ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                       10. Maccharajacariyavannana
       [83] Punaparam yada homi         maccharaja mahasare
            unhe suriyasantape        sare udaka khiyatha.
       [84] Tato kaka ca gijjha ca     kanka 1- kulalasenaka
            bhakkhayanti divarattim         macche upanisidiyati.
       #[83] Dasame yada homi, maccharaja mahasareti atite macchayoniyam nibbattitva
kosalaratthe savatthiyam jetavane pokkharanitthane valligahanaparikkhitte ekasmim mahasare
macchanam catuhi sangahavatthuhi ranjanato yada aham raja homi, macchaganaparivuto tattha
pativasami tada. Unheti unhakale gimhasamaye. Suriyasantapeti adiccasantapena.
Sare udaka khiyathati tasmim sare udakam khiyittha chijjittha. Tasmim hi ratthe tada devo
na vassi, sassani milayimsu vapiadisu udakam parikkhayam pariyadanam agamasi,
macchakacchapa kalalagahanam pavisimsu. Tasmimpi sare maccha kaddamagahanam pavisitva
tasmim tasmim thane niliyimsu.
       #[84] Tatoti tato udakaparikkhayato aparabhage. Kulalasenakati kulala ceva
sena ca. Bhakkhayanti divarattim, macche upanisidiyati tattha tattha kalalapitthe
upanisiditva kalalagahanam pavisitva nipanne macche kaka va itare va 2- diva
ceva rattinca kanayaggasadisehi 3- tundehi kottetva kottetva niharitva
vipphandamane bhakkhayanti.
       [85] Atha mahasatto macchanam tam byasanam disva mahakarunaya samussahitahadayo
"thapetva mam ime mama natake imasma dukkha mocetum samattho nama anno natthi,
kena nu kho aham upayena te ito dukkhato moceyyan"ti cintento
@Footnote: 1 i. baka  2 Ma. kaka diva itare  3 Si. kandaggasadisehi
"yannunaham pubbakehi mahesihi acinnasamacinnam mayi ca samvijjamanam saccadhammam
nissaya saccakiriyam katva devam vassapetva mama natisanghassa jivitadanam dadeyyam,
tena ca sakalassapi aharupajivino sattalokassa mahaupakaro sampadito maya"ti
nicchayam katva devam vassapetum saccakiriyam akasi. Tena vuttam:-
      #[85] "evam cintesaham tattha       saha natihi pilito
            kena nu kho upayena       nati dukkha pamocaye.
       [86] Cintayitvana dhammattham        saccam addasapassayam
            sacce thatva pamocesim      natinam tam atikkhayam.
       [87] Anussaritva satam dhammam       paramattham vicintayam
            akasim saccakiriyam           yam loke dhuvasassatan"ti.
     Tattha saha natihi pilitoti mayham natihi saddhim tena udakaparikkhayena pilito.
Sahati va nipatamattam. Mahakarunikataya tena byasanena dukkhitehi natihi
karanabhutehi pilito, natisanghadukkhadukkhitoti attho.
       #[86] Dhammatthanti dhammabhutam attham, dhammato va anapetam attham, kim tam?
Saccam. Addasapassayanti mayham natinanca apassayam addasam. Atikkhayanti mahavinasam.
       #[87] Saddhammanti satam sadhunam buddhadinam ekassapi panino ahimsanasankhatam
dhammam anussaritva. Paramattham vicintayanti tam kho pana paramattham saccam aviparitasabhavam
katva cintayanto. Yam loke dhuvasassatanti yadetam buddhapaccekabuddhasavakanam
ekassapi panino ahimsanam, tam sabbakalam tathabhavena dhuvam sassatam vicintayam saccakiriyam
akasinti sambandho.
       [88] Idani tam dhammam mahasatto attani vijjamanam gahetva saccavacanam
payojetukamo kalavannam kaddamam dvidha viyuhitva 1- anjanarukkhasaraghatikavanna-
mahasariro sudhotalohitakamanisadisani akkhini ummiletva akasam ullokento:-
       #[88] "yato sarami attanam       yato pattosmi vinnutam
            nabhijanami sancicca        ekapanampi himsitan"ti.
Gathamaha.
     Tattha yato sarami attananti yato patthaya aham attabhavasankhatam
attanam sarami anussarami. Yato pattosmi vinnutanti yato patthaya tasu tasu
itikattabbatasu vinnutam vijananabhavam pattosmi, uddham arohanavasena ito yava
mayham kayavacikammanam anussaranasamatthata vinnutappatti eva, etthantare
samanajatikanam khadanatthane nibbattopi tandulakanappamanampi maccham maya na
khaditapubbam, annampi kanci panam sancicca himsitam badhitam nabhijanami, pageva
jivita voropitam.
       [89] Etena saccavajjenati "yadetam maya kassaci panassa ahimsanam vuttam,
sace etam saccam tatham aviparitam, etena saccavacanena pajjunno megho abhivassatu,
natisangham me dukkha pamocetu"ti vatva puna attano paricarikacetakam anapento
viya pajjunnam devarajanam alapanto:-
            "abhitthanaya pajjunna         nidhim kakassa nasaya
            kakam sokaya randhehi       macche soka pamocaya"ti
gathamaha.
@Footnote: 1 Ma. byuhitva
     Tattha abhitthanaya pajjunnati pajjunno vuccati megho, ayam pana meghavasena
laddhanamam vassavalahakadevarajanam alapati. Ayam hissa adhippayo:- devo nama
anabhitthanayanto vijjulata aniccharento pavassantopi na sobhati, tasma tvam
abhitthanayanto vijjulata niccharento vassapehiti. Nidhim kakassa nasayati kaka
kalalam pavisitva thite macche tundena kottetva niharitva khadanti, tasma tesam
antokalale maccha "nidhi"ti vuccanti, tam kakasanghassa nidhim devam vassapento
udakena paticchadetva nasehi. Kakam sokaya randhehiti kakasangho imasmim
mahasare udakena punne macche alabhamano socissati, tam kakaganam tvam imam kaddamam
purento sokaya randhehi, sokassatthaya pana vassapayatha, yatha antonijjhanalakkhanam
sokam papunati, evam karohiti attho. Macche soka pamocayati mama natake
sabbeva macche imamha maranasoka pamocehi. "manca soka pamocaya"ti 1-
jatake pathanti, tattha cakaro sampindanattho, manca mama natake cati
sabbeva maranasoka pamocehi. Macchanam hi anudakabhavena paccatthikanam ghasabhavam
gacchamati mahamaranasoko, mahasattassa pana tesam anayabyasanam paticca karunayato
karunapatirupamukhena sokasambhavo veditabbo.
     Evam bodhisatto attano paricarikacetakam anapento viya pajjunnam alapitva
sakale kosalaratthe mahavassam vassapesi. Mahasattassa hi silatejena saccakiriyaya
samakalameva sakkassa pandukambalasilasanam unhakaram dassesi. So "kim nu kho"ti
avajjento tam karanam natva vassavalahakadevarajanam pakkosapetva "tata
mahapuriso maccharaja natinam maranasokena vassapanam icchati, sakalam kosalarattham
ekamegham katva vassapehi"ti aha.
     So "sadhu"ti sampaticchitva ekam valahakam nivasetva ekam parupitva
meghagitam gayanto pacinalokadhatuabhimukho pakkhandi. 2- Pacinadisabhage khalamandalamattam
@Footnote: 1 khu.ja. 27/75/24  2 Si. payasi pakkhandi
Ekam meghamandalam utthaya satapatalam sahassapatalam hutva abhitthanayantam vijjulata
niccharentam adhomukhathapitaudakakumbhakarena vissandamanam sakalam kosalarattham mahoghena 1-
ajjhotthari. Devo acchinnadharam vassanto muhutteneva tam mahasaram puresi. Maccha
maranabhayato muccimsu. Kakadayo appatittha ahesum. Na kevalam maccha eva, manussapi
vividhasassani sampadenta catuppadadayopiti sabbepi vassupajivino
kayikacetasikadukkhato muccimsu. Tena vuttam:-
       [90] "saha kate saccavare        pajjunno abhigajjiya
            thalam ninnanca purento       khanena abhivassatha.
       [91] Evarupam saccavaram           katva viriyamuttamam
            vassapesim mahamegham        saccatejabalassito
            saccena me samo natthi      esa me saccaparami"ti.
       #[90] Tattha khanena abhivassathati adandhayitva saccakiriyakhaneneva abhivassi.
       #[91] Katva viriyamuttamanti deve avassante kim katabbanti kosajjam
anapajjitva natatthacariyasampadanamukhena mahato sattanikayassa hitasukhanipphadanam
uttamam viriyam katva. Saccatejabalassitoti mama saccanubhavabalasannissito hutva
tada mahamegham vassapesim. Yasma cetadevam, tasma "saccena me samo natthi, esa
me saccaparami"ti mahamaccharajakale attano saccaparamiya anannasadharanabhavam
dassesi dhammaraja.
     Evam mahasatto mahakarunaya samussahitahadayo sakalaratthe mahavassam
vassapanavasena mahajanam maranadukkhato mocetva jivitapariyosane yathakammam gato.
Tada pajjunno anandatthero ahosi, macchagana buddhaparisa, maccharaja lokanatho.
@Footnote: 1 Si. mahameghena
      Tassa hettha vuttanayeneva sesaparamiyopi niddharetabba. Tatha attano
samanajatikanam khadanatthane macchayoniyam nibbattitva tandulakanamattampi maccham
adim katva kassacipi panino akhadanam, titthatu khadanam ekasattassapi avihethanam,
tatha saccakaranena devassa vassapanam, udake parikkhine kalalagahane nimujjanavasena
attana anubhavamanam dukkham virabhavena aganetva natisanghasseva tam dukkham attano
hadaye katva asahantassa sabbabhavena karunayana, tatha ca patipattiti evamadayo
gunanubhava vibhavetabbati.
                     Maccharajacariyavannana nitthita.
                           -----------



             The Pali Atthakatha in Roman Book 52 page 275-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6099&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6099&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=238              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9346              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12120              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12120              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]