ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                          3.  Yudhañjayavagga
                       1.  yudhañjayacariyāvaṇṇanā
     #[1]  tatiyavaggassa paṭhame amitayasoti aparimitaparivāravibhavo. Rājaputto
yudhañjayoti rammanagare sabbadattassa nāma rañño putto nāmena yudhañjayo nāma.
      Ayaṃ hi bārāṇasī udayajātake 1- surundhananagaraṃ nāma 2- jātā, cūḷasuttasomajātake 3-
sudassanaṃ nāma, soṇanandajātake 4- brahmavaḍḍhanaṃ nāma, khaṇḍahālajātake 5- pupphavatī
nāma, imasmiṃ pana yudhañjayajātake 6- rammanagaraṃ nāma ahosi, evamassa kadāci 7-
nāmaṃ parivattati. Tena vuttaṃ "rājaputtoti rammanagare sabbadattassa nāma rañño
putto"ti. Tassa pana rañño puttasahassaṃ ahosi. Bodhisatto jeṭṭhaputto, tassa rājā
uparajjaṃ adāsi. So heṭṭhā vuttanayeneva divase divase mahādānaṃ pavattesi. Evaṃ
gacchante kāle bodhisatto ekadivasaṃ pātova rathavaraṃ abhiruhitvā mahantena sirivibhavena
uyyānakīḷaṃ gacchanto rukkhaggatiṇaggasākhaggamakkaṭakasuttajālādīsu muttājālākārena
lagge ussāvabindū disvā "samma sārathi kiṃ nāmetan"ti pucchitvā "ete deva
himasamaye patanakaussāvabindū nāmā"ti sutvā divasabhāgaṃ uyyāne kīḷitvā sāyanhakāle
paccāgacchanto te adisvā "samma sārathi kahaṃ te ussāvabindū, na te idāni
passāmī"ti pucchitvā "deva sūriye uggacchante sabbe bhijjitvā vilayaṃ
gacchantī"ti sutvā "yathā ime uppajjitvā bhijjanti, evaṃ imesaṃ sattānaṃ
jīvitasaṅkhārāpi tiṇagge ussāvabindusadisāva, tasmā mayā byādhijarāmaraṇehi
apīḷiteneva mātāpitaro āpucchitvā pabbajituṃ vaṭṭatī"ti ussāvabindumeva ārammaṇaṃ
katvā āditte viya tayo bhave passanto attano gehaṃ āgantvā alaṅkatapaṭiyattāya
vinicchayasālāya nisinnassa pitu santikameva gantvā pitaraṃ vanditvā ekamantaṃ ṭhito
pabbajjaṃ yāci. Tena vuttaṃ:-
@Footnote: 1 khu.jā. 27/37-58/242-45  2 Sī. sududdanagaraṃ nāma  3 khu.jā. 27/195-245/452-61
@4 khu.jā. 28/92-183/48-56  5 pāḷi. candakumāra..., khu.jā. 28/982-1152/229-46
@6 khu.jā. 27/73-83/247-8  7 Ma. kadāci kadāci
       [1] "yadāhaṃ amitayaso         rājaputto yudhañjayo
           ussāvabinduṃ sūriyātape     patitaṃ disvāna saṃvijiṃ.
       [2] Taññevādhipatiṃ katvā       saṃvegamanubrūhayiṃ
           mātāpitū ca vanditvā      pabbajjamanuyācahan"ti.
     #[1]  Tattha sūriyātapeti sūriyātapahetu, sūriyarasmisamphassanimittaṃ.
"sūriyātapenā"tipi pāṭho. Patitaṃ disvānāti vinaṭṭhaṃ passitvā, pubbe
rukkhaggādīsu muttājālādiākārena laggaṃ hutvā dissamānaṃ sūriyarasmisamphassena
vinaṭṭhaṃ paññācakkhunā oloketvā. Saṃvijinti yathā etāni, evaṃ sattānaṃ
jīvitānipi lahuṃ lahuṃ bhijjamānasabhāvānīti aniccatāmanasikāravasena saṃvegamāpajjiṃ.
     #[2] Taññevādhipatiṃ katvā, saṃvegamanubrūhayinti taññeva ussāvabindūnaṃ
aniccataṃ adhipatiṃ mukhaṃ pubbaṅgamaṃ purecārikaṃ katvā tatheva sabbasaṅkhārānaṃ
ittaraṭṭhitikataṃ parittakālataṃ manasikaronto ekavāraṃ uppannaṃ saṃvegaṃ punappunaṃ
uppādanena anuvaḍḍhesiṃ. Pabbajjamanuyācahanti "tiṇagge ussāvabindū viya na
ciraṭṭhitike sattānaṃ jīvite mayā byādhijarāmaraṇehi anabhibhūteneva pabbajitvā yattha
etāni na santi, taṃ amataṃ mahānibbānaṃ gavesitabban"ti  cintetvā mātāpitaro
upasaṅkamitvā vanditvā "pabbajjaṃ me anujānāthā"ti te ahaṃ pabbajjaṃ yāciṃ. Evaṃ
mahāsattena pabbajjāya yācitāya sakalanagare mahantaṃ kolāhalamahosi "uparājā kira yudhañjayo
pabbajitukāmo"ti.
      Tena ca samayena kāsiraṭṭhavāsino rājānaṃ daṭṭhuṃ āgantvā rammake paṭivasanti.
Te sabbepi sannipatiṃsu. Iti sapariso rājā negamā ceva jānapadā ca bodhisattassa
mātā devī ca sabbe ca orodhā mahāsattaṃ "mā kho tvaṃ tāta kumāra pabbajī"ti
nivāresuṃ. Tattha rājā "sace te kāmehi ūnaṃ, ahaṃ te paripūrayāmi, 1- ajjeva rajjaṃ
paṭipajjāhī"ti āha. Tassa mahāsatto:-
@Footnote: 1 Sī. paripūressāmi
           "mā maṃ deva nivārehi 1-  pabbajantaṃ rathesabha
           māhaṃ kāmehi sammatto     jarāya vasamanvagū"ti 2-
attano pabbajjāchandameva vatvā taṃ sutvā saddhiṃ orodhehi mātuyā karuṇaṃ
paridevantiyā:-
           "ussāvova tiṇaggamhi      sūriyuggamanaṃ pati
           evamāyu manussānaṃ        mā maṃ amma nivārayā"ti 3-
attano pabbajjākāraṇaṃ kathetvā nānappakāraṃ tehi yāciyamānopi
abhisaṃvaḍḍhamānasaṃvegattā anosakkitamānaso piyatare mahati ñātiparivaṭṭe uḷāre
rājissariye ca nirapekkhacitto pabbaji. Tena vuttaṃ:-
       [3] "yācanti maṃ pañjalikā      sanegamā saraṭṭhakā
           ajjeva putta paṭipajja      iddhaṃ phītaṃ mahāmahiṃ.
       [4] Sarājake sahorodhe       sanegame saraṭṭhake
           karuṇaṃ paridevante         anapekkho pariccajin"ti.
     #[3-4]  Tattha pañjalikāti paggahitaañjalikā. Sanegamā saraṭṭhakāti negamehi
ceva raṭṭhavāsīhi ca saddhiṃ sabbe rājapurisā "mā kho tvaṃ deva pabbajī"ti maṃ
yācanti, mātāpitaro pana ajjeva putta paṭipajja, gāmanigamarājadhāniabhivuddhiyā
vepullappattiyā ca iddhaṃ vibhavasārasampattiyā sassādinipphattiyā ca phītaṃ imaṃ
mahāmahiṃ anusāsa, chattaṃ ussāpetvā rajjaṃ kārehīti yācanti, evaṃ pana saha
raññāti sarājake, tathā sahorodhe sanegame saraṭṭhake mahājane yathā suṇantānampi
pageva passantānaṃ mahantaṃ kāruññaṃ hoti, evaṃ karuṇaṃ paridevante tattha tattha
anapekkho alaggacitto ahaṃ tadā pabbajinti dasseti.
@Footnote: 1...tāta nivāresi (syā)  2 khu.jā. 27/77/247  3 khu.jā.27 /79/248
     #[5-6]  Idāni yadatthaṃ cakkavattisirisadisaṃ  rajjasiriṃ piyatare ñātibandhave
pahāya siniddhaṃ pariggahaparijanaṃ lokābhimataṃ mahantaṃ yasañca nirapekkho pariccajinti
dassetuṃ dve gāthā abhāsi.
       [5] "kevalaṃ paṭhavīrajjaṃ         ñātiparijanaṃ yasaṃ
           cajamāno na cintesiṃ       bodhiyāyeva kāraṇā.
       [6] Mātā pitā na me dessā  napi me dessaṃ mahāyasaṃ 1-
           sabbaññutaṃ piyaṃ mayhaṃ        tasmā rajjaṃ pariccajin"ti.
      Tattha kevalanti anavasesaṃ itthāgāraṃ samuddapariyantañca paṭhaviṃ pabbajjādhippāyena
cajamāno evaṃ me sammāsambodhi sakkā adhigantunti bodhiyāyeva kāraṇā na kiñci
cintesiṃ, na tattha īsakaṃ laggaṃ 2- janesinti attho. Tasmāti yasmā mātāpitaro
tañca mahāyasaṃ rajjañca me na dessaṃ, piyameva, tato pana sataguṇena sahassaguṇena
satasahassaguṇena sabbaññutaññāṇameva mayhaṃ piyataraṃ, tasmā mātādīhi saddhiṃ rajjaṃ
ahaṃ tadā pariccajinti.
      Tadetaṃ sabbaṃ pariccajitvā pabbajjāya mahāsatte nikkhamante tassa kaniṭṭhabhātā
yudhiṭṭhilakumāro. Nāma pitaraṃ vanditvā pabbajjaṃ anujānāpetvā bodhisattaṃ
anubandhi. Te ubhopi nagarā nikkhamma mahājanaṃ nivattetvā himavantaṃ pavisitvā manorame
ṭhāne assamapadaṃ katvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā
vanamūlaphalādīhi yāvajīvaṃ yāpetvā brahmalokaparāyaṇā ahesuṃ. Tenāha bhagavā:-
           "ubho kumārā pabbajitā    yudhañjayo yudhiṭṭhilo
           pahāya mātāpitaro        saṅgaṃ chetvāna maccuno"ti. 3-
@Footnote: 1 pāḷi. dessā mahāyasā, evamuparipi (syā)  2 Ma. saṅgaṃ  3 khu.jā. 27/83/248
      Tattha saṅgaṃ chetvāna maccunoti maccumārassa sahakārikāraṇabhūtattā santakaṃ
rāgadosamohasaṅgaṃ vikkhambhanavasena chinditvā ubhopi pabbajitāti. Tadā mātāpitaro
mahārājakulāni ahesuṃ, yudhiṭṭhilakumāro ānandatthero, yudhañjayo lokanātho.
      Tassa pabbajjato pubbe pavattitamahādānāni ceva rajjādipariccāgo ca
dānapāramī, kāyavacīsaṃvaro sīlapāramī, pabbajjā ca jhānādhigamo ca nekkhammapāramī,
aniccato manasikāraṃ ādiṃ katvā abhiññādhigamapariyosānā paññā dānādīnaṃ
upakārānupakāradhammapariggaṇhanapaññā ca paññāpāramī, sabbattha tadatthasādhanaṃ
vīriyaṃ vīriyapāramī, ñāṇanti adhivāsanakhanti ca khantipāramī, paṭiññāya avisaṃvādanaṃ
saccapāramī, sabbattha acalasamādānādhiṭṭhānaṃ adhiṭṭhānapāramī, sabbasattesu hitacittatāya
mettābrahmavihāravasena ca mettāpāramī, sattasaṅkhārakatavippakāraupekkhanavasena
upekkhābrahmavihāravasena ca upekkhāpāramīti dasa pāramiyo labbhanti. Visesato
pana nekkhammapāramīti veditabbā. Tathā akitticariyāyaṃ 1- viya idhāpi mahāpurisassa
acchariyaguṇā yathārahaṃ niddhāretabbā. Tena vuccati "evaṃ acchariyā hete, abbhutā
ca mahesino .pe. Dhammassa anudhammato"ti.
                      Yudhañjayacariyāvaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 52 page 211-215. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=4652              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=4652              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=229              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=11921              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=11921              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]