ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      11. Kaṇhadīpāyanacariyāvaṇṇanā
       [92] Punāparaṃ yadā homi         kaṇhadīpāyano isi
            paropaññāsavassāni         anabhirato cariṃ ahaṃ.
       [93] Na koci etaṃ jānāti       anabhiratimanaṃ mama
            ahampi kassaci nācikkhiṃ       aratiṃ me ca ratimānase.
       [94] Sabrahmacārī maṇḍabyo       sahāyo me mahāisi
            pubbakammasamāyutto         sūlamāropanaṃ labhīti.
       #[92] Ekādasame kaṇhadīpāyano isīti evaṃnāmako tāpaso. Bodhisatto hi
tadā dīpāyano nāma attano sahāyaṃ maṇḍabyatāpasaṃ sūle uttāsitaṃ upasaṅkamitvā
tassa sīlaguṇena taṃ avijahanto. Tiyāmarattiṃ sūlaṃ nissāya ṭhito tassa sarīrato
paggharitvā patitapatitehi lohitabindūhi sukkhehi kāḷavaṇṇasarīratāya "kaṇhadīpāyano"ti
pākaṭo ahosi. Paropaññāsavassānīti sādhikāni paññāsavassāni, accantasaṃyoge
Upayogavacanaṃ. Anabhirato cariṃ ahanti pantasenāsanesu ceva adhikusaladhammesu ca
anabhirativāsaṃ vassanto ahaṃ brahmacariyaṃ acariṃ. Pabbajitvā sattāhameva 1- hi tadā
mahāsatto abhirato brahmacariyaṃ cari. Tato paraṃ anabhirativāsaṃ vasi.
     Kasmā pana mahāpuriso anekasatasahassesu attabhāvesu nekkhammajjhāsayo
brahmacariyavāsaṃ abhiramitvā idha taṃ nābhirami? puthujjanabhāvassa cañcalabhāvato. Kasmā
ca puna na agāraṃ ajjhāvasīti? paṭhamaṃ nekkhammajjhāsayena kāmesu dosaṃ disvā
pabbaji, athassa ayonisomanasikārena anabhirati uppajji, so taṃ vinodetumasakkontopi
kammañca phalañca saddahitvā tāva mahantaṃ vibhavaṃ pahāya agārasmā nikkhamanto yaṃ
pajahi, puna 2- tadatthameva nivatto, "eḷamūgo capalo vatāyaṃ kaṇhadīpāyano"ti imaṃ
apavādaṃ jigucchanto attano hirottappabhedabhayena. Api ca pabbajjāpuññaṃ nāmetaṃ
viññūhi buddhādīhi pasatthaṃ, tehi ca anuṭṭhitaṃ, tasmāpi sahāpi dukkhena sahāpi
domanassena assumukho rodamānopi brahmacariyavāsaṃ vasi, na taṃ vissajjesi.
Vuttañhetaṃ:-
                  "saddhāya nikkhamma puna nivatto
                  so eḷamūgo capalo 3- vatāyaṃ
                  etassa vādassa jigucchamāno
                  akāmako carāmi brahmacariyaṃ
                  viññuppasatthaṃ ca sataṃ ca ṭhānaṃ
                  evampahaṃ puññakaro bhavāmī"ti. 4-
       #[93] Na koci etaṃ jānātīti etaṃ mama anabhiratimanaṃ brahmacariyavāse
abhirativirahitacittaṃ koci manussabhūto na jānāti. Kasmā? ahaṃ hi kassaci nācikkhiṃ mama
mānase citte arati carati pavattatīti kassacipi na kathesiṃ, tasmā na koci manussabhūto
etaṃ jānātīti.
@Footnote: 1 Ma. sattāhamattameva  2 Sī. yadi puna  3 pāḷi. eḷamūgova bālo (syā)  4 khu.jā.
@27/66/220
       #[94] Sabrahmacārīti tāpasapabbajjāya samānasikkhatāya brahmacārī.
Maṇḍabyoti evaṃnāmako. Sahāyoti gihikāle pabbajitakāle ca daḷhamittatāya
piyasahāyo. Mahāisīti mahānubhāvo isi. Pubbakammasamāyutto, sūlamāropanaṃ labhīti
katokāsena attano pubbakammena yutto sūlāropanaṃ labhi, sūlaṃ uttāsitoti.
     Tatrāyaṃ anupubbikathā:- atīte vaṃsaraṭṭhe kosambiyaṃ kosambiko nāma rājā rajjaṃ
kāresi. Tadā bodhisatto aññatarasmiṃ nigame asītikoṭivibhavassa brāhmaṇamahāsālassa
putto hutvā nibbatti, nāmena dīpāyano nāma. Tādisasseva brāhmaṇamahāsālassa
putto brāhmaṇakumāro tassa piyasahāyo ahosi, nāmena maṇḍabyo nāma. Te ubhopi
aparabhāge mātāpitūnaṃ accayena kāmesu dosaṃ disvā mahādānaṃ pavattetvā kāme
pahāya ñātimittaparijanassa rodantassa paridevantassa nikkhamitvā himavantappadese
assamaṃ katvā pabbajitvā uñchācariyāya vanamūlaphalāhārena yāpento paropaññāsavassāni
vasiṃsu, kāmacchandaṃ vikkhambhetuṃ nāsakkhiṃsu, te jhānamattampi na nibbattesuṃ.
     Te loṇambilasevanatthāya janapadacārikaṃ carantā kāsiraṭṭhaṃ sampāpuṇiṃsu.
Tatrekasmiṃ nigame dīpāyanassa gihisahāyo maṇḍabyo nāma paṭivasati. Te ubhopi
tassa santikaṃ upasaṅkamiṃsu. So te disvā attamano paṇṇasālaṃ kāretvā catūhi
paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni vasitvā taṃ āpucchitvā
cārikaṃ carantā bārāṇasisamīpe atimuttakasusāne vasiṃsu. Tattha dīpāyano yathābhirantaṃ
viharitvā puna tasmiṃ nigame maṇḍabyassa attano sahāyassa santikaṃ gato.
Maṇḍabyatāpaso tattheva vasi.
     Athekadivasaṃ eko coro antonagare corikaṃ katvā dhanasāraṃ ādāya
nikkhanto paṭibuddhehi gehasāmikehi nagarārakkhakamanussehi ca anubaddho niddhamanena
nikkhamitvā vegena susānaṃ pavisitvā tāpasassa paṇṇasāladvāre bhaṇḍikaṃ
Chaḍḍetvā palāyi. Manussā bhaṇḍikaṃ disvā "are duṭṭhajaṭila rattiṃ corikaṃ katvā
divā tāpasavesena carasī"ti tajjetvā pothetvā taṃ ādāya rañño dassayiṃsu.
Rājā anupaparikkhitvāva "sūle uttāsethā"ti āha. Taṃ susānaṃ netvā khadirasūle
āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati. Tato nimbasūlaṃ āhariṃsu, tampi na
pavisati. Tato ayasūlaṃ āhariṃsu, tampi na pavisati. Tāpaso "kiṃ nu kho me
pubbakamman"ti cintesi. Tassa jātissarañāṇaṃ uppajji. Tena pubbakammaṃ addasa:-
so kira purimattabhāve vaḍḍhakīputto hutvā pitu rukkhatacchanaṭṭhānaṃ gantvā ekaṃ
makkhikaṃ gahetvā koviḷārasakalikāya sūlena viya vijjhi. Tassa taṃ pāpaṃ imasmiṃ ṭhāne
okāsaṃ labhi. So "na sakkā ito pāpato muccitun"ti ñatvā rājapurise āha
"sace maṃ sūle uttāsetukāmattha, koviḷārasūlaṃ āharathā"ti. Te tathā katvā taṃ
sūle uttāsetvā ārakkhaṃ datvā pakkamiṃsu.
     Tadā kaṇhadīpāyano "ciradiṭṭho me sahāyo"ti maṇḍabyassa santikaṃ
āgacchanto taṃ pavattiṃ sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito "kiṃ samma
kārakosī"ti pucchitvā "akārakomhī"ti vutte "attano manopadosaṃ rakkhituṃ sakkhi
na sakkhī"ti pucchi. Samma yehi ahaṃ gahito, neva tesaṃ na rañño upari mayhaṃ
manopadoso atthīti. "evaṃ sante tādisassa sīlavato chāyā mayhaṃ sukhā"ti
vatvā kaṇhadīpāyano sūlaṃ nissāya nisīdi. Ārakkhakapurisā taṃ pavattiṃ rañño
ārocesuṃ. Rājā "anisāmetvā me katan"ti vegena tattha gantvā "kasmā
bhante tvaṃ sūlaṃ nissāya nisinnosmī"ti dīpāyanaṃ pucchi. "mahārāja imaṃ tāpasaṃ
rakkhanto nisinnosmī"ti. "kiṃ pana tvaṃ imassa kārakabhāvaṃ ñatvā evaṃ
karosī"ti. So kammassa avisodhitabhāvaṃ ācikkhi. Athassa dīpāyano "raññā nāma
nisammakārinā bhavitabbaṃ.
                      Alaso gihī kāmabhogī na sādhu
                       asaññato pabbajito na sādhu
                       Rājā na sādhu anisammakārī
                  yo paṇḍito kodhano taṃ na sādhū"ti- 1-
ādīni vatvā dhammaṃ desesi.
     Rājā maṇḍabyatāpasassa niddosabhāvaṃ ñatvā "sūlaṃ harathā"ti āṇāpesi.
Sūlaṃ harantā harituṃ nāsakkhiṃsu. Maṇḍabyo āha "mahārāja ahaṃ pubbe katakammadosena
evarūpaṃ ayasaṃ patto, mama sarīrato sūlaṃ harituṃ na sakkā, sacepi mayhaṃ jīvitaṃ
dātukāmo, kakacena imaṃ sūlaṃ cammasamaṃ katvā chindāpehī"ti. Rājā tathā
kāresi. Sūlaṃ antoyeva ahosi, na kañci pīḷaṃ janesi. Tadā kira sukhumaṃ sakalikahīraṃ
gahetvā makkhikāya vaccamaggaṃ pavesesi, taṃ tassa anto eva ahosi. So tena
kāraṇena amaritvā attano āyukkhayeneva mari, tasmā ayampi na matoti. Rājā
tāpase vanditvā khamāpetvā ubhopi uyyāneyeva vasāpento paṭijaggi. Tato
paṭṭhāya so āṇimaṇḍabyo nāma jāto. So rājānaṃ upanissāya tattheva
vasi. Dīpāyano pana tassa vaṇaṃ phāsukaṃ karitvā attano gihisahāyamaṇḍabyena
kāritaṃ paṇṇasālameva gato. Tena vuttaṃ:-
       #[94] "sabrahmacārī maṇḍabyo     sahāyo me mahāisi
            pubbakammasamāyutto        sūlamāropanaṃ labhi.
       [95] Tamahaṃ upaṭṭhahitvāna        ārogyamanupāpayiṃ
            āpucchitvāna āgañchiṃ      yaṃ mayhaṃ sakamassaman"ti.
       #[95] Tattha āpucchitvānāti mayhaṃ sahāyaṃ maṇḍabyatāpasaṃ āpucchitvā. Yaṃ
mayhaṃ sakamassamanti yaṃ taṃ mayhaṃ gihisahāyena maṇḍabyabrāhmaṇena kāritaṃ sakaṃ
mama santakaṃ assamapadaṃ paṇṇasālā, taṃ upāgañchiṃ.
@Footnote: 1 khu.jā. 27/127/112, 4/124, 153/233, 229/356
       [96] Taṃ pana paṇṇasālaṃ pavisantaṃ disvā sahāyassa ārocesuṃ. So
sutvāva tuṭṭhacitto saputtadāro bahugandhamālaphāṇitādīni ādāya paṇṇasālaṃ
gantvā dīpāyanaṃ vanditvā pāde dhovitvā pānakaṃ pāyetvā āṇimaṇḍabyassa
pavattiṃ suṇanto nisīdi. Athassa putto yaññadattakumāro nāma caṅkamanakoṭiyaṃ
geṇḍukena kīḷi. Tattha cekasmiṃ vammike āsiviso vasati. Kumārena bhūmiyaṃ pahatageṇḍuko
gantvā vammikabile āsivisassa matthake pati. Kumāro ajānanto bile hatthaṃ pavesesi.
     Atha naṃ kuddho āsiviso hatthe 1- ḍaṃsi. So visavegena mucchito tattheva pati.
Athassa mātāpitaro sappena daṭṭhabhāvaṃ ñatvā kumāraṃ ukkhipitvā tāpasassa pādamūle
nipajjāpetvā "bhante osadhena vā mantena vā puttakaṃ no nirogaṃ karothā"ti āhaṃsu.
So "ahaṃ osadhaṃ na jānāmi, nāhaṃ vejjakammaṃ karissāmi, pabbajitomhī"ti. "tena hi
bhante imasmiṃ kumārake mettaṃ katvā saccakiriyaṃ karothā"ti. Tāpaso "sādhu saccakiriyaṃ
karissāmī"ti vatvā yaññadattassa sīse hatthaṃ ṭhapetvā saccakiriyaṃ akāsi. Tena
vuttaṃ:-
      #[96] "sahāyo brāhmaṇo mayhaṃ   bhariyaṃ ādāya puttakaṃ
            tayo janā samāgantvā     āgañchuṃ pāhunāgataṃ.
       [97] Sammodamāno tehi saha     nisinno sakaassame
            dārako vaṭṭamanukkhipaṃ       āsivisamakopayi.
       [98] Tato so vaṭṭagataṃ maggaṃ     anvesanto kumārako
            āsivisassa hatthena        uttamaṅgaṃ parāmasi.
       [99] Tassa āmasane kuddho      sappo visabalassito
            kupito paramakopena        aḍaṃsi dārakaṃ khaṇe.
@Footnote: 1 Sī. hatthaṃ
      [100] Sahadaṭṭho āsivisena 1-    dārako papati bhūmiyaṃ
            tenāhaṃ dukkhito āsiṃ      mama vāhasi taṃ dukkhaṃ.
      [101] Tyāhaṃ assāsayitvāna      dukkhite sokasalline 2-
            paṭhamaṃ akāsiṃ kiriyaṃ         aggaṃ saccavaruttaman"ti.
       #[96] Tattha āgañchuṃ pāhunāgatanti atithiabhigamanaṃ abhigamiṃsu.
       #[97] Vaṭṭamanukkhipanti khipanavaṭṭasaṇṭhānatāya "vaṭṭan"ti laddhanāmaṃ
geṇḍukaṃ anukkhipanto, geṇḍukakīḷaṃ kīḷantoti attho. Āsivisamakopayīti bhūmiyaṃ
paṭihato hutvā vammikabilagatena geṇḍukena tattha ṭhitaṃ kaṇhasappaṃ sīse paharitvā
rosesi.
       #[98] Vaṭṭagataṃ maggaṃ, anvesantoti tena vaṭṭena gataṃ maggaṃ gavesanto.
Āsivisassa hatthena, uttamaṅgaṃ parāmasīti vammikabilaṃ pavesitena attano hatthena
āsivisassa sīsaṃ phusi.
       #[99] Visabalassitoti visabalanissito attano visavegaṃ nissāya uppajjanakasapPo.
Aḍaṃsi dārakaṃ khaṇeti tasmiṃ parāmasitakkhaṇe eva taṃ brāhmaṇakumāraṃ ḍaṃsi.
       #[100] Sahadaṭṭhoti ḍaṃsena saheva, daṭṭhasamakālameva. Āsivisenāti ghoravisena.
Tenāti tena dārakassa visavegena mucchitassa bhūmiyaṃ patanena ahaṃ dukkhito ahosiṃ.
Mama vāhasi taṃ dukkhanti taṃ dārakassa mātāpitūnañca dukkhaṃ mama vāhasi, mayhaṃ
sarīre viya mama karuṇāya vāhesi.
       #[101] Tyāhanti te tassa dārakassa mātāpitaro ahaṃ mā socatha mā
paridevathātiādinā nayena samassāsetvā. Sokasallineti sokasallavante. Agganti
seṭṭhaṃ tato eva varaṃ uttamaṃ saccakiriyaṃ akāsiṃ.
@Footnote: 1 pāḷi. ativisena (syā)  2 i., cha.Ma. sokasallite, evamuparipi
       [102] Idāni taṃ saccakiriyaṃ sarūpena dassetuṃ:-
                  "sattāhamevāhaṃ pasannacitto
                  puññatthiko acariṃ brahmacariyaṃ
                  athāparaṃ yaṃ caritaṃ mamaṃ idaṃ
                  vassāni paññāsasamādhikāni.
       [103] Akāmakovāhi ahañcarāmi
                  etena saccena suvatthi hotu
                  hataṃ visaṃ jīvatu yaññadatto"ti-
gāthamāha.
       #[102] Tattha sattāhamevāti pabbajitadivasato paṭṭhāya satta ahāni eva.
Pasannacittoti kammaphalasaddhāya pasannamānaso. Puññatthikoti puññena atthiko,
dhammacchandayutto. Athāparaṃ yaṃ caritanti atha tasmā sattāhā uttari yaṃ mama
brahmacariyacaraṇaṃ.
       #[103] Akāmakovāhīti pabbajjaṃ anicchanto eva. Etena saccena suvatthi
hotūti sace atirekapaññāsavassāni anabhirativāsaṃ vasantena mayā kassaci ajānāpitabhāvo
sacco, etena saccena yaññadattakumārassa sotthi hotu, jīvitaṃ paṭilabhatūti.
     Evaṃ pana mahāsattena saccakiriyāya katāya yaññadattassa sarīrato visaṃ
bhassitvā paṭhaviṃ pāvisi. Kumāro akkhīni ummīletvā mātāpitaro oloketvā
"amma tātā"ti vatvā vuṭṭhāsi. Tena vuttaṃ:-
      [104] "saha sacce kate mayhaṃ     visavegena vedhito
            abujjhitvāna vuṭṭhāsi       arogo cāsi māṇavo"ti.
     Tassattho:- mama saccakaraṇena saha samānakālameva tato pubbe visavegena
vedhito kampito visaññibhāvena abujjhitvā ṭhito vigatavisattā paṭiladdhasañño sahasā
vuṭṭhāsi. So māṇavo kumāro visavegābhāvena arogo ca ahosīti.
     Idāni satthā tassā attano saccakiriyāya paramatthapāramibhāvaṃ dassento
"saccena me samo natthi, esā me saccapāramī"ti āha. Taṃ uttānatthameva.
Jātakaṭṭhakathāyaṃ pana "mahāsattassa saccakiriyāya kumārassa thanappadesato uddhaṃ
visaṃ bhassitvā vigataṃ. Dārakassa pitu saccakiriyāya kaṭito uddhaṃ, mātu saccakiriyāya
avasiṭṭhasarīrato visaṃ bhassitvā vigatan"ti āgataṃ. Tathā hi vuttaṃ:-
                  "yasmā dānaṃ nābhinandiṃ kadāci
                  disvānahaṃ atithiṃ vāsakāle
                  na cāpi me appiyataṃ aveduṃ
                  bahussutā samaṇabrāhmaṇā ca
                  akāmako vāpi ahaṃ dadāmi
                  etena saccena suvatthi hotu
                  hataṃ visaṃ jīvatu yaññadatto.
                  Āsīviso tāta pahūtatejo
                  yo taṃ adaṃsī patarā udicca
                  tasmiñca me appiyatāya ajja
                  pitari ca te natthi koci viseso
                  etena saccena suvatthi hotu
                  hataṃ visaṃ jīvatu yaññadatto"ti.
     Tattha vāsakāleti vasanatthāya gehaṃ āgatakāle. Na cāpi me appiyataṃ
avedunti bahussutāpi samaṇabrāhmaṇā ayaṃ neva dānaṃ abhinandati, na amheti imaṃ
Mama appiyabhāvaṃ neva jāniṃsu. Ahaṃ hi te piyacakkhūhiyeva olokemīti dīpeti. Etena
saccenāti sace ahaṃ dadamānopi vipākaṃ asaddahitvā attano anicchāya demi,
anicchabhāvañca me pare na jānanti, etena saccena suvatthi hotūti attho.
Itaragāthāya tātāti puttaṃ ālapati. Pahūtatejoti balavaviso. Patarāti padarā, ayameva
vā pāṭho. Udiccāti uddhaṃ gantvā, vammikabilato uṭṭhahitvāti attho. Idaṃ
vuttaṃ hoti tāta yaññadatta tasmiñca āsivise tava ca pitari appiyabhāvena mayhaṃ koci
viseso natthi, tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā na koci jānāpitapubbo,
sace etaṃ saccaṃ, etena saccena suvatthi hotūti.
     Evaṃ bodhisatto kumāre aroge jāte tassa pitaraṃ "dānaṃ dadantena nāma
kammañca phalañca saddahitvā dātabban"ti kammaphalasaddhāya nivesetvā sayaṃ anabhiratiṃ
vinodetvā jhānābhiññāyo uppādetvā āyupariyosāne brahmalokaparāyaṇo
ahosi. Tadā maṇḍabyo ānandatthero ahosi, tassa bhariyā visākhā, putto
rāhulatthero, āṇimaṇḍabyo sāriputtatthero, kaṇhadīpāyano lokanātho.
     Tassa idha pāḷiyā āruḷhā saccapāramī, sesā ca pāramiyo heṭṭhā
vuttanayeneva niddhāretabbā. Tathā anavasesamahābhogapariccāgādayo guṇānubhāvā
vibhāvetabbāti.
                    Kaṇhadīpāyanacariyāvaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 52 page 280-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6217              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6217              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9368              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12143              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]