattiṃ anubhaviṃsu. Bodhisattopi appamatto uposathakammaṃ karoti, anvaddhamāsaṃ mātāpitūnaṃ upaṭṭhānaṃ gantvā dhammakathaṃ kathetvā tato ca brāhmaṇassa santikaṃ gantvā ārogyaṃ pucchitvā "yena te attho, taṃ vadeyyāsī"ti āpucchitvā "anukkaṇṭhamāno abhiramā"ti vatvā somadattenapi saddhiṃ paṭisanthāraṃ katvā attano nivesanaṃ gacchati. Brāhmaṇo ekasaṃvaccharaṃ 1- tattha vasitvā mandapuññatāya ukkaṇṭhitvā anicchamānampi puttaṃ gahetvā bodhisattaṃ āpucchitvā tena diyyamānaṃ bahuṃ dhanaṃ sabbakāmadadaṃ maṇiratanampi alakkhikatāya aggahetvā "manussalokaṃ gantvā pabbajissāmī"ti āha. Mahāsatto nāgamāṇavake āṇāpetvā taṃ saputtakaṃ manussalokaṃ pāpesi. Te ubhopi dibbābharaṇāni dibbavatthāni ca omuñcitvā nhāyituṃ ekaṃ pokkharaṇiṃ otariṃsu, tasmiṃ khaṇe tāni antaradhāyitvā nāgabhavanameva agamaṃsu, atha paṭhamanivatthakāsāvapilotikāva sarīre paṭimuñci, dhanusarasattiyo gahetvā araññaṃ gantvā mige vadhitvā purimaniyāmeneva jīvikaṃ kappesuṃ. Tena ca samayena aññataro tāpaso supaṇṇarājato laddhaṃ ālambāyanamantaṃ 2- tassa anucchavikāni osadhāni mantūpacārañca attānaṃ upaṭṭhahantassa aññatarassa brāhmaṇassa adāsi. So "laddho me jīvikūpāyo"ti katipāhaṃ vasitvā tāpasaṃ āpucchitvā pakkamanto anupubbena yamunātīraṃ patvā taṃ mantaṃ sajjhāyanto mahāmaggena gacchati. Tadā bodhisattassa bhavanato tassa paricārikā nāgamāṇavikā taṃ sabbakāmadadaṃ maṇiratanaṃ @Footnote: 1 cha.Ma. saṃvaccharaṃ 2 cha.Ma. ālampāyanamantaṃ

--------------------------------------------------------------------------------------------- page144.

Ādāya yamunātīre vālukārāsimatthake ṭhapetvā tassobhāsena rattiyaṃ kīḷitvā aruṇuggamane tassa brāhmaṇassa mantasaddaṃ sutvā "supaṇṇo"ti saññāya bhayatajjitā maṇiratanaṃ aggahetvā paṭhaviyaṃ nimujjitvā nāgabhavanaṃ agamaṃsu. Brāhmaṇo taṃ maṇiratanaṃ ādāya pāyāsi. Tasmiṃ khaṇe so nesādabrāhmaṇo puttena saddhiṃ migavadhāya araññaṃ gacchanto tassa hatthe taṃ maṇiratanaṃ disvā "idaṃ bhūridattassa sabbakāmadadaṃ maṇiratanan"ti sañjānitvā taṃ gaṇhitukāmo tena saddhiṃ allāpasallāpaṃ 1- katvā mantavādibhāvaṃ jānitvā evamāha "sace me tvaṃ imaṃ maṇiratanaṃ dassasi, evāhaṃ te mahānubhāvaṃ nāgaṃ dassessāmi, yaṃ tvaṃ gahetvā gāmanigamarājadhāniyo caranto bahudhanaṃ lacchasī"ti. "tena hi dassetvā gaṇhāhī"ti vutte taṃ ādāya bodhisattaṃ uposathakaraṇaṭṭhāne vammikamatthake bhoge ābhujitvā nipannaṃ avidūre ṭhito hatthaṃ pasāretvā dassesi. Mahāsatto taṃ nesādaṃ disvā "ayaṃ uposathassa me antarāyaṃ kareyyāti nāgabhavanaṃ netvā mahāsampattiyaṃ patiṭṭhāpitopi na icchi. Tato apakkamitvā sayaṃ gantukāmo mayā diyyamānampi maṇiratanaṃ gaṇhituṃ na icchi. Idāni pana ahituṇḍikaṃ gahetvā āgacchati. Sacāhaṃ imassa mittadubbhino kujjheyyaṃ, sīlaṃ me khaṇḍaṃ bhavissati. Mayā kho pana paṭhamaṃyeva caturaṅgasamannāgato uposatho adhiṭṭhito, so yathādhiṭṭhitova hotu. Alampāyano maṃ chindatu vā mā vā, nevassa kujjhissāmī"ti cintetvā akkhīni nimmīletvā adhiṭṭhānapāramiṃ purecārikaṃ katvā bhogantare sīsaṃ pakkhipitvā niccalova hutvā nipajji. Nesādabrāhmaṇopi "bho alampāyana imaṃ nāgaṃ gaṇha, maṇiṃ me dehī"ti āha. Alampāyano nāgaṃ disvā tuṭṭho maṇiṃ kismiñci agaṇetvā "gaṇha brāhmaṇā"ti hatthe khipi. So tassa hatthato bhassitvā paṭhaviyaṃ patitamattova paṭhaviṃ pavisitvā nāgabhavanameva gato. Nesādabrāhmaṇo maṇiratanato bhūridattena saddhiṃ mittabhāvato ca parihāyitvā nippaccayova pakkanto. @Footnote: 1 cha.Ma. ālāpasallāpaṃ

--------------------------------------------------------------------------------------------- page145.

#[15] Alampāyanopi mahānubhāvehi osadhehi attano sarīraṃ makkhetvā thokaṃ khāditvā kheḷaṃ attano kāyasmiṃ paribhāvetvā dibbamantaṃ jappanto bodhisattaṃ upasaṅkamitvā naṅguṭṭhe gahetvā ākaḍḍhitvā sīse daḷhaṃ gaṇhanto mukhamassa vivaritvā osadhaṃ khāditvā mukhe sahakheḷaṃ osiñci. Sucijātiko mahāsatto sīlabhedabhayena akujjhitvā akkhīni na ummīlesi. Atha naṃ osadhamantabalena naṅguṭṭhe gahetvā heṭṭhā sīsaṃ katvā sañcāletvā gahitagocaraṃ chaḍḍāpetvā bhūmiyaṃ dīghaso nipajjāpetvā masūrakaṃ maddanto viya hatthehi parimaddi. Aṭṭhīni cuṇṇiyamānāni viya ahesuṃ. Puna naṅguṭṭhe gahetvā dussaṃ pothento viya pothesi. Mahāsatto evarūpaṃ dukkhaṃ anubhontopi neva kujjhittha, aññadatthu attano sīlameva āvajjesi. Iti so mahāsattaṃ dubbalaṃ katvā vallīhi peḷaṃ sajjetvā mahāsattaṃ tattha pakkhipi. Sarīraṃ panassa mahantaṃ tattha na pavisati. Atha naṃ paṇhiyā koṭṭento pavesetvā peḷaṃ ādāya ekaṃ gāmaṃ gāmamajjhe otāretvā "nāgassa naccaṃ daṭṭhukāmā āgacchantū"ti saddamakāsi. Sakalagāmavāsino sannipatiṃsu. Tasmiṃ khaṇe alampāyano "nikkhama mahānāgā"ti āha. Mahāsatto cintesi "ajja mayā parisaṃ tosentena kīḷituṃ vaṭṭati, evaṃ alampāyano bahudhanaṃ labhitvā tuṭṭho maṃ vissajjessati, yaṃ yaṃ esa maṃ kāreti, taṃ taṃ karissāmī"ti. Atha naṃ so peḷato nikkhamantaṃ "mahā hohī"ti āha, so mahā ahosi. "khuddako vaṭṭo viphaṇo ekaphaṇo dviphaṇo yāva sahassaphaṇo ucco nīco dissamānakāyo adissamānakāyo dissamānaupaḍḍhakāyo nīlo pīto lohito odāto mañjiṭṭho hohi, dhūmaṃ vissajjehi, jālasikhaṃ udakañca vissajjehī"ti vutte, tena vuttaṃ taṃ taṃ ākāraṃ nimminitvā naccaṃ dassesi. Taṃ disvā manussā acchariyabbhutacittajātā bahūni hiraññasuvaṇṇavatthālaṅkārādīni akaṃsu. Iti tasmiṃ gāme satasahassamattaṃ labhi. So kiñcāpi mahāsattaṃ gaṇhanto "sahassaṃ labhitvā taṃ vissajjessāmī"ti āha. Taṃ pana dhanaṃ labhitvā "gāmakepi tāva mayā ettakaṃ dhanaṃ laddhaṃ, nagare kira bahudhanaṃ labhissāmī"ti dhanalobhena na muñci.

--------------------------------------------------------------------------------------------- page146.

So tasmiṃ gāme kuṭumbaṃ saṇṭhapetvā ratanamayaṃ peḷaṃ kāretvā tattha mahāsattaṃ pakkhipitvā sukhayānakaṃ āruyha mahantena parivārena gāmanigamarājadhānīsu taṃ kīḷāpetvā bārāṇasiṃ pāpuṇi, nāgarājassa madhulājaṃ deti, abaddhasattuñca deti. So gocaraṃ na gaṇhi avissajjanabhayena. Gocaraṃ agaṇhantampi ca naṃ cattāro nagaradvāre ādiṃ katvā tattha tattha māsamattaṃ kīḷāpesi. Tena vuttaṃ:- [15] "saṃsito akataññunā alampāyano 1- mamaggahi peḷāya pakkhipitvāna kīḷeti maṃ tahiṃ tahiṃ. [16] Peḷāya pakkhipantepi maṃ maddantepi pāṇinā alampāne na kuppāmi sīlakhaṇḍabhayā mama. [17] Sakajīvitapariccāgo tiṇatopi lahuko mama 2- sīlavītikkamo mayhaṃ paṭhavīuppatanaṃ 3- viya. [18] Nirantaraṃ jātisataṃ cajeyyaṃ mama jīvitaṃ neva sīlaṃ pabhindeyyaṃ catuddīpāna 4- hetupi. [19] Api cāhaṃ sīlarakkhāya sīlapāramipūriyā na karomi citte aññathattaṃ pakkhipantampi peḷake"ti. #[15] Tattha saṃsitoti eso nāgo amukassa nigrodharukkhassa samīpe vammikamatthake sayitoti evaṃ ṭhānaṃ dassetvā kathito. Akataññunāti attanā kataṃ upakāraṃ ajānantena mittadubbhinā nesādabrāhmaṇenāti adhippāyo. Alampāyanoti alampāyanavijjāparijappanena "alampāyano"ti evaṃladdhanāmo ahituṇḍikabrāhmaṇo. Mamaggahīti maṃ @Footnote: 1 pāḷi. ālambāno 2 pāḷi. mayi 3 pāḷi. ubbattanā 4 catunnaṃ dīpān(syā)

--------------------------------------------------------------------------------------------- page147.

Aggahesi. Kīḷeti maṃ tahiṃ tahinti tattha tattha gāmanigamajanapadarājadhānīsu attano jīvikatthaṃ maṃ kīḷāpeti. #[17] Tiṇatopi lahuko mamāti attano jīvitapariccāgo tiṇasalākapariccāgatopi lahuko hutvā mama upaṭṭhātīti attho. Paṭhavīuppatanaṃ viyāti sīlavītikkamo pana catunahutādhikadviyojanasatasahassabahalāya mahāpaṭhaviyā parivattanaṃ viya tatopi taṃ bhāriyataraṃ hutvā mayhaṃ upaṭṭhātīti dasseti. #[18] Nirantaraṃ jātisatanti mama jātīnaṃ anekasatampi anekasatāsupi jātīsu nirantarameva sīlassa avītikkamanahetu mama jīvitaṃ cajeyyaṃ cajituṃ sakkomi. Neva sīlaṃ pabhindeyyanti sīlaṃ pana samādinnaṃ ekampi neva bhindeyyaṃ na vināseyyaṃ. Catuddīpāna hetupīti cakkavattirajjasiriyāpi kāraṇāti dasseti. #[19] Idāni yadatthaṃ attano jīvitampi pariccajitvā tadā sīlameva rakkhitaṃ, tāya ca sīlarakkhāya tathā anatthakārakesu nesādaalampāyanabrāhmaṇesu cittassa aññathattaṃ na kataṃ, taṃ dassetuṃ "api cā"ti osānagāthamāha. Taṃ heṭṭhā vuttatthameva. Evaṃ pana mahāsatte ahituṇḍikahatthagate 2- tassa mātā dussupinaṃ disvā pattañca tattha apassantī lokādibhūtā ahosi. Athassā jeṭṭhaputto sudassano taṃ pavattiṃ sutvā subhogaṃ "himavantaṃ gantvā pañcasu mahānadīsu sattasu ca mahāsaresu bhūridattaṃ upadhāretvā ehī"ti pahiṇi. Kāṇāriṭṭhaṃ "devalokaṃ gantvā sace devatāhi dhammaṃ sotukāmāhi bhūridatto tattha nīto, tato naṃ ānehī"ti pahiṇi. Sayampana "manussaloke gavesissāmī"ti tāpasavesena nāgabhavanato nikkhami. Accimukhī 3- nāmassa vemātikā bhaginī bodhisatte adhimattasinehā taṃ anubandhi. Taṃ maṇḍūkacchāpiṃ katvā jaṭantare pakkhipitvā mahāsattassa uposathakaraṇaṭṭhānaṃ ādiṃ katvā sabbattha gavesanto anukkamena bārāṇasiṃ @Footnote: 1 cha.Ma. hetūti 2 Sī. ahiguṇḍika... 3 Ma. ajamukhī

--------------------------------------------------------------------------------------------- page148.

Patvā rājadvāraṃ agamāsi. Tadā alampāyano rājaṅgaṇe mahājanassa majjhe rañño bhūridattassa kīḷaṃ dassetuṃ peḷaṃ vivaritvā "ehi mahānāgā"ti saññamadāsi. Mahāsatto sīsaṃ nīharitvā olokento jeṭṭhabhātikaṃ disvā peḷato nikkhamma tadabhimukho pāyāsi. Mahājano bhīto paṭikkami. So gantvā taṃ abhivādetvā nivattitvā peḷameva pāvisi. Alampāyano "iminā ayaṃ tāpaso daṭṭho"ti saññāya "mā bhāyi, mā bhāyī"ti āha. Sudassano "ayaṃ nāgo mayhaṃ kiṃ karissati mayā sadiso ahituṇḍiko nāma natthī"ti tena vādappaṭivādaṃ samuṭṭhāpetvā "tvaṃ imaṃ nāgaṃ gahetvā gajjasi, ahaṃ taṃ imāya maṇḍūkacchāpiyā icchanto nāsayissāmī"ti bhaginiṃ pakkosāpetvā 1- hatthaṃ pasāresi. Sā tassa saddaṃ sutvā jaṭantare nipannā tikkhattuṃ maṇḍūkavassitaṃ vassitvā nikkhamitvā aṃsakūṭe nisīditvā uppatitvā tassa hatthatale tīṇi visabindūni pātetvā puna tassa jaṭantarameva pāvisi. Sudassano visabinduṃ dassetvā "idaṃ binduṃ sace paṭhaviyaṃ pātessati, osadhitiṇavanappatayo sabbe nassissanti. Sace ākāse khipissati, satta vassāni devo na vassissati. Sace udake pātessati, yāvatā tattha udakajātā pāṇā sabbe mareyyun"ti vatvā rājānaṃ saddahāpetuṃ tayo āvāṭe khaṇāpetvā ekaṃ nānābhesajjānaṃ pūresi, dutiyaṃ gomayassa, tatiyaṃ dibbosadhānañceva pūretvā majjhe āvāṭe visabinduṃ pakkhipi. Taṃkhaṇaññeva dhūmāyitvā jālā uṭṭhahi. Sā gantvā gomayaāvāṭaṃ gaṇhi. Tatopi jālā uṭṭhāya dibbosadhapuṇṇaṃ gahetvā dibbosadhāni jhāpetvā nibbāyi. Alampāyanaṃ tattha āvāṭassa avidūre ṭhitaṃ usumā pharitvā sarīracchaviṃ uppāṭetvā gatā. Setakuṭṭhī ahosi. So bhayatajjito "nāgarājānaṃ vissajjemī"ti tikkhattuṃ vācaṃ nicchāresi. Taṃ sutvā bodhisatto ratanapeḷāya nikkhamitvā sabbālaṅkārapaṭimaṇḍitaṃ attabhāvaṃ māpetvā devalīḷāya ṭhito. Sudassano ca accimukhī ca tatheva aṭṭhaṃsu. @Footnote: 1 cha.Ma. pakkositvā

--------------------------------------------------------------------------------------------- page149.

Tato sudassano attano bhāgineyyabhāvaṃ rañño ārocesi. Taṃ sutvā rājā te āliṅgitvā sīle cumbitvā antepuraṃ netvā mahantaṃ sakkārasammānaṃ katvā bhūridattena saddhiṃ paṭisanthāraṃ karonto "tāta evaṃ mahānubhāvaṃ taṃ alampāyano kathaṃ gaṇhī"ti pucchi. So sabbaṃ vitthārena kathetvā "mahārāja raññā nāma iminā niyāmena rajjaṃ kāretuṃ vaṭṭatī"ti mātulassa dhammaṃ desesi. Atha sudassano "mātula mama mātā bhūridattaṃ apassantī kilamati, na sakkā amhehi idha papañcaṃ kātun"ti mātulaṃ āpucchitvā bhūridattaaccimukhīhi saddhiṃ nāgabhavanameva gato. Atha tattha mahāpuriso gilānaseyyāya nipanno gilānapucchanatthaṃ āgatāya mahatiyā nāgaparisāya vede ca yaññe ca brāhmaṇe ca sambhāvetvā kāṇāriṭṭhe kathente taṃ vādaṃ bhinditvā nānānayehi dhammaṃ desetvā sīlasampadāya diṭṭhisampadāya ca patiṭṭhāpetvā yāvajīvaṃ sīlāni rakkhitvā uposathakammaṃ katvā āyupariyosāne saggapuraṃ pūresi. Tadā mātāpitaro mahārājakulāni ahesuṃ, nesādabrāhmaṇodevadatto, somadatto ānando, accimukhī uppalavaṇṇā, sudassano sāriputto, subhoto mahāmoggallāno, kāṇāriṭṭho sunakkhatto, bhūridatto lokanātho. Tassa idhāpi sesapāramiyo heṭṭhā vuttanayeneva niddhāretabbā. Idhāpi yojanasatike attano nāgabhavanaṭṭhāne soḷasahi nāgakaññāsahassehi cittarūpaṃ viya paricāriyamāno devalokasampattisadise nāgalokissariye ṭhitopi issariyamadaṃ akatvā anvaddhamāsaṃ mātāpituupaṭṭhānaṃ, kule jeṭṭhāpacāyanaṃ, sakalāya nāgaparisāya cātumahārājikaparisāya tāvatiṃsaparisāya ca samuṭṭhitapañhānaṃ taṃtaṃparisamajjhe kumudanālakalāpaṃ viya sunisitasatthena attano paññāsatthena tāvadeva pacchinditvā tesaṃ cittānukūladhammadesanā vuttappakāraṃ, bhogasampattiṃ pahāya attano sarīrajīvitanirapekkhaṃ caturaṅgasamannāgataṃ uposathādhiṭṭhānaṃ, tattha ca paṭiññāya visaṃvādanabhayena ahituṇḍikahatthagamanaṃ, tasmiṃ ca mukhe visamissakheḷapātanaṃ

--------------------------------------------------------------------------------------------- page150.

Naṅguṭṭhe gahetvā āviñchanaṃ kaḍḍhanaṃ bhūmiyaṃ ghaṃsanaṃ maddanaṃ pothananti evamādiṃ nāmappakāravippakāraṃ karontepi evarūpaṃ mahādukkhaṃ anubhavatopi 1- kujjhitvā olokanamattena taṃ chārikaṃ kātuṃ samatthassāpi sīlapāramiṃ āvajjitvā sīlakhaṇḍanabhayena īsakampi cittassa vikārābhāvo, dhanaṃ labhāpemīti vā tassa cittānuvattanaṃ, subhogena punānītassa akataññuno mittadubbhissa nesādabrāhmaṇassa sīlaṃ anadhiṭṭhahitvāpi akujjhanaṃ, kāṇāriṭṭhena kathitaṃ micchāvādaṃ bhinditvā anekapariyāyena dhammaṃ bhāsitvā nāgaparisāya sīlesu sammādiṭṭhiyaṃ ca patiṭṭhāpananti evamādayo bodhisattassa guṇānubhāvā vibhāvetabbā. Tenetaṃ vuccati:- "evaṃ acchariyā hete .pe. Dhammassa anudhammato"ti. Bhūridattacariyāvaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 52 page 139-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=220              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8973              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11718              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]