ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       7.  Mātaṅgacariyāvaṇṇanā
        [60] Punāparaṃ yadā homi       jaṭilo uggatāpano
             mātaṅgo nāma nāmena    sīlavā susamāhitoti.
     #[60]  Sattame jaṭiloti jaṭāvanto, jaṭābandhakesoti attho. Uggatāpanoti
mamacchaṭṭhānaṃ indriyānaṃ tāpanato niggaṇhanato tapasaṅkhātaṃ uggatāpanaṃ etassāti
uggatāpano, ghoratapo paramadhitindriyoti 1- attho. Atha vā nānappakāre
diṭṭhadhammikādibhede anatthe uggiraṇato bahi chaḍḍāpanato ghorabhīmabhayānakaṭṭhena vā
"uggā"ti laddhanāme kilese vīriyātapena santāpanato ugge tāpetīti uggatāpano.
Mātaṅgo nāma nāmenāti nāmena mātaṅgo nāma. Mātaṅgakule nibbattiyā jātiyā
āgataṃ hissa etaṃ nāmaṃ. Sīlavāti sīlasampanno suparisuddhasīlo. Susamāhitoti
upacārappanāsamādhīhi suṭṭhu samāhito, jhānasamāpattilābhīti attho.
      Tadā hi bodhisatto caṇḍālayoniyaṃ nibbattitvā rūpena duddasiko bahinagare
caṇḍālagāme vasati. "mātaṅgapaṇḍito"ti pakāsanāmo. Athekadivasaṃ tasmiṃ nagare nakkhatte
ghosite yebhuyyena nāgarā nakkhattaṃ kīḷanti. Aññatarāpi brāhmaṇamahāsālakaññā
soḷasapaṇṇarasavassuddesikā devakaññā viya rūpena dassanīyā pāsādikā "attano
vibhavānurūpaṃ nakkhattaṃ kīḷissāmī"ti pahūtakhajjabhojjādīni sakaṭesu āropetvā
sabbasetaṃ vaḷavārathamāruyha mahatā parivārena uyyānabhūmiṃ gacchati. Diṭṭhamaṅgalikā nāmesā,
sā kira dussaṇṭhitaṃ rūpaṃ "avamaṅgalan"ti taṃ daṭṭhuṃ na icchati, tenassā
"diṭṭhamaṅgalikā"tveva samaññā udapādi.
      Tadā bodhisatto kālasseva uṭṭhāya paṭapilotikaṃ nivāsetvā jajjaritamukhabhāgaṃ
veṇudaṇḍaṃ gahetvā bhājanahattho nagaraṃ pavisati manusse disvā dūratova tesaṃ dūrīkaraṇatthaṃ
tena veṇudaṇḍena saññaṃ karonto. Atha diṭṭhamaṅgalikā "ussaratha ussarathā"ti ussāraṇaṃ
karontehi attano purisehi nīyamānā nagaradvāramajjhe mātaṅgaṃ disvā "ko eso"ti
āha. "ayye mātaṅgacaṇḍālo"ti ca vutte "īdisaṃ disvā gatānaṃ kuto vuḍḍhī"ti yānaṃ
nivattāpesi. Manussā "yaṃ mayaṃ uyyānaṃ gantvā bahuṃ khajjabhojjādiṃ labheyyāma, tassa
no
@Footnote: 1 Sī. samitindariyoti
Mātaṅgena antarāyo kato"ti kupitā "gaṇhatha caṇḍālan"ti leḍḍūhi paharitvā
visaññībhūtaṃ pātetvā agamaṃsu.
      So na cireneva satiṃ paṭilabhitvā vuṭṭhāya manusse pucchi "kiṃ ayyā dvāraṃ nāma
sabbasādhāraṇaṃ, udāhu brāhmaṇānaṃ eva katan"ti. Sabbesaṃ sādhāraṇanti. "evaṃ
sabbasādhāraṇadvāre ekamantaṃ apakkamantaṃ maṃ diṭṭhamaṅgalikāya manussā imaṃ anayabyasanaṃ
pāpesun"ti rathikāya manussānaṃ ārocetvā "handāhaṃ imissā mānaṃ bhindissāmī"ti
tassā nivesanadvāraṃ gantvā "ahaṃ diṭṭhamaṅgalikaṃ aladdhā na vuṭṭhahissāmī"ti
nipajji. Diṭṭhamaṅgilakāya pitā "gharadvāre mātaṅgo nipanno"ti sutvā "tassa kākaṇikaṃ
detha, telena sarīraṃ makkhetvā gacchatū"ti āha. So "diṭṭhamaṅgalikaṃ aladdhā na
uṭṭhahissāmi"cceva āha. Tato brāhmaṇena "dve kākaṇike detha māsakaṃ pādaṃ kahāpaṇaṃ
dve tīṇi yāva kahāpaṇasataṃ kahāpaṇasahassaṃ dethā"ti vuttepi na sampaṭicchati eva. Evaṃ
tesaṃ mantentānaṃ eva sūriyo atthaṅgato.
      Atha diṭṭhamaṅgalikāya mātā pāsādā oruyha sāṇipākāraṃ parikkhipāpetvā
tassa santikaṃ gantvā "tāta mātaṅga diṭṭhamaṅgalikāya aparādhaṃ khama, dve sahassāni
gaṇhāhi yāva satasahassaṃ gaṇhāhī"ti vuttepi na sampaṭicchi, nipajji eva. Tassevaṃ cha
divase nipajjitvā sattame divase sampatte samantā sāmantagharā paṭivisakagharā ca
manussā uṭṭhahitvā "tumhe mātaṅgaṃ vā uṭṭhāpetha, dārikaṃ vā detha, mā amhe
nāsayitthā"ti āhaṃsu. Tadā kira ayaṃ tasmiṃ dese desadhammo "yassa gharadvāre evaṃ
nipajjitvā caṇḍālo marati, tena gharena saddhiṃ sattasattagharavāsino caṇḍālā hontī"ti.
      Tato diṭṭhamaṅgalikāya mātāpitaro diṭṭhamaṅgalikaṃ paṭapilotikaṃ nivāsāpetvā
caṇḍālānucchavikaṃ parikkhāraṃ datvā paridevamānaṃ eva tassa santikaṃ netvā "handa dāni
dārikaṃ uṭṭhāya gaṇhāhī"ti adaṃsu. Sā passe ṭhatvā "uṭṭhāhī"ti āha. So "ahaṃ
ativiya kilanto, hatthe gahetvā maṃ uṭṭhāpehī"ti āha. Sā tathā akāsi. Mātaṅgo "mayaṃ
Antonagare vasituṃ na labhāma, ehi, bahinagare caṇḍālagāmaṃ gamissāmā"ti taṃ apassāya
attano gehaṃ agamāsi. "tassā piṭṭhiṃ abhiruhitvā"ti jātakabhāṇakā vadanti.
      Evaṃ pana gehaṃ gantvā jātisambhedavītikkamaṃ akatvāva katipāhaṃ gehe vasitvā
balaṃ gahetvā cintesi "ahaṃ imaṃ brāhmaṇamahāsālakaññaṃ mayhaṃ caṇḍālagehe vāsāpesiṃ,
handa dāni taṃ lābhaggayasaggappattaṃ karissāmī"ti. So araññaṃ pavisitvā pabbajitvā
sattāhabbhantareyeva aṭṭhasamāpattiyo pañcābhiññāyo nibbattetvā iddhiyā
caṇḍālagāmadvāre otaritvā gehadvāre ṭhito diṭṭhamaṅgalikaṃ pakkosāpetvā "sāmi
kissa maṃ anāthaṃ katvā pabbajitosī"ti paridevamānaṃ "tvaṃ bhadde mā cintayi, tava
porāṇakayasato idāni mahantataraṃ yasaṃ karissāmi, tvaṃ pana `mahābrahmā me sāmiko, na
mātaṅgo, so brahmalokaṃ gato, ito sattame divase puṇṇamāya candamaṇḍalaṃ bhinditvā
āgamissatī'ti parisāsu vadeyyāsī"ti vatvā himavantameva gato.
      Diṭṭhamaṅgalikāpi bārāṇasiyaṃ mahājanamajjhe tesu tesu ṭhānesu tathā kathesi. Atha
puṇṇamadivase bodhisatto candamaṇḍalassa gaganamajjhe ṭhitakāle brahmattabhāvaṃ
māpetvā candamaṇḍalaṃ bhinditvā dvādasayojanikaṃ bārāṇasiṃ sakalaṃ kāsiraṭṭhañca
ekobhāsaṃ katvā ākāsato otaritvā bārāṇasiyā upari tikkhattuṃ paribbhamitvā
mahājanena gandhamālādīhi pūjiyamāno caṇḍālagāmābhimukho ahosi. Brahmabhattā
sannipatitvā taṃ caṇḍālagāmakaṃ gantvā diṭṭhamaṅgalikāya gehaṃ suddhavatthagandhamālādīhi
devavimānaṃ viya alaṅkariṃsu. Diṭṭhamaṅgalikā ca tadā utunī hoti. Mahāsatto tattha
gantvā diṭṭhamaṅgalikaṃ aṅguṭṭhena nābhiyaṃ parāmasitvā "bhadde gabbho te patiṭṭhito,
tvaṃ puttaṃ vijāyissasi, tvampi puttopi te lābhaggayasaggappattā bhavissatha, tava
sīsadhovanaudakaṃ 1- sakalajambudīpe rājūnaṃ abhisekodakaṃ bhavissati, nhānodakaṃ pana te
amatodakaṃ bhavissati, ye naṃ sīse abhisiñcissanti, 2- te sabbarogehi muccissanti,
kāḷakaṇṇiyā ca parimuccissanti,
@Footnote: 1 pādadhovanaudakaṃ (jātaka-ṭṭha. 4/178 cha.Ma.)  2 cha.Ma. āsiñcissanti
Tava pādapiṭṭhe sīsaṃ ṭhapetvā vandantā sahassaṃ dassanti, kathāsavanaṭṭhāne ṭhatvā
vandantā sataṃ dassanti, cakkhupathe ṭhatvā vandantā ekekaṃ kahāpaṇaṃ datvā
vandissanti, appamattā hohī"ti taṃ ovaditvā gehā nikkhamma mahājanassa
passantasseva candamaṇḍalaṃ pāvisi.
      Brahmabhattā sannipatitvā diṭṭhamaṅgalikaṃ mahantena sakkārena nagaraṃ pavesetvā
mahantena sirisobhaggena tattha vasāpesuṃ. Devavimānasadisañcassā nivesanaṃ kāresuṃ. Tattha
netvā uḷāraṃ lābhasakkāraṃ upanāmesuṃ. Puttalābhādi sabbo bodhisattena vuttasadisova
ahosi. Soḷasasahassā brāhmaṇā diṭṭhamaṅgalikāya puttena saha nibaddhaṃ bhuñjanti,
sahassamattā naṃ parivārenti, anekasahassānaṃ dānaṃ  dīyati. Atha mahāsatto "ayaṃ aṭṭhāne
abhippasanno, handassa dakkhiṇeyye jānāpessāmī"ti bhikkhāya caranto tassā gehaṃ
gantvā tena saddhiṃ sallapitvā agamāsi. Atha kumāro gāthamāha:-
                  "kuto nu āgacchasi dummavāsī
                  otallako paṃsupisācakova
                  saṅkāracoḷaṃ paṭimuñca kaṇṭhe
                  ko re tuvaṃ hosi adakkhiṇeyyo"ti.
      Tena vuttaṃ anācāraṃ asahamānā devatā tassa tesañca soḷasasahassānaṃ
brāhmaṇānaṃ mukhaṃ viparivattesuṃ. Taṃ disvā diṭṭhamaṅgalikā mahāsattaṃ upasaṅkamitvā
tamatthaṃ ārocesi. Bodhisatto "tassa anācāraṃ asahantehi yakkhehi so vippakāro kato,
api ca kho pana imaṃ ucchiṭṭhapiṇḍakaṃ tesaṃ mukhe āsiñcitvā taṃ vippakāraṃ
vūpasamehī"ti āha. Sāpi tathā tvā taṃ vūpasamesi. Atha diṭṭhamaṅgalikā puttaṃ āha "tāta
imasmiṃ loke dakkhiṇeyyā nāma mātaṅgapaṇḍitasadisā bhavanti, na ime brāhmaṇā viya
jātimattena,
@Footnote: 1 khu.jā. 27/1/325
Mantasajjhāyanamattena vā mānatthaddhā"ti vatvā ye tadā sīlādiguṇavisesayuttā
jhānasamāpattilābhino ceva paccekabuddhā ca, tatthevassa pasādaṃ uppādesīti.
      Tadā vettavatīnagare jātimanto nāma eko brāhmaṇo pabbajitvāpi jātiṃ
nissāya mahantaṃ mānamakāsi. Mahāsatto "tassa mānaṃ bhindissāmī"ti taṃ ṭhānaṃ gantvā
tassāsanne uparisote vāsaṃ kappesi. Tena vuttaṃ:-
         [61] "ahañca brāhmaṇo eko  gaṅgākūle vasāmubho
              ahaṃ vasāmi upari         heṭṭhā vasati brāhmaṇo"ti.
      Atha mahāsatto ekadivasaṃ dantakaṭṭhaṃ khāditvā "idaṃ jātimantassa jaṭāsu
laggatū"ti adhiṭṭhāya nadiyaṃ pātesi. Taṃ tassa udakaṃ ācamentassa jaṭāsu aggi, so taṃ
disvā "nassa vasalā"ti vatvā "kutoyaṃ kāḷakaṇṇī āgato, upadhāressāmi nan"ti
uddhaṃsotaṃ gacchanto mahāsattaṃ disvā "kiṃ jātikosī"ti pucchi. Caṇḍālosmīti.
Tayā nadiyaṃ dantakaṭṭhaṃ pātitanti. Āma mayāti. "nassa vasala caṇḍāla kāḷakaṇṇi mā idha
vasi, heṭṭhāsote vasā"ti vatvā heṭṭhāsote vasantenapi pātite dantakaṭṭhe paṭisotaṃ
āgantvā jaṭāsu laggante "nassa vasala, sace idha vasissasi, sattame divase sattadhā te
muddhā phalissatī"ti āha. Tena vuttaṃ:-
         [62] "vicaranto anukūlamhi      uddhaṃ me assamaddasa
              tattha maṃ paribhāsetvā     abhisapi muddhaphālanaṃ.
         [63] Yadihantassa pakuppeyyaṃ     yadi sīlaṃ na gopaye
              oloketvānahaṃ tassa     kareyyaṃ chārikaṃ viyā"ti.
     #[62]  Tattha vicaranto anukūlamhīti ucchiṭṭhadantakaṭṭhe attano jaṭāsu lagge
tassa āgamanagavesanavasena gaṅgāya tīre anuvicaranto. Uddhaṃ me assamaddasāti attano
Vasanaṭṭhānato uparisote mama assamaṃ paṇṇasālaṃ addakkhi. Tattha maṃ paribhāsetvāti mama
assamaṃ āgantvā jātiṃ sutvā tatovapaṭikkamitvā savanūpacāre ṭhatvā "nassa vasala caṇḍāla
kāḷakaṇṇi mā idha vasī"tiādīni vatvā bhayena santajjetvā. Abhisapi muddhaphālananti
"sace jīvitukāmosi, ettova sīghaṃ palāyassū"ti vatvā "sace na pakkamissasi, ito te
sattame divase sattadhā muddhā phalatū"ti me abhisapaṃ adāsi.
      Kiṃ pana tassa abhisapena muddhā phalatīti? na phalati, kuhako pana so, evamayaṃ
Maraṇabhayatajjito sudūraṃ pakkamissatīti saññāya santāsanatthaṃ tathā āha.
     #[63]  Yadihantassa pakuppeyyanti tassa mānatthaddhassa kūṭajaṭilassa ahaṃ yadi
kujjheyyaṃ. Yadi sīlaṃ na gopayeti sīlaṃ yadi na rakkheyyaṃ, idaṃ sīlaṃ nāma
jīvitanirapekkhaṃ sammadeva rakkhitabbanti yadi na cinteyyanti attho. Oloketvānahaṃ
tassa, kareyyaṃ chārikaṃ viyāti sacāhaṃ tadā tassa appatīto abhavissaṃ. Mama cittācāraṃ
ñatvā mayi abhippasannā devatā khaṇeneva taṃ bhasmamuṭṭhiṃ viya viddhaṃseyyanti
adhippāyo. Satthā pana tadā attano appatītabhāve sati devatāhi sādhetabbaṃ tassa anatthaṃ
attanā kattabbaṃ viya katvā desesi "kareyyaṃ chārikaṃ viyā"ti.
      Vitaṇḍavādī panāha "bodhisattova taṃ jaṭilaṃ icchamāno iddhiyā chārikaṃ kareyya,
evañhi sati imissā pāḷiyā attho ujukameva nīto hotī"ti. So evamassa vacanīyo
"tvaṃ iddhiyā parūpaghātaṃ vadasi, iddhi nāmesā adhiṭṭhānā iddhi vikubbanā iddhi
manomayā iddhi ñāṇavipphārā iddhi samādhivipphārā iddhi ariyā iddhi
kammavipākajā iddhi puññavato iddhi vijjāmayā iddhi tattha tattha
sammāpayogappaccayā ijjhanaṭṭhena iddhīti dasavidhā. Tattha "kataraṃ iddhiṃ vadesī"ti?
bhāvanāmayanti. Kiṃ pana bhāvanāmayāya parūpaghātakammaṃ hotīti? āma ekacce ācariyā
"ekavāraṃ hotī"ti vadanti, yathā hi paraṃ paharitukāmena udakabharite ghaṭe khitte paropi
paharīyati, ghatopi bhijjati, evameva kāvanāmayāya iddhiyā ekavāraṃ parūpaghātakammaṃ hoti,
tato paṭṭhāya pana sā nassati.
      Atha so "bhāvanāmayāya iddhiyā neva ekavāraṃ na dvevāraṃ parūpaghātakammaṃ hotī"ti
vatvā pucchitabbo "kiṃ bhāvanāmayā iddhi kusalā akusalā abyākatā sukhāya vedanāya
sampayuttā dukkhāya vedanāya sampayuttā adukkhamasukhāya vedanāya sampayuttā
savitakkasavicārā avitakkavicāramattā avitakkaavicārā kāmāvacarā rūpāvacarā
arūpāvacarā"ti? jānanto "bhāvanāmayā iddhi kusalā abyākatā vā adukkhamasukhavedaniyā
avitakkaavicārā rūpāvacarā"ti 1- vakkhati. So vattabbo "pāṇātipātacetanā kusalādīsu
kataraṃ koṭṭhāsaṃ bhajatī"ti? jānanto vakkhati "pāṇātipātacetanā akusalāva dukkhavedanāva
savitakkasavicārāva kāmāvacarāvā"ti. Evaṃ sante "tava pañho neva kusalattikena sameti,
na vedanāttikena na vitakkattikena na bhūmantarenā"ti pāḷiyā virodhaṃ dassetvā
saññāpetabbo, yadi pana so "puna caparaṃ bhikkhave idhekacco samaṇo vā brāhmaṇo vā
iddhimā cetovasippatto aññissā kucchigataṃ gabbhaṃ pāpakena manasānupekkhitā hoti
`aho vata yaṃ taṃ kucchigataṃ gabbhaṃ na sotthinā abhinikkhameyyā'ti. Evampi bhikkhave
kulumpassa upaghāto hotī"ti saṅgītiṃ anāruḷhaṃ kulumpasuttaṃ udāhareyya,
tassāpi "tvaṃ atthaṃ na jānāsi. Iddhimā cetovasippattoti hi ettha na bhāvanāmayā
iddhi adhippetā, āthabbanikā iddhi adhippetā. Sā hi ettha labbhamānā labbhatīti
bhāvanāmayāya iddhiyā parūpaghāto na sambhavatiyevā"ti saññāpetabbo. No ce saññattiṃ
upeti, kammaṃ katvā uyyojetabbo. Tasmā yathāvuttanayenevettha gāthāya attho
veditabbo.
      Tathā pana tena abhisapito mahāsatto "sacāhaṃ etassa kujjhissāmi, sīlaṃ me
arakkhitaṃ bhavissati, upāyenevassa mānaṃ bhindissāmi, sā cassa rakkhā bhavissatī"ti
sattame divase sūriyuggamanaṃ vāresi. Manussā sūriyassa anuggamanena ubbāḷhā
jātimantatāpasaṃ upasaṅkamitvā "bhante tumhe sūriyassa uggantuṃ na dethā"ti
pucchiṃsu. 2- So "na metaṃ kammaṃ, gaṅgātīre pana eko caṇḍālatāpaso vasati, tassetaṃ
kammaṃ siyā"ti āha. Manussā
@Footnote: 1 cha.Ma. rūpāvacarā cāti  2 Ma. vadiṃsu
Mahāsattaṃ upasaṅkamitvā "bhante tumhe sūriyassa uggantuṃ na dethā"ti pucchiṃsu.
Āmāvusoti. Kiṃ kāraṇāti. Tumhākaṃ kulūpakatāpaso maṃ niraparādhaṃ abhisapi, tasmiṃ
āgantvā khamāpanatthaṃ mama pādesu patite sūriyaṃ vissajjessāmīti. Te gantvā taṃ
ākaḍḍhantā ānetvā mahāsattassa pādamūle nipajjāpetvā khamāpetvā "sūriyaṃ
vissajjetha bhante"ti āhaṃsu. Na sakkā vissajjetuṃ, sacāhaṃ vissajjessāmi, imassa
sattadhā muddhā phalissatīti. Atha bhante kiṃ karomāti. Mahāsatto "mattikāpiṇḍaṃ
āharathā"ti āharāpetvā "imaṃ tāpasassa sīse ṭhapetvā tāpasaṃ otāretvā
udake ṭhapetha. 1- Yadā sūriyo dissati, tadā tāpaso udake nimujjatū"ti vatvā sūriyaṃ
vissajjesi. Sūriyarasmīhi phuṭṭhamatteva mattikāpiṇḍo sattadhā bhijji. Tāpaso udake
nimujji. Tena vuttaṃ:-
         [64] "yaṃ so tadā maṃ abhisapi    kupito duṭṭhamānaso
              tasseva matthake nipati     yogena taṃ pamocayin"ti.
     #[64]  Tattha yaṃ so tadā maṃ abhisapīti so jātimantajaṭilo yaṃ muddhaphālanaṃ
sandhāya tadā maṃ abhisapi, mayhaṃ sapaṃ adāsi. Tasseva matthake nipatīti taṃ mayhaṃ
upari tena icchitaṃ tasseva pana upari nipati nipatanabhāvena aṭṭhāsi. Evañhetaṃ
hoti yathā taṃ appaduṭṭhassa padussato. Vuttañhetaṃ bhagavatā "yo appaduṭṭhassa
narassa dussati .pe. Paṭivātaṃva khitto"ti. 2- Yogena taṃ pamocayinti taṃ tassa
bhāsitaṃ matthakaphālanaṃ upāyena tato pamocesiṃ, taṃ vā jaṭilaṃ tato pamocesiṃ, yena
upāyena taṃ na hoti, tathā akāsinti attho.
      Yaṃ hi tena pāramitāparibhāvanasamiddhāhi nānāsamāpattivihāraparipūritāhi
sīladiṭṭhisampadāhi susaṅkhatasantāne mahākaruṇādhivāse mahāsatte ariyūpavādakammaṃ
abhisapasaṅkhātaṃ pharusavacanaṃ payuttaṃ, taṃ mahāsattassa khettavisesabhāvato tassa ca
ajjhāsayapharusatāya diṭṭhadhammavedanīyaṃ hutvā sace so mahāsattaṃ na khamāpesi, sattame divase
@Footnote: 1 Ma. vāsetha  2 khu.dha. 25/125/39
Vipaccanasabhāvaṃ jātaṃ, khamāpite pana mahāsatte payogasampattipaṭibāhitattā
avipākadhammataṃ āpajji ahosikammabhāvato. Ayañhi ariyūpavādapāpassa diṭṭhadhammavedanīyassa
ca dhammatā. Tattha yaṃ sattame divase bodhisattena sūriyuggamananivāraṇaṃ kataṃ, ayamettha
yogoti adhippeto upāyo, tena hi ubbāḷhā manussā bodhisattassa santike tāpasaṃ
ānetvā khamāpesuṃ, sopi ca mahāsattassa guṇe jānitvā tasmiṃ cittaṃ pasādesīti
veditabbaṃ. Yaṃ panassa matthake mattikāpiṇḍassa ṭhapanaṃ, tassa ca sattadhā phālanaṃ kataṃ,
taṃ manussānaṃ cittānurakkhaṇatthaṃ, aññathā hi ime pabbajitāpi samānā cittassa vase
vattanti, na pana cittaṃ attano vase vattāpentīti mahāsattampi tena sadisaṃ katvā
gaṇheyyuṃ. Tadassa nesaṃ dīgharattaṃ ahitāya dukkhāyāti.
      [65]  Idāni yadatthaṃ tadā tasmiṃ tāpase cittaṃ adūsetvā suparisuddhaṃ sīlameva
rakkhitaṃ, taṃ dassetuṃ "anurakkhiṃ mama sīlan"ti osānagāthamāha. Taṃ heṭṭhā vuttatthameva.
Tadā maṇḍabyo udeno ahosi, 1- mātaṅgo lokanātho.
      Idhāpi sesapāramiyo niddhāretabbā. Tathā nihīnajātikassa sato yathādhippāyaṃ
diṭṭhamaṅgalikāya mānaniggaho, pabbajitvā "diṭṭhamaṅgalikāya avassayo bhavissāmī"ti
uppannacitto araññaṃ gantvā pabbajitvā sattadivasabbhantareyeva yathādhippāyaṃ
jhānābhiññānibbattanaṃ, tato āgantvā diṭṭhamaṅgalikāya lābhaggayasaggappattiyā
upāyasampādanaṃ, maṇḍabyakumārassa mānaniggaho, jātimantatāpasassa mānaniggaho,
tassa ca ajānantasseva bhāvino jīvitantarāyassa apanayanaṃ, mahāparādhassāpi tassa
akujjhitvā attano sīlānurakkhanaṃ, acchariyabbhutapāṭihāriyakaraṇanti evamādayo
mahāsattassa guṇānubhāvā vibhāvetabbā.
                      Mātaṅgacariyāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 52 page 177-186. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=3921              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=3921              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=225              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9076              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11835              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11835              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]