ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       10. Maccharājacariyāvaṇṇanā
       [83] Punāparaṃ yadā homi         maccharājā mahāsare
            uṇhe sūriyasantāpe        sare udaka khīyatha.
       [84] Tato kākā ca gijjhā ca     kaṅkā 1- kulalasenakā
            bhakkhayanti divārattiṃ         macche upanisīdiyāti.
       #[83] Dasame yadā homi, maccharājā mahāsareti atīte macchayoniyaṃ nibbattitvā
kosalaraṭṭhe sāvatthiyaṃ jetavane pokkharaṇiṭṭhāne valligahanaparikkhitte ekasmiṃ mahāsare
macchānaṃ catūhi saṅgahavatthūhi rañjanato yadā ahaṃ rājā homi, macchagaṇaparivuto tattha
paṭivasāmi tadā. Uṇheti uṇhakāle gimhasamaye. Sūriyasantāpeti ādiccasantāpena.
Sare udaka khīyathāti tasmiṃ sare udakaṃ khīyittha chijjittha. Tasmiṃ hi raṭṭhe tadā devo
na vassi, sassāni milāyiṃsu vāpiādīsu udakaṃ parikkhayaṃ pariyādānaṃ agamāsi,
macchakacchapā kalalagahanaṃ pavisiṃsu. Tasmimpi sare macchā kaddamagahanaṃ pavisitvā
tasmiṃ tasmiṃ ṭhāne nilīyiṃsu.
       #[84] Tatoti tato udakaparikkhayato aparabhāge. Kulalasenakāti kulalā ceva
senā ca. Bhakkhayanti divārattiṃ, macche upanisīdiyāti tattha tattha kalalapiṭṭhe
upanisīditvā kalalagahanaṃ pavisitvā nipanne macche kākā vā itare vā 2- divā
ceva rattiñca kaṇayaggasadisehi 3- tuṇḍehi koṭṭetvā koṭṭetvā nīharitvā
vipphandamāne bhakkhayanti.
       [85] Atha mahāsatto macchānaṃ taṃ byasanaṃ disvā mahākaruṇāya samussāhitahadayo
"ṭhapetvā maṃ ime mama ñātake imasmā dukkhā mocetuṃ samattho nāma añño natthi,
kena nu kho ahaṃ upāyena te ito dukkhato moceyyan"ti cintento
@Footnote: 1 i. bakā  2 Ma. kākā divā itare  3 Sī. kaṇḍaggasadisehi
"yannūnāhaṃ pubbakehi mahesīhi āciṇṇasamāciṇṇaṃ mayi ca saṃvijjamānaṃ saccadhammaṃ
nissāya saccakiriyaṃ katvā devaṃ vassāpetvā mama ñātisaṅghassa jīvitadānaṃ dadeyyaṃ,
tena ca sakalassāpi āhārūpajīvino sattalokassa mahāupakāro sampādito mayā"ti
nicchayaṃ katvā devaṃ vassāpetuṃ saccakiriyaṃ akāsi. Tena vuttaṃ:-
      #[85] "evaṃ cintesahaṃ tattha       saha ñātīhi pīḷito
            kena nu kho upāyena       ñātī dukkhā pamocaye.
       [86] Cintayitvāna dhammatthaṃ        saccaṃ addasapassayaṃ
            sacce ṭhatvā pamocesiṃ      ñātīnaṃ taṃ atikkhayaṃ.
       [87] Anussaritvā sataṃ dhammaṃ       paramatthaṃ vicintayaṃ
            akāsiṃ saccakiriyaṃ           yaṃ loke dhuvasassatan"ti.
     Tattha saha ñātīhi pīḷitoti mayhaṃ ñātīhi saddhiṃ tena udakaparikkhayena pīḷito.
Sahāti vā nipātamattaṃ. Mahākāruṇikatāya tena byasanena dukkhitehi ñātīhi
kāraṇabhūtehi pīḷito, ñātisaṅghadukkhadukkhitoti attho.
       #[86] Dhammatthanti dhammabhūtaṃ atthaṃ, dhammato vā anapetaṃ atthaṃ, kiṃ taṃ?
Saccaṃ. Addasapassayanti mayhaṃ ñātīnañca apassayaṃ addasaṃ. Atikkhayanti mahāvināsaṃ.
       #[87] Saddhammanti sataṃ sādhūnaṃ buddhādīnaṃ ekassāpi pāṇino ahiṃsanasaṅkhātaṃ
dhammaṃ anussaritvā. Paramatthaṃ vicintayanti taṃ kho pana paramatthaṃ saccaṃ aviparītasabhāvaṃ
katvā cintayanto. Yaṃ loke dhuvasassatanti yadetaṃ buddhapaccekabuddhasāvakānaṃ
ekassāpi pāṇino ahiṃsanaṃ, taṃ sabbakālaṃ tathabhāvena dhuvaṃ sassataṃ vicintayaṃ saccakiriyaṃ
akāsinti sambandho.
       [88] Idāni taṃ dhammaṃ mahāsatto attani vijjamānaṃ gahetvā saccavacanaṃ
payojetukāmo kāḷavaṇṇaṃ kaddamaṃ dvidhā viyūhitvā 1- añjanarukkhasāraghaṭikavaṇṇa-
mahāsarīro sudhotalohitakamaṇisadisāni akkhīni ummīletvā ākāsaṃ ullokento:-
       #[88] "yato sarāmi attānaṃ       yato pattosmi viññutaṃ
            nābhijānāmi sañcicca        ekapāṇampi hiṃsitan"ti.
Gāthamāha.
     Tattha yato sarāmi attānanti yato paṭṭhāya ahaṃ attabhāvasaṅkhātaṃ
attānaṃ sarāmi anussarāmi. Yato pattosmi viññutanti yato paṭṭhāya tāsu tāsu
itikattabbatāsu viññutaṃ vijānanabhāvaṃ pattosmi, uddhaṃ ārohanavasena ito yāva
mayhaṃ kāyavacīkammānaṃ anussaraṇasamatthatā viññutappatti eva, etthantare
samānajātikānaṃ khādanaṭṭhāne nibbattopi taṇḍulakaṇappamāṇampi macchaṃ mayā na
khāditapubbaṃ, aññampi kañci pāṇaṃ sañcicca hiṃsitaṃ bādhitaṃ nābhijānāmi, pageva
jīvitā voropitaṃ.
       [89] Etena saccavajjenāti "yadetaṃ mayā kassaci pāṇassa ahiṃsanaṃ vuttaṃ,
sace etaṃ saccaṃ tathaṃ aviparītaṃ, etena saccavacanena pajjunno megho abhivassatu,
ñātisaṅghaṃ me dukkhā pamocetū"ti vatvā puna attano paricārikaceṭakaṃ āṇāpento
viya pajjunnaṃ devarājānaṃ ālapanto:-
            "abhitthanaya pajjunna         nidhiṃ kākassa nāsaya
            kākaṃ sokāya randhehi       macche sokā pamocayā"ti
gāthamāha.
@Footnote: 1 Ma. byūhitvā
     Tattha abhitthanaya pajjunnāti pajjunno vuccati megho, ayaṃ pana meghavasena
laddhanāmaṃ vassavalāhakadevarājānaṃ ālapati. Ayaṃ hissa adhippāyo:- devo nāma
anabhitthanayanto vijjulatā anicchārento pavassantopi na sobhati, tasmā tvaṃ
abhitthanayanto vijjulatā nicchārento vassāpehīti. Nidhiṃ kākassa nāsayāti kākā
kalalaṃ pavisitvā ṭhite macche tuṇḍena koṭṭetvā nīharitvā khādanti, tasmā tesaṃ
antokalale macchā "nidhī"ti vuccanti, taṃ kākasaṅghassa nidhiṃ devaṃ vassāpento
udakena paṭicchādetvā nāsehi. Kākaṃ sokāya randhehīti kākasaṅgho imasmiṃ
mahāsare udakena puṇṇe macche alabhamāno socissati, taṃ kākagaṇaṃ tvaṃ imaṃ kaddamaṃ
pūrento sokāya randhehi, sokassatthāya pana vassāpayatha, yathā antonijjhānalakkhaṇaṃ
sokaṃ pāpuṇāti, evaṃ karohīti attho. Macche sokā pamocayāti mama ñātake
sabbeva macche imamhā maraṇasokā pamocehi. "mañca sokā pamocayā"ti 1-
jātake paṭhanti, tattha cakāro sampiṇḍanattho, mañca mama ñātake cāti
sabbeva maraṇasokā pamocehi. Macchānaṃ hi anudakabhāvena paccatthikānaṃ ghāsabhāvaṃ
gacchāmāti mahāmaraṇasoko, mahāsattassa pana tesaṃ anayabyasanaṃ paṭicca karuṇāyato
karuṇāpatirūpamukhena sokasambhavo veditabbo.
     Evaṃ bodhisatto attano paricārikaceṭakaṃ āṇāpento viya pajjunnaṃ ālapitvā
sakale kosalaraṭṭhe mahāvassaṃ vassāpesi. Mahāsattassa hi sīlatejena saccakiriyāya
samakālameva sakkassa paṇḍukambalasilāsanaṃ uṇhākāraṃ dassesi. So "kiṃ nu kho"ti
āvajjento taṃ kāraṇaṃ ñatvā vassavalāhakadevarājānaṃ pakkosāpetvā "tāta
mahāpuriso maccharājā ñātīnaṃ maraṇasokena vassāpanaṃ icchati, sakalaṃ kosalaraṭṭhaṃ
ekameghaṃ katvā vassāpehī"ti āha.
     So "sādhū"ti sampaṭicchitvā ekaṃ valāhakaṃ nivāsetvā ekaṃ pārupitvā
meghagītaṃ gāyanto pācīnalokadhātuabhimukho pakkhandi. 2- Pācīnadisābhāge khalamaṇḍalamattaṃ
@Footnote: 1 khu.jā. 27/75/24  2 Sī. pāyāsi pakkhandi
Ekaṃ meghamaṇḍalaṃ uṭṭhāya satapaṭalaṃ sahassapaṭalaṃ hutvā abhitthanayantaṃ vijjulatā
nicchārentaṃ adhomukhaṭhapitaudakakumbhākārena vissandamānaṃ sakalaṃ kosalaraṭṭhaṃ mahoghena 1-
ajjhotthari. Devo acchinnadhāraṃ vassanto muhutteneva taṃ mahāsaraṃ pūresi. Macchā
maraṇabhayato mucciṃsu. Kākādayo appatiṭṭhā ahesuṃ. Na kevalaṃ macchā eva, manussāpi
vividhasassāni sampādentā catuppadādayopīti sabbepi vassūpajīvino
kāyikacetasikadukkhato mucciṃsu. Tena vuttaṃ:-
       [90] "saha kate saccavare        pajjunno abhigajjiya
            thalaṃ ninnañca pūrento       khaṇena abhivassatha.
       [91] Evarūpaṃ saccavaraṃ           katvā vīriyamuttamaṃ
            vassāpesiṃ mahāmeghaṃ        saccatejabalassito
            saccena me samo natthi      esā me saccapāramī"ti.
       #[90] Tattha khaṇena abhivassathāti adandhāyitvā saccakiriyakhaṇeneva abhivassi.
       #[91] Katvā vīriyamuttamanti deve avassante kiṃ kātabbanti kosajjaṃ
anāpajjitvā ñātatthacariyāsampādanamukhena mahato sattanikāyassa hitasukhanipphādanaṃ
uttamaṃ vīriyaṃ katvā. Saccatejabalassitoti mama saccānubhāvabalasannissito hutvā
tadā mahāmeghaṃ vassāpesiṃ. Yasmā cetadevaṃ, tasmā "saccena me samo natthi, esā
me saccapāramī"ti mahāmaccharājakāle attano saccapāramiyā anaññasādhāraṇabhāvaṃ
dassesi dhammarājā.
     Evaṃ mahāsatto mahākaruṇāya samussāhitahadayo sakalaraṭṭhe mahāvassaṃ
vassāpanavasena mahājanaṃ maraṇadukkhato mocetvā jīvitapariyosāne yathākammaṃ gato.
Tadā pajjunno ānandatthero ahosi, macchagaṇā buddhaparisā, maccharājā lokanātho.
@Footnote: 1 Sī. mahāmeghena
      Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā attano
samānajātikānaṃ khādanaṭṭhāne macchayoniyaṃ nibbattitvā taṇḍulakaṇamattampi macchaṃ
ādiṃ katvā kassacipi pāṇino akhādanaṃ, tiṭṭhatu khādanaṃ ekasattassapi aviheṭhanaṃ,
tathā saccakaraṇena devassa vassāpanaṃ, udake parikkhīṇe kalalagahane nimujjanavasena
attanā anubhavamānaṃ dukkhaṃ vīrabhāvena agaṇetvā ñātisaṅghasseva taṃ dukkhaṃ attano
hadaye katvā asahantassa sabbabhāvena karuṇāyanā, tathā ca paṭipattīti evamādayo
guṇānubhāvā vibhāvetabbāti.
                     Maccharājacariyāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 52 page 275-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6099              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6099              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=238              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9346              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12120              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12120              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]