ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                     8.  Dhammadevaputtacariyāvaṇṇanā
         [66] "punāparaṃ tadā homi      mahāpakkho 1- mahiddhiko
              dhammo nāma mahāyakkho    sabbalokānukampako"ti. 2-
     #[66]  Aṭṭhame mahāpakkhoti mahāparivāro. Mahiddhikoti  mahatiyā deviddhiyā
samannāgato. Dhammo nāma mahāyakkhoti nāmena dhammo nāma mahānubhāvo devaputto.
Sabbalokānukampakoti vibhāgaṃ akatvā mahākaruṇāya sabbalokaṃ anuggaṇhanako.
      Mahāsatto hi tadā kāmāvacaradevaloke dhammo nāma devaputto hutvā
nibbatti, so dibbālaṅkārapaṭimaṇḍito dibbarathaṃ abhiruyha accharāgaṇaparivuto
manussesu sāyamāsaṃ bhuñjitvā attano attano gharadvāresu sukhakathāya nisinnesu
puṇṇamuposathadivase gāmanigamarājadhānīsu ākāse ṭhatvā "pāṇātipātādīhi
dasahi akusalakammapathehi viramitvā tividhasucaritadhammaṃ pūretha, matteyyā petteyyā
sāmaññā brahmaññā kule jeṭṭhāpacāyino bhavatha, saggaparāyanā hutvā mahantaṃ
yasaṃ anubhavissathā"ti manusse dasakusalakammapathe samādapento jambudīpaṃ padakkhiṇaṃ
karoti. Tena vuttaṃ:-
         [67] "dasakusalakammapathe        samādapento mahājanaṃ
              carāmi gāmanigamaṃ         samitto saparijjano"ti 3-
      tattha samittoti dhammikehi dhammavādīhi sahāyehi sasahāyo.
      Tena ca samayena adhammo nāmeko devaputto kāmāvacaradevaloke nibbatti,
"so pāṇaṃ hanatha adinnaṃ ādiyathā"tiādinā nayena satte akusalakammapathe
samādapento mahatiyā parisāya parivuto jambudīpaṃ vāmaṃ 4- karoti. Tena vuttaṃ:-
@Footnote: 1 ka. mahesakkho  2 khu.cariyā. 33/18/575-6  3 khu.cariyā. 33/18/575-6  4 Sī.
@padakkhiṇaṃ
         [68] "pāpo kadariyo yakkho    dīpento dasa pāpake
              sopettha mahiyā carati     samitto saparijjano"ti.
     #[68]  Tattha pāpoti pāpadhammehi samannāgato. Kadariyoti thaddhamaccharī. Yakkhoti
devaputto. Dīpento dasa pāpaketi sabbaloke gocaraṃ nāma sattānaṃ upabhogaparibhogāya
jātaṃ, tasmā satte vadhitvā yaṃkiñci katvā ca attā pīṇetabbo, indriyāni
santappetabbānītiādinā nayena pāṇātipātādike dasa lāmakadhamme kattabbe
katvā pakāsento. Sopetthāti sopi adhammo devaputto imasmiṃ jambudīpe. Mahiyāti
bhūmiyā āsanne, manussānaṃ dassanasavanūpacāreti attho.
      [69]  Tattha ye sattā sādhukammikā 1- dhammagaruno, te dhammaṃ devaputtaṃ
tathā āgacchantameva disvā āsanā vuṭṭhāya gandhamālādīhi pūjentā yāva
cakkhupathasamatikkamanā tāva abhitthavanti, pañjalikā namassamānā tiṭṭhanti, tassa vacanaṃ
sutvā appamattā sakkaccaṃ puññāni karonti. Ye pana sattā pāpasamācārā
kurūrakammantā, te adhammassa vacanaṃ sutvā abbhanumodanti, bhiyyoso mattāya pāpāni
samācaranti. Evaṃ te tadā aññamaññassa ujuvipaccanīkavādā ceva ujuvipaccanīkakiriyā
ca hutvā loke vicaranti. Tenāha bhagavā "dhammavādī adhammo ca ubho paccanikā mayan"ti.
      Evaṃ pana gacchante kāle athekadivasaṃ tesaṃ rathā ākāse sammukhā ahesuṃ. Atha
nesaṃ parisā "tumhe kassa, tumhe kassā"ti pucchitvā "mayaṃ dhammassa, mayaṃ
dhammassā"ti vatvā maggā okkamitvā dvidhā jātā, dhammassa pana adhammassa ca rathā
abhimukhā hutvā īsāya īsaṃ āhacca aṭṭhaṃsu. "tava rathaṃ okkamāpetvā mayhaṃ maggaṃ
dehi, tava rathaṃ okkamāpetvā mayhaṃ maggaṃ dehī"ti, aññamaññaṃ maggadāpanatthaṃ vivādaṃ
akaṃsu. Parisā ca nesaṃ āvudhāni abhiharitvā yuddhasajjā ahesuṃ. Yaṃ sandhāya vuttaṃ:-
@Footnote: 1 Ma. dhammikā
              "dhure dhuraṃ ghaṭṭayantā     samimhā paṭipathe ubho.
         [70] Kalaho vattatī bhesmā     kalyāṇapāpakassa ca
              maggā okkamanatthāya     mahāyuddho upaṭṭhito"ti.
      Tattha dhure dhuranti ekassa rathīsāya itarassa rathīsaṃ ghaṭṭayantā. Samimhāti
samāgatā sammukhībhūtā. Puna ubhoti vacanaṃ ubhopi mayaṃ aññamaññassa paccanīkā hutvā
loke vicarantā ekadivasaṃ paṭimukhaṃ āgacchantā dvīsu parisāsu ubhosu passesu maggato
okkantāsu saha rathena mayaṃ ubho eva samāgatāti dassanatthaṃ vuttaṃ. Bhesmāti
bhayajanako. Kalyāṇapāpakassa cāti kalyāṇassa ca pāpakassa ca. Mahāyuddho upaṭṭhitoti
mahāsaṅgāmo paccupaṭṭhito āsi.
      Aññamaññassa hi parisāya ca yujjhitukāmatā jātā. Tattha hi dhammo adhammaṃ āha
"samma tvaṃ adhammo, ahaṃ dhammo, maggo mayhaṃ anucchaviko, tava rathaṃ okkamāpetvā
1- mayhaṃ maggaṃ dehī"ti. Itaro "ahaṃ daḷhayāno balavā asantāsī, tasmā maggaṃ na
demi, yuddhaṃ pana karissāmi, yo yuddhe jinissati, tassa maggo hotū"ti āha.
Tenevāha:-
                  "yasokaro puññakarohamasmiṃ
                  sadātthuto samaṇabrāhmaṇānaṃ
                  maggāraho devamanussapūjito
                  dhammo ahaṃ dehi adhamma maggaṃ. 2-
                  Adhammayānaṃ daḷhamāruhitvā
                  asantasanto balavāhamasmi
                  sa kissa hetumhi tavajja dajjaṃ
                  maggaṃ ahaṃ dhamma adinnapubbaṃ. 2-
@Footnote: 1 Ma. okkāmetvā  2 khu.jā. 27/26-30/240-1
                  Dhammo have pāturahosi pubbe
                  pacchā adhammo udapādi loke
                  jeṭṭho ca seṭṭho ca sanantano ca
                  uyyāhi jeṭṭhassa kaniṭṭha maggā. 1-
                  Na yācanāya napi pātirūpā
                  na arahattā 2- tehaṃ dadeyyaṃ maggaṃ
                  yuddhañca no hotu ubhinnamajja
                  yuddhamhi yo jessati tassa maggo. 1-
                  Sabbā disā anuvisaṭohamasmi
                  mahabbalo amitayaso atulyo
                  guṇehi sabbehi upetarūpo
                  dhammo adhamma tvaṃ kathaṃ vijessasi. 1-
                  Lohena ve haññati jātarūpaṃ
                  na jātarūpena hananti lohaṃ
                  sace adhammo haññati 3- dhammamajja
                  ayo suvaṇṇaṃ viya dassaneyyaṃ. 4-
                  Sace tuvaṃ yuddhabalo adhamma
                  na tuyhaṃ vuḍḍhā ca garū ca atthi
                  maggañca te dammi piyāppiyena
                  vācā duruttānipi te khamāmī"ti. 4-
Imā hi 5- tesaṃ vacanapaṭivacanakathā. 6-
@Footnote: 1 khu.jā. 27/26-30/240-1  2 Sī., i. na arahati, cha.Ma. arahatā  3 cha.Ma. hañchati
@4 khu.jā. 27/31-2/241  5 Ma. imāpi  6 Ma. gāthā
      Tattha yasokaroti dhamme niyojanavasena devamanussānaṃ yasadāyako. Dutiyapadepi
eseva nayo. Sadātthutoti sadā thuto niccappasattho. Sa kissa hetumhi tavajja dajjanti
somhi ahaṃ adhammo adhammayānarathaṃ abhiruḷho abhīto balavā. Kiṃ kāraṇā ajja bho dhamma
kassaci adinnapubbaṃ maggaṃ tuyhaṃ dammi. Pāturahosīti paṭhamakappikakāle imasmiṃ loke
dasakusalakammapathadhammo pubbe pāturahosi, pacchā adhammo. Jeṭṭho cāti pure
nibbattabhāvena ahaṃ jeṭṭho ca seṭṭho ca porāṇako ca, tvaṃ pana kaniṭṭho, tasmā "maggā
uyyāhī"ti vadati.
      Napi pātirūpāti ahaṃ hi bhoto neva yācanāya na patirūpavacanena na maggārahatāya
maggaṃ dadeyyaṃ. Anuvisaṭoti ahaṃ catasso disā catasso anudisāti sabbā disā
attano guṇena patthaṭo paññāto. Lohenāti ayomuṭṭhikena. Haññatīti hanissati. 1-
Yuddhabalo adhammāti sace tvaṃ yuddhabalo asi adhamma. Vuḍḍhā ca garū cāti yadi tuyhaṃ
ime vuḍḍhā ime garū paṇḍitāti evaṃ natthi. Piyāppiyenāti piyena viya appiyena,
appiyenapi dadanto 2- piyena viya te maggaṃ dadāmīti attho.
      Mahāsatto hi tadā cintesi "sacāhaṃ imaṃ pāpapuggalaṃ sabbalokassa ahitāya
paṭipannaṃ evaṃ mayā vilomaggāhaṃ gahetvā ṭhitaṃ accharaṃ paharitvā `anācāra mā
idha  tiṭṭha, sīghaṃ paṭikkama vinassā'ti vadeyyaṃ, so taṅkhaṇaññeva mama dhammatejena
bhusamuṭṭhi viya vikireyya, na kho pana metaṃ patirūpaṃ, svāhaṃ sabbalokaṃ anukampanto
`lokatthacariyaṃ matthakaṃ pāpessāmī'ti paṭipajjāmi, ayaṃ kho pana pāpo āyatiṃ
mahādukkhabhāgī, svāyaṃ mayā visesato anukampitabbo, tasmāssa maggaṃ dassāmi, evaṃ
me sīlaṃ suvisuddhaṃ akhaṇḍitaṃ bhavissatī"ti. Evaṃ pana cintetvā bodhisatte "sace
tuvaṃ yuddhabalo"ti gāthaṃ vatvā thokaṃ maggato okkantamatte eva adhammo rathe ṭhātuṃ
asakkonto avaṃsiro paṭhaviyaṃ patitvā paṭhaviyā vivare dinne gantvā avīcimhi eva
nibbatti. Tena vuttaṃ:-
@Footnote: 1 Ma. harīyati  2 Ma. appiyo santo
         [71] "yadihantassa kuppeyyaṃ     yadi bhinde tapoguṇaṃ
              sahaparijanaṃ tassa          rajabhūtaṃ kareyyahaṃ.
         [72] Apicāhaṃ sīlarakkhāya       nibbāpetvāna mānasaṃ
              saha janenokkamitvā 1-   pathaṃ pāpassadāsahaṃ.
         [73] Saha pathato okkante 2-  katvā cittassa nibbutiṃ
              vivaraṃ adāsi paṭhavī        pāpayakkhassa tāvade"ti. 3-
     #[71]  Tattha yadihantassa kuppeyyanti tassa adhammassa yadi ahaṃ kujjheyyaṃ. Yadi
bhinde tapoguṇanti tenevassa kujjhanena mayhaṃ tapoguṇaṃ sīlasaṃvaraṃ yadi vināseyyaṃ.
Sahaparijanaṃ tassāti sahaparijanaṃ taṃ adhammaṃ. Rajabhūtanti rajamiva bhūtaṃ, rajabhāvaṃ pattaṃ ahaṃ
kareyyaṃ.
     #[72]  Apicāhanti ettha ahanti nipātamattaṃ. Sīlarakkhāyāti sīlarakkhanatthaṃ.
Nibbāpetvānāti paṭikacceva khantimettānuddayassa upaṭṭhāpitattā tasmiṃ adhamme
uppajjanakakodhassa anuppādaneneva dosajapariḷāhavūpasamanena mānasaṃ vūpasametvā.
Saha jane nokkamitvāti mayhaṃ parijanena saddhiṃ maggā okkamitvā tassa pāpassa
adhammassa ahaṃ maggaṃ adāsiṃ.
     #[73]  Saha pathato okkanteti vuttanayena cittassa vūpasamaṃ katvā "maggaṃ te
dammī"ti ca vatvā thokaṃ maggato saha okkamanena. Pāpayakkhassāti adhammadevaputtassa.
Tāvadeti taṅkhaṇaṃ eva mahāpaṭhavī vivaramadāsi. Jātakaṭṭhakathāyaṃ pana "maggañca te dammī"ti
gāthāya kathitakkhaṇeyevāti vuttaṃ.
      Evaṃ tasmiṃ bhūmiyaṃ patite catunahutādhikadviyojanasatasahassabahalā sakalaṃ varāvaraṃ 4-
dhārentīpi mahāpaṭhavī "nāhamimaṃ pāpapurisaṃ dhāremī"ti kathentī viya tena ṭhitaṭṭhāne
dvidhā
@Footnote: 1 pāḷi. janenukkamitvā  2 pāḷi. ukkante  3 khu.cariyā. 33/71-3/608  4 Sī.
@carācaraṃ
Bhijji. Mahāsatto pana tasmiṃ nipatitvā avīcimhi nibbatte rathadhure yathāṭhitova
saparijano mahatā devānubhāvena gamanamaggeneva gantvā attano bhavanaṃ pāvisi.
Tenāha bhagavā:-
                  "khantībalo yuddhabalaṃ vijetvā
                  hantvā adhammaṃ nihanitvā bhūmyā
                  pāyāsi vitto abhiruyha sandanaṃ
                  maggeneva atibalo saccanikkamo"ti. 1-
      Tadā adhammo devadatto ahosi, tassa parisā devadattaparisā, dhammo
lokanātho, tassa parisā buddhaparisā.
      Idhāpi heṭṭhā vuttanayeneva sesapāramiyo yathārahaṃ niddhāretabbā. Tathā idhāpi
dibbehi āyuvaṇṇayasasukhaādhipateyyehi dibbeheva uḷārehi kāmaguṇehi samappitassa
samaṅgībhūtassa anekasahassasaṅkhāhi accharāhi sabbakālaṃ paricāriyamānassa mahati
pamādaṭṭhāne ṭhitassa sato īsakampi pamādaṃ anāpajjitvā "lokatthacariyaṃ matthakaṃ
pāpessāmī"ti māse māse puṇṇamiyaṃ dhammaṃ dīpento saparijano manussapathe vicaritvā
mahākaruṇāya sabbasatte adhammato vivecetvā dhamme niyojanaṃ, adhammena samāgatopi
tena kataṃ anācāraṃ agaṇetvā tattha cittaṃ akopetvā khantimettānuddayameva
paccupaṭṭhapetvā akhaṇḍaṃ suvisuddhañca katvā attano sīlassa rakkhananti evamādayo
mahāsattassa guṇānubhāvā vibhāvetabbāti.
                    Dhammadevaputtacariyāvaṇṇanā niṭṭhitā.
@Footnote: 1 khu.jā. 27/34/242



             The Pali Atthakatha in Roman Book 52 page 187-193. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4134              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4134              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=226              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9090              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11849              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11849              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]