ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

page169.

6. Rurumigarājacariyāvaṇṇanā [48] Punāparaṃ yadā homi sutattakanakasannibho migarājā ruru nāma paramasīlasamāhitoti. #[48] Chaṭṭhe sutattakanakasannibhoti yathā suṭṭhu apagatasabbakāḷako hoti, evaṃ aggimhi pakkhipitvā sutattakanakasannibho. Migarājā ruru nāmāti jātisiddhena nāmena ruru nāma migarājā, jātito ruru, migānañca rājāti attho. Paramasīlasamāhitoti uttamasīlasamāhito, visuddhasīlo ceva samāhitacitto ca, visuddhasīle vā sammā āhitacittoti evamettha attho veditabbo. Tadā bodhisatto rurumigayoniyaṃ nibbatti, tassa sarīracchavi suṭṭhu tāpetvā majjitakañcanapaṭṭavaṇṇo ahosi hatthapādā sākhārasaparikammakatā viya naṅguṭṭhaṃ camarīnaṅguṭṭhaṃ viya siṅgāni rajatadāmavaṇṇāni akkhīni sumajjitamaṇiguḷikā viya mukhaṃ odahitvā 1- ṭhapitarattakambalageṇḍukā viya. So janasaṃsaggaṃ pahāya vivekavāsaṃ vasitukāmo parivāraṃ chaḍḍetvā ekakova gaṅgānivattane ramaṇīye sālamissake supupphitapavane vasati. Tena vuttaṃ:- [49] "ramme padese ramaṇīye vivitte amanussake tattha vāsaṃ upagañchiṃ gaṅgākūle manorame"ti. #[49] Tattha ramme padeseti muttātalasadisavālukācuṇṇapaṇḍarehi bhūmibhāgehi siniddhaharitatiṇasañcaritehi vanatthalehi maṇikkhandhanimmalasalilehi jalāsayehi ca samannāgatattā yebhuyyena ca indagopakavaṇṇāya rattāya sukhasamphassāya tiṇajātiyā sañchannattā ramme araññappadese. Ramaṇīyeti pupphaphalapallavālaṅkatavipulasākhāvinaddhehi @Footnote: 1 Sī. olambetvā

--------------------------------------------------------------------------------------------- page170.

Vanagahanehi upasobhitattā tattha paviṭṭhassa janassa ratijananaṭṭhena ramaṇīye. Vuttampi cetaṃ rurumigarājajātake:- "etasmiṃ vanasaṇḍasmiṃ ambā sālā ca pupphitā indagopakasañchannā ettheso tiṭṭhate migo"ti. 1- Vivitteti janavāsavirahena suññe. Amanussaketi sañcaraṇamanussānampi tattha abhāvena manussarahite. Manorameti yathāvuttaguṇasampattiyā visesato pavivekakāmānaṃ mano rametīti manorame. [50] Atha uparigaṅgāyāti ettha athāti adhikāre nipāto, tena mayi tattha tathā vasante idaṃ adhikārantaraṃ uppannanti dīpeti. Uparigaṅgāyāti gaṅgāya nadiyā uparisote. Dhanikehi paripīḷitoti iṇaṃ gahetvā taṃ dātuṃ asakkonto iṇāyikehi bodhiyamāno. Eko kira bārāṇasiseṭṭhi 2- attano puttaṃ "ayaṃ sippaṃ uggaṇhanto kilamissatī"ti kiñci sippaṃ na uggaṇhāpesi. Gītavāditanaccakhādanabhojanato uddhaṃ na kiñci aññāsi. Taṃ vayappattaṃ patirūpena dārena saṃyojetvā manaṃ niyyātetvā mātāpitaro kālamakaṃsu. So tesaṃ accayena itthidhuttasurādhuttādiparivuto nānābyasanamukhehi sabbaṃ dhanaṃ viddhaṃsetvā tattha tattha iṇaṃ ādāya tampi dātuṃ asakkonto dhanikehi codiyamāno "kiṃ mayhaṃ jīvitena, tenevamhi attabhāvena añño viya jāto, maraṇaṃ me seyyo"ti cintetvā iṇāyike āha "tumhākaṃ iṇapaṇṇāni gahetvā āgacchatha, gaṅgātīre me nihitaṃ kulasantakaṃ dhanaṃ atthi, taṃ vo dassāmī"ti. Te tena saddhiṃ agamaṃsu. So "idha dhanaṃ, ettha dhanan"ti nidhiṭṭhānaṃ ācikkhanto viya "evaṃ me iṇamokkho bhavissatī"ti palāyitvā gaṅgāyaṃ pati. So caṇḍasotena vuyhanto kāruññaravaṃ ravi. Tena vuttaṃ:- @Footnote: 1 khu.jā. 27/119/285 2 Ma. bārāṇasīseṭṭhibrāhmaṇo

--------------------------------------------------------------------------------------------- page171.

#[50] "atha upari gaṅgāya dhanikehi paripīḷito puriso gaṅgāya patati jīvāmi vā marāmi vā. [51] Rattindivaṃ so gaṅgāya vuyhamāno mahodake ravanto karuṇaṃ ravaṃ majjhe gaṅgāya gacchatī"ti. Tattha jīvāmi vā marāmi vāti imasmiṃ gaṅgāsote patito jīvāmi vā marāmi vā, jīvitaṃ vā me ettha hotu maraṇaṃ vā, ubhayathāpi iṇāyikapīḷā na hotīti adhippāyo. #[51] Majjhe gaṅgāya gacchatīti so puriso rattindivaṃ gaṅgāya vuyhamāno jīvitapemassa 1- vijjamānattā maraṇaṃ appamatto maraṇabhayatajjito hutvā karuṇaṃ ravaṃ ravanto gaṅgāya majjhe mahodakena gacchati. [52] Atha mahāpuriso aḍḍharattasamaye tassa taṃ karuṇaṃ paridevantassa paridevitasaddaṃ sutvā "manussasaddo sūyati, mā mayi idha dharante maratu, jīvitamassa dassāmī"ti cintetvā sayanagumbā vuṭṭhāya nadītīraṃ gantvā "ambho purisa mā bhāyi, jīvitaṃ te dassāmī"ti vatvā assāsetvā sotaṃ chindanto gantvā taṃ piṭṭhiyaṃ āropetvā tīraṃ pāpetvā attano vasanaṭṭhānaṃ netvā parissamaṃ vinodetvā phalāphalāni datvā dvīhatīhaccayena taṃ āha "ambho purisa ahaṃ taṃ bārāṇasigāmimaggaṃ pāpessāmi, tvaṃ `asukaṭṭhāne nāma kañcanamigo vasatī'ti mā kassaci ārocehī"ti. So "sādhu sāmī"ti sampaṭicchi. Mahāsatto taṃ attano piṭṭhiṃ āropetvā bārāṇasimagge otāretvā nivatti. Tena vuttaṃ:- #[52] tassāhaṃ saddaṃ sutvāna karuṇaṃ paridevato gaṅgāya tīre ṭhatvāna apucchiṃ kosi tvaṃ naro. @Footnote: 1 Sī.,Ma. jīvitagavesassa

--------------------------------------------------------------------------------------------- page172.

[53] So me puṭṭho byākāsi attano karaṇaṃ tadā dhanikehi bhīto tasito pakkhantohaṃ mahānadiṃ. [54] Tassa katvāna kāruññaṃ cajitvā mama jīvitaṃ pavisitvā nīhariṃ tassa andhakāramhi rattiyā. [55] Assatthakālamaññāya tassāhaṃ idamabraviṃ ekaṃ taṃ varaṃ yācāmi mā maṃ kassaci pāvadā"ti. Tattha kosi tvaṃ naroti tvaṃ ko manusso asi, kuto idha vuyhamāno āgatosīti attho. #[53] Attano karaṇanti attano kiriyaṃ. Dhanikehi bhītoti iṇāyikehi ubbiggo. Tasitoti utrasto. #[54] Tassa katvāna kāruññaṃ, cajitvā mama jīvitanti kāruññaṃ katvā mahākaruṇāya samussāhito mama jīvitaṃ tassa purisassa pariccajitvā. Pavisitvā nīhariṃ tassāti nadiṃ pavisitvā sotaṃ chindanto ujukameva gantvā mama piṭṭhiṃ āropetvā tato taṃ nīhariṃ. Tassāti upayogatthe sāmivacanaṃ. "tatthā"tipi pāḷi, tattha nadiyanti attho. Andhakāramhi rattiyāti rattiyā andhakārasamaye, kāḷapakkharattiyanti attho. #[55] Assatthakālamaññāyāti parissamaṃ apanetvā phalāphalāni datvā dvīhatīhaccayena kilamathassa vigatakālaṃ jānitvā. Ekaṃ taṃ varaṃ yācāmīti ahaṃ taṃ ekaṃ varaṃ yācāmi, mayhaṃ ekaṃ varaṃ dehīti attho. Kiṃ taṃ varanti ce? āha:- mā maṃ kassaci pāvadāti "asukaṭṭhāne suvaṇṇamigo vasatī"ti kassaci rañño vā rājamahāmattassa vā maṃ mā pāvada. Atha tasmiṃ purise bārāṇasiṃ paviṭṭhadivaseyeva so rājā "ahaṃ deva suvaṇṇavaṇṇaṃ migaṃ mayhaṃ dhammaṃ desentaṃ supinena addasaṃ. Ahaṃ hi saccasupinā, addhā so vijjati, tasmā kañcanamigassa dhammaṃ sotukāmā labhissāmi ce jīvissāmi, no ce me jīvitaṃ natthī"ti

--------------------------------------------------------------------------------------------- page173.

Aggamahesiyā vutto taṃ assāsetvā "sace manussaloke atthi, labhissasī"ti vatvā brāhmaṇe pakkosāpetvā "suvaṇṇamigā nāma hontī"ti pucchitvā "āma deva hontī"ti sutvā sahassatthavikaṃ suvaṇṇacaṅkoṭake ṭhapetvā taṃ hatthikkhandhaṃ āropetvā nagare bheriṃ carāpesi "yo suvaṇṇamigaṃ ācikkhissati, tassa hatthinā saddhiṃ imaṃ dassāmī"ti. Tato uttarimpi dātukāmo hutvā:- "tassa gāmavaraṃ dammi nāriyo ca alaṅkatā yo 1- metaṃ migamakkhāti migānaṃ migamuttaman"ti 2- gāmaṃ suvaṇṇapaṭṭe likhāpetvā sakalanagare vācāpesi. Atha so seṭṭhiputto taṃ gāthaṃ sutvā rājapurisānaṃ santikaṃ gantvā "rañño evarūpaṃ migaṃ ācikkhissāmi, maṃ rājānaṃ dassethā"ti āha. Rājapurisā taṃ rañño santikaṃ netvā tamatthaṃ ārocesuṃ. Rājā "saccaṃ bho addasā"ti pucchi. So "saccaṃ deva mayā saddhiṃ āgacchatu, ahaṃ taṃ dassessāmī"ti āha. Rājā tameva purisaṃ maggadesakaṃ katvā mahantena parivārena taṃ ṭhānaṃ gantvā tena mittadubbhinā purisena dassitaṃ padesaṃ āvudhahatthe purise samantatova parivāretvā "ukkuṭṭhiṃ karothā"ti vatvā sayaṃ katipayehi janehi saddhiṃ ekamante aṭṭhāsi. Sopi puriso avidūre aṭṭhāsi. Mahāsatto saddaṃ sutvā "mahato balakāyassa saddo, addhā tamhā me purisā bhayena uppannena bhavitabban"ti ñatvā uṭṭhāya sakalaparisaṃ oloketvā "rañño ṭhitaṭṭhāneyeva me sotthi bhavissatī"ti rājābhimukho pāyāsi. Rājā taṃ āgacchantaṃ disvā "nāgabalo avattharanto āgaccheyyā"ti saraṃ sannayhitvā "imaṃ migaṃ santāsetvā sace palāyati, vijjhitvā dubbalaṃ katvā gaṇhissāmī"ti bodhisattābhimukho ahosi. Mahāsatto:- "āgamehi mahārāja mā maṃ vijjhi rathesabha ko nu me idamakkhāsi ettheso tiṭṭhate migo"ti 3- @Footnote: 1 Sī.,Ma.,ka. ko 2 khu.jā. 27/117/284 3 khu.jā. 27/121/285

--------------------------------------------------------------------------------------------- page174.

Gāthaṃ abhāsi. Rājā tassa madhurakathāya bajjhitvā saraṃ paṭisaṃharitvā gāravena aṭṭhāsi. Mahāsattopi rājānaṃ upasaṅkamitvā madhurapaṭisanthāraṃ akāsi. Mahājanopi sabbāvudhāni apanetvā āgantvā rājānaṃ parivāresi. Tena vuttaṃ:- [56] "nagaraṃ gantvāna ācikkhi pucchito dhanahetuko rājānaṃ so gahetvāna upagañchi mamantikan"ti. Tassattho:- yo mittadubbhī pāpapuriso jīvitaṃ pariccajitvā tathā mayā pāṇasaṃsayato mocito bārāṇasinagaraṃ gantvā attanā laddhabbadhananimittaṃ rañño maṃ ācikkhi, ācikkhitvā so rañño gāhāpetuṃ maggadesako hutvā rājānaṃ gahetvā mama santikamupāgamīti. Mahāsatto suvaṇṇakiṅkiṇikaṃ cālento viya madhurassarena rājānaṃ puna pucchi "ko nu te idamakkhāsi, ettheso tiṭṭhate migo"ti. Tasmiṃ khaṇe so pāpapuriso thokaṃ paṭikkamitvā sotapathe aṭṭhāsi. Rājā "iminā me tvaṃ dassito"ti taṃ purisaṃ niddisi. Tato bodhisatto:- "saccaṃ kireva māhaṃsu narā ekacciyā idha kaṭṭhaṃ niplavitaṃ seyyo na tvevekacciyo naro"ti 1- gāthamāha. Taṃ sutvā rājā saṃvegajāto:- "kiṃ nu ruru garahasi migānaṃ kiṃ pakkhīnaṃ kiṃ pana mānusānaṃ bhayaṃ hi maṃ vindatinapparūpaṃ sutvāna taṃ mānusiṃ bhāsamānan"ti 1- gāthamāha. Tato mahāpuriso "mahārāja na migaṃ na pakkhiṃ garahāmi, manussaṃ pana garahāmī"ti dassento:- @Footnote: 1 khu.jā. 27/123-4/285

--------------------------------------------------------------------------------------------- page175.

"yamuddhariṃ vāhane vuyhamānaṃ mahodake salile sīghasote tatonidānaṃ bhayamāgataṃ mama dukkho have rāja asabbhisaṅgamo"ti 1- āha. Tattha niplavitanti uddharitaṃ. Ekacciyoti ekacco mittadubbhī pāpapuriso udake patantopi 2- uttārito natveva seyyo. Kaṭṭhaṃ hi nānappakārena upakārāya saṃvattati, mittadubbhī pana vināsāya, tasmā tato kaṭṭhameva varataranti. Migānanti rurumigarāja migānaṃ kiṃ aññataraṃ garahasi, udāhu pakkhīnaṃ manussānanti pucchati. Bhayaṃ hi maṃ vindatinapparūpanti mahantaṃ bhayaṃ maṃ paṭilabhati, attano santakaṃ viya karotīti attho. Vāhaneti patitapatite vahituṃ samatthe gaṅgāvahe. Mahodake salileti mahodakībhūte salile. Ubhayenāpi gaṅgāvahassa bahūdakataṃ dasseti. Tatonidānanti mahārāja yo mayhaṃ tayā dassito puriso, eso mayā gaṅgāya 3- vuyhamāno aḍḍharattasamaye karuṇaṃ paridevanto tato uttārito, tatonidānaṃ idaṃ mayhaṃ bhayamāgataṃ, asappurisehi samāgamo nāma dukkhoti. Taṃ sutvā rājā tassa kujjhitvā "evaṃ bahūpakārassa nāma guṇaṃ na jānāti, dukkhaṃ uppādeti, vijjhitvā naṃ jīvitakkhayaṃ pāpessāmī"ti saraṃ sannayhi. Tena vuttaṃ:- [57] "yāvatā karaṇaṃ sabbaṃ rañño ārocitaṃ mayā rājā sutvāna vacanaṃ usuṃ tassa pakappayi idheva ghātayissāmi mittadubbhiṃ anariyan"ti. #[57] Tattha yāvatā karaṇanti yaṃ tassa mayā kataṃ upakārakaraṇaṃ, taṃ sabbaṃ. Pakappayīti sannayhi. Mittadubbhinti attano mittesu upakārīsu dubbhanasīlaṃ. @Footnote: 1 khu.jā. 27/125/285 2 Sī.,Ma. marantopi 3 Sī. gaṅgāvahe

--------------------------------------------------------------------------------------------- page176.

Tato mahāsatto "esa bālo maṃ nissāya mā nassī"ti cintetvā "mahārāja vadho nāmesa bālassa vā paṇḍitassa vā na sādhūhi pasaṃsito, aññadatthu garahito eva, tasmā mā imaṃ ghātehi, ayaṃ yathāruci gacchatu, yañceva tassa `dassāmī'ti tayā paṭiññātaṃ, tampi ahāpetvāva dehī"ti āha. "ahañca te yaṃ icchitaṃ, taṃ karissāmi, attānaṃ tuyhaṃ dammī"ti āha. Tena vuttaṃ:- [58] "tamahaṃ anurakkhanto nimminiṃ mama attanā tiṭṭhateso mahārāja kāmakāro bhavāmi te"ti. #[58] Tattha nimmininti taṃ mittadubbhiṃ pāpapuggalaṃ anurakkhanto mama attano attabhāvena taṃ parivattesiṃ, attānaṃ rañño niyyātetvā rājahatthato pattaṃ tassa maraṇaṃ nivāresinti attho. Tiṭṭhatesotiādi vinimayākāradassanaṃ. [59] Idāni yadatthaṃ so attavinimayo kato, taṃ dassetuṃ osānagāthamāha. Tassattho:- tadā maṃ nissāya taṃ mittadubbhiṃ purisaṃ tasmiṃ raññe jīvitā voropetukāme ahaṃ attānaṃ rañño pariccajanto mama sīlameva anurakkhiṃ, jīvitaṃ pana nārakkhiṃ. Yaṃ panāhameva attano jīvitanirapekkhaṃ sīlavā āsiṃ, taṃ sammāsambodhiyā eva kāraṇāti. Atha rājā bodhisattena attano jīvitaṃ pariccajitvā tassa purisassa maraṇe nivārente tuṭṭhamānaso "gaccha bho migarājassa anuggahena mama hatthato maraṇā mutto"ti vatvā yathāpaṭiññāya tañcassa dhanaṃ dāpesi. Mahāsattassa yathāruciyāva 1- anujānitvā taṃ nagaraṃ netvā nagarañca bodhisattañca alaṅkārāpetvā deviyā dhammaṃ desāpesi. Mahāsatto deviṃ ādiṃ katvā rañño ca rājaparisāya ca madhurāya manussabhāsāya dhammaṃ desetvā rājānaṃ dasahi rājadhammehi ovaditvā mahājanaṃ anusāsitvā araññaṃ pavisitvā @Footnote: 1 Sī. yathāruciyā varaṃ

--------------------------------------------------------------------------------------------- page177.

Migagaṇaparivuto vāsaṃ kappesi. Rājāpi mahāsattassa ovāde ṭhatvā sabbasattānaṃ abhayaṃ datvā dānādīni puññāni katvā sugatiparāyano ahosi. Tadā seṭṭhiputto devadatto ahosi, rājā ānando, rurumigarājā lokanātho. Tassa idhāpi heṭṭhā vuttanayeneva yathārahaṃ sesapāramiyo niddhāretabbā. Tathā idhāpi pavivekārāmatāya janasaṃsaggaṃ anicchato yūthaṃ pahāya ekakavihāro, aḍḍharattasamaye nadiyā vuyhamānassa karuṇaṃ paridevantassa purisassa aṭṭassaraṃ sutvā sayitaṭṭhānato vuṭṭhāya nadītīraṃ gantvā mahāgaṅgāya mahati udakoghe vattamāne attano jīvitaṃ pariccajitvā otaritvā sotaṃ pacchinditvā taṃ purisaṃ attano piṭṭhiyaṃ āropetvā tīraṃ pāpetvā samassāsetvā phalāphalādīni datvā parissamavinodanaṃ, puna taṃ attano piṭṭhiṃ āropetvā araññato nīharitvā mahāmagge otāraṇaṃ, saraṃ sannayhitvā vijjhissāmīti abhimukhe ṭhitassa rañño nibbhayena hutvā paṭimukhameva gantvā paṭhamataraṃ manussabhāsāya ālapitvā madhurapaṭisanthārakaraṇaṃ, mittadubbhī pāpapurisaṃ hantukāmaṃ rājānaṃ dhammakathaṃ katvā punapi attano jīvitaṃ pariccajitvā maraṇato pamocanaṃ, tassa ca rañño yathāpaṭiññaṃ dhanadāpanaṃ, raññā attano vare dīyamāne tena sabbasattānaṃ abhayadāpanaṃ, rājānañca deviñca pamukhaṃ katvā mahājanassa dhammaṃ desetvā dānādīsu puññesu tesaṃ patiṭṭhāpanaṃ, laddhābhayānaṃ migānaṃ ovādaṃ datvā manussānaṃ sassakhādanato nivāraṇaṃ, paṇṇasaññāya ca tassa yāvajjakālā thāvarakaraṇanti evamādayo mahāsattassa guṇānubhāvā vibhāvetabbāti. Rurumigarājacariyāvaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 52 page 169-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3719&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3719&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9051              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11805              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11805              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]