ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                      11. Kanhadipayanacariyavannana
       [92] Punaparam yada homi         kanhadipayano isi
            paropannasavassani         anabhirato carim aham.
       [93] Na koci etam janati       anabhiratimanam mama
            ahampi kassaci nacikkhim       aratim me ca ratimanase.
       [94] Sabrahmacari mandabyo       sahayo me mahaisi
            pubbakammasamayutto         sulamaropanam labhiti.
       #[92] Ekadasame kanhadipayano isiti evamnamako tapaso. Bodhisatto hi
tada dipayano nama attano sahayam mandabyatapasam sule uttasitam upasankamitva
tassa silagunena tam avijahanto. Tiyamarattim sulam nissaya thito tassa sarirato
paggharitva patitapatitehi lohitabinduhi sukkhehi kalavannasarirataya "kanhadipayano"ti
pakato ahosi. Paropannasavassaniti sadhikani pannasavassani, accantasamyoge
Upayogavacanam. Anabhirato carim ahanti pantasenasanesu ceva adhikusaladhammesu ca
anabhirativasam vassanto aham brahmacariyam acarim. Pabbajitva sattahameva 1- hi tada
mahasatto abhirato brahmacariyam cari. Tato param anabhirativasam vasi.
     Kasma pana mahapuriso anekasatasahassesu attabhavesu nekkhammajjhasayo
brahmacariyavasam abhiramitva idha tam nabhirami? puthujjanabhavassa cancalabhavato. Kasma
ca puna na agaram ajjhavasiti? pathamam nekkhammajjhasayena kamesu dosam disva
pabbaji, athassa ayonisomanasikarena anabhirati uppajji, so tam vinodetumasakkontopi
kammanca phalanca saddahitva tava mahantam vibhavam pahaya agarasma nikkhamanto yam
pajahi, puna 2- tadatthameva nivatto, "elamugo capalo vatayam kanhadipayano"ti imam
apavadam jigucchanto attano hirottappabhedabhayena. Api ca pabbajjapunnam nametam
vinnuhi buddhadihi pasattham, tehi ca anutthitam, tasmapi sahapi dukkhena sahapi
domanassena assumukho rodamanopi brahmacariyavasam vasi, na tam vissajjesi.
Vuttanhetam:-
                  "saddhaya nikkhamma puna nivatto
                  so elamugo capalo 3- vatayam
                  etassa vadassa jigucchamano
                  akamako carami brahmacariyam
                  vinnuppasattham ca satam ca thanam
                  evampaham punnakaro bhavami"ti. 4-
       #[93] Na koci etam janatiti etam mama anabhiratimanam brahmacariyavase
abhirativirahitacittam koci manussabhuto na janati. Kasma? aham hi kassaci nacikkhim mama
manase citte arati carati pavattatiti kassacipi na kathesim, tasma na koci manussabhuto
etam janatiti.
@Footnote: 1 Ma. sattahamattameva  2 Si. yadi puna  3 pali. elamugova balo (sya)  4 khu.ja.
@27/66/220
       #[94] Sabrahmacariti tapasapabbajjaya samanasikkhataya brahmacari.
Mandabyoti evamnamako. Sahayoti gihikale pabbajitakale ca dalhamittataya
piyasahayo. Mahaisiti mahanubhavo isi. Pubbakammasamayutto, sulamaropanam labhiti
katokasena attano pubbakammena yutto sularopanam labhi, sulam uttasitoti.
     Tatrayam anupubbikatha:- atite vamsaratthe kosambiyam kosambiko nama raja rajjam
karesi. Tada bodhisatto annatarasmim nigame asitikotivibhavassa brahmanamahasalassa
putto hutva nibbatti, namena dipayano nama. Tadisasseva brahmanamahasalassa
putto brahmanakumaro tassa piyasahayo ahosi, namena mandabyo nama. Te ubhopi
aparabhage matapitunam accayena kamesu dosam disva mahadanam pavattetva kame
pahaya natimittaparijanassa rodantassa paridevantassa nikkhamitva himavantappadese
assamam katva pabbajitva unchacariyaya vanamulaphalaharena yapento paropannasavassani
vasimsu, kamacchandam vikkhambhetum nasakkhimsu, te jhanamattampi na nibbattesum.
     Te lonambilasevanatthaya janapadacarikam caranta kasirattham sampapunimsu.
Tatrekasmim nigame dipayanassa gihisahayo mandabyo nama pativasati. Te ubhopi
tassa santikam upasankamimsu. So te disva attamano pannasalam karetva catuhi
paccayehi upatthahi. Te tattha tini cattari vassani vasitva tam apucchitva
carikam caranta baranasisamipe atimuttakasusane vasimsu. Tattha dipayano yathabhirantam
viharitva puna tasmim nigame mandabyassa attano sahayassa santikam gato.
Mandabyatapaso tattheva vasi.
     Athekadivasam eko coro antonagare corikam katva dhanasaram adaya
nikkhanto patibuddhehi gehasamikehi nagararakkhakamanussehi ca anubaddho niddhamanena
nikkhamitva vegena susanam pavisitva tapasassa pannasaladvare bhandikam
Chaddetva palayi. Manussa bhandikam disva "are dutthajatila rattim corikam katva
diva tapasavesena carasi"ti tajjetva pothetva tam adaya ranno dassayimsu.
Raja anupaparikkhitvava "sule uttasetha"ti aha. Tam susanam netva khadirasule
aropayimsu. Tapasassa sarire sulam na pavisati. Tato nimbasulam aharimsu, tampi na
pavisati. Tato ayasulam aharimsu, tampi na pavisati. Tapaso "kim nu kho me
pubbakamman"ti cintesi. Tassa jatissarananam uppajji. Tena pubbakammam addasa:-
so kira purimattabhave vaddhakiputto hutva pitu rukkhatacchanatthanam gantva ekam
makkhikam gahetva kovilarasakalikaya sulena viya vijjhi. Tassa tam papam imasmim thane
okasam labhi. So "na sakka ito papato muccitun"ti natva rajapurise aha
"sace mam sule uttasetukamattha, kovilarasulam aharatha"ti. Te tatha katva tam
sule uttasetva arakkham datva pakkamimsu.
     Tada kanhadipayano "ciradittho me sahayo"ti mandabyassa santikam
agacchanto tam pavattim sutva tam thanam gantva ekamantam thito "kim samma
karakosi"ti pucchitva "akarakomhi"ti vutte "attano manopadosam rakkhitum sakkhi
na sakkhi"ti pucchi. Samma yehi aham gahito, neva tesam na ranno upari mayham
manopadoso atthiti. "evam sante tadisassa silavato chaya mayham sukha"ti
vatva kanhadipayano sulam nissaya nisidi. Arakkhakapurisa tam pavattim ranno
arocesum. Raja "anisametva me katan"ti vegena tattha gantva "kasma
bhante tvam sulam nissaya nisinnosmi"ti dipayanam pucchi. "maharaja imam tapasam
rakkhanto nisinnosmi"ti. "kim pana tvam imassa karakabhavam natva evam
karosi"ti. So kammassa avisodhitabhavam acikkhi. Athassa dipayano "ranna nama
nisammakarina bhavitabbam.
                      Alaso gihi kamabhogi na sadhu
                       asannato pabbajito na sadhu
                       Raja na sadhu anisammakari
                  yo pandito kodhano tam na sadhu"ti- 1-
adini vatva dhammam desesi.
     Raja mandabyatapasassa niddosabhavam natva "sulam haratha"ti anapesi.
Sulam haranta haritum nasakkhimsu. Mandabyo aha "maharaja aham pubbe katakammadosena
evarupam ayasam patto, mama sarirato sulam haritum na sakka, sacepi mayham jivitam
datukamo, kakacena imam sulam cammasamam katva chindapehi"ti. Raja tatha
karesi. Sulam antoyeva ahosi, na kanci pilam janesi. Tada kira sukhumam sakalikahiram
gahetva makkhikaya vaccamaggam pavesesi, tam tassa anto eva ahosi. So tena
karanena amaritva attano ayukkhayeneva mari, tasma ayampi na matoti. Raja
tapase vanditva khamapetva ubhopi uyyaneyeva vasapento patijaggi. Tato
patthaya so animandabyo nama jato. So rajanam upanissaya tattheva
vasi. Dipayano pana tassa vanam phasukam karitva attano gihisahayamandabyena
karitam pannasalameva gato. Tena vuttam:-
       #[94] "sabrahmacari mandabyo     sahayo me mahaisi
            pubbakammasamayutto        sulamaropanam labhi.
       [95] Tamaham upatthahitvana        arogyamanupapayim
            apucchitvana aganchim      yam mayham sakamassaman"ti.
       #[95] Tattha apucchitvanati mayham sahayam mandabyatapasam apucchitva. Yam
mayham sakamassamanti yam tam mayham gihisahayena mandabyabrahmanena karitam sakam
mama santakam assamapadam pannasala, tam upaganchim.
@Footnote: 1 khu.ja. 27/127/112, 4/124, 153/233, 229/356
       [96] Tam pana pannasalam pavisantam disva sahayassa arocesum. So
sutvava tutthacitto saputtadaro bahugandhamalaphanitadini adaya pannasalam
gantva dipayanam vanditva pade dhovitva panakam payetva animandabyassa
pavattim sunanto nisidi. Athassa putto yannadattakumaro nama cankamanakotiyam
gendukena kili. Tattha cekasmim vammike asiviso vasati. Kumarena bhumiyam pahatagenduko
gantva vammikabile asivisassa matthake pati. Kumaro ajananto bile hattham pavesesi.
     Atha nam kuddho asiviso hatthe 1- damsi. So visavegena mucchito tattheva pati.
Athassa matapitaro sappena datthabhavam natva kumaram ukkhipitva tapasassa padamule
nipajjapetva "bhante osadhena va mantena va puttakam no nirogam karotha"ti ahamsu.
So "aham osadham na janami, naham vejjakammam karissami, pabbajitomhi"ti. "tena hi
bhante imasmim kumarake mettam katva saccakiriyam karotha"ti. Tapaso "sadhu saccakiriyam
karissami"ti vatva yannadattassa sise hattham thapetva saccakiriyam akasi. Tena
vuttam:-
      #[96] "sahayo brahmano mayham   bhariyam adaya puttakam
            tayo jana samagantva     aganchum pahunagatam.
       [97] Sammodamano tehi saha     nisinno sakaassame
            darako vattamanukkhipam       asivisamakopayi.
       [98] Tato so vattagatam maggam     anvesanto kumarako
            asivisassa hatthena        uttamangam paramasi.
       [99] Tassa amasane kuddho      sappo visabalassito
            kupito paramakopena        adamsi darakam khane.
@Footnote: 1 Si. hattham
      [100] Sahadattho asivisena 1-    darako papati bhumiyam
            tenaham dukkhito asim      mama vahasi tam dukkham.
      [101] Tyaham assasayitvana      dukkhite sokasalline 2-
            pathamam akasim kiriyam         aggam saccavaruttaman"ti.
       #[96] Tattha aganchum pahunagatanti atithiabhigamanam abhigamimsu.
       #[97] Vattamanukkhipanti khipanavattasanthanataya "vattan"ti laddhanamam
gendukam anukkhipanto, gendukakilam kilantoti attho. Asivisamakopayiti bhumiyam
patihato hutva vammikabilagatena gendukena tattha thitam kanhasappam sise paharitva
rosesi.
       #[98] Vattagatam maggam, anvesantoti tena vattena gatam maggam gavesanto.
Asivisassa hatthena, uttamangam paramasiti vammikabilam pavesitena attano hatthena
asivisassa sisam phusi.
       #[99] Visabalassitoti visabalanissito attano visavegam nissaya uppajjanakasapPo.
Adamsi darakam khaneti tasmim paramasitakkhane eva tam brahmanakumaram damsi.
       #[100] Sahadatthoti damsena saheva, datthasamakalameva. Asivisenati ghoravisena.
Tenati tena darakassa visavegena mucchitassa bhumiyam patanena aham dukkhito ahosim.
Mama vahasi tam dukkhanti tam darakassa matapitunanca dukkham mama vahasi, mayham
sarire viya mama karunaya vahesi.
       #[101] Tyahanti te tassa darakassa matapitaro aham ma socatha ma
paridevathatiadina nayena samassasetva. Sokasallineti sokasallavante. Agganti
settham tato eva varam uttamam saccakiriyam akasim.
@Footnote: 1 pali. ativisena (sya)  2 i., cha.Ma. sokasallite, evamuparipi
       [102] Idani tam saccakiriyam sarupena dassetum:-
                  "sattahamevaham pasannacitto
                  punnatthiko acarim brahmacariyam
                  athaparam yam caritam mamam idam
                  vassani pannasasamadhikani.
       [103] Akamakovahi ahancarami
                  etena saccena suvatthi hotu
                  hatam visam jivatu yannadatto"ti-
gathamaha.
       #[102] Tattha sattahamevati pabbajitadivasato patthaya satta ahani eva.
Pasannacittoti kammaphalasaddhaya pasannamanaso. Punnatthikoti punnena atthiko,
dhammacchandayutto. Athaparam yam caritanti atha tasma sattaha uttari yam mama
brahmacariyacaranam.
       #[103] Akamakovahiti pabbajjam anicchanto eva. Etena saccena suvatthi
hotuti sace atirekapannasavassani anabhirativasam vasantena maya kassaci ajanapitabhavo
sacco, etena saccena yannadattakumarassa sotthi hotu, jivitam patilabhatuti.
     Evam pana mahasattena saccakiriyaya kataya yannadattassa sarirato visam
bhassitva pathavim pavisi. Kumaro akkhini ummiletva matapitaro oloketva
"amma tata"ti vatva vutthasi. Tena vuttam:-
      [104] "saha sacce kate mayham     visavegena vedhito
            abujjhitvana vutthasi       arogo casi manavo"ti.
     Tassattho:- mama saccakaranena saha samanakalameva tato pubbe visavegena
vedhito kampito visannibhavena abujjhitva thito vigatavisatta patiladdhasanno sahasa
vutthasi. So manavo kumaro visavegabhavena arogo ca ahositi.
     Idani sattha tassa attano saccakiriyaya paramatthaparamibhavam dassento
"saccena me samo natthi, esa me saccaparami"ti aha. Tam uttanatthameva.
Jatakatthakathayam pana "mahasattassa saccakiriyaya kumarassa thanappadesato uddham
visam bhassitva vigatam. Darakassa pitu saccakiriyaya katito uddham, matu saccakiriyaya
avasitthasarirato visam bhassitva vigatan"ti agatam. Tatha hi vuttam:-
                  "yasma danam nabhinandim kadaci
                  disvanaham atithim vasakale
                  na capi me appiyatam avedum
                  bahussuta samanabrahmana ca
                  akamako vapi aham dadami
                  etena saccena suvatthi hotu
                  hatam visam jivatu yannadatto.
                  Asiviso tata pahutatejo
                  yo tam adamsi patara udicca
                  tasminca me appiyataya ajja
                  pitari ca te natthi koci viseso
                  etena saccena suvatthi hotu
                  hatam visam jivatu yannadatto"ti.
     Tattha vasakaleti vasanatthaya geham agatakale. Na capi me appiyatam
avedunti bahussutapi samanabrahmana ayam neva danam abhinandati, na amheti imam
Mama appiyabhavam neva janimsu. Aham hi te piyacakkhuhiyeva olokemiti dipeti. Etena
saccenati sace aham dadamanopi vipakam asaddahitva attano anicchaya demi,
anicchabhavanca me pare na jananti, etena saccena suvatthi hotuti attho.
Itaragathaya tatati puttam alapati. Pahutatejoti balavaviso. Patarati padara, ayameva
va patho. Udiccati uddham gantva, vammikabilato utthahitvati attho. Idam
vuttam hoti tata yannadatta tasminca asivise tava ca pitari appiyabhavena mayham koci
viseso natthi, tanca pana appiyabhavam thapetva ajja maya na koci janapitapubbo,
sace etam saccam, etena saccena suvatthi hotuti.
     Evam bodhisatto kumare aroge jate tassa pitaram "danam dadantena nama
kammanca phalanca saddahitva databban"ti kammaphalasaddhaya nivesetva sayam anabhiratim
vinodetva jhanabhinnayo uppadetva ayupariyosane brahmalokaparayano
ahosi. Tada mandabyo anandatthero ahosi, tassa bhariya visakha, putto
rahulatthero, animandabyo sariputtatthero, kanhadipayano lokanatho.
     Tassa idha paliya arulha saccaparami, sesa ca paramiyo hettha
vuttanayeneva niddharetabba. Tatha anavasesamahabhogapariccagadayo gunanubhava
vibhavetabbati.
                    Kanhadipayanacariyavannana nitthita.
                         ---------------



             The Pali Atthakatha in Roman Book 52 page 280-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6217&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6217&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9368              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12143              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]