ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 52 : PALI ROMAN Cariya.A. (paramatthadi.)

                      11. Kanhadipayanacariyavannana
       [92] Punaparam yada homi         kanhadipayano isi
            paropannasavassani         anabhirato carim aham.
       [93] Na koci etam janati       anabhiratimanam mama
            ahampi kassaci nacikkhim       aratim me ca ratimanase.
       [94] Sabrahmacari mandabyo       sahayo me mahaisi
            pubbakammasamayutto         sulamaropanam labhiti.
       #[92] Ekadasame kanhadipayano isiti evamnamako tapaso. Bodhisatto hi
tada dipayano nama attano sahayam mandabyatapasam sule uttasitam upasankamitva
tassa silagunena tam avijahanto. Tiyamarattim sulam nissaya thito tassa sarirato
paggharitva patitapatitehi lohitabinduhi sukkhehi kalavannasarirataya "kanhadipayano"ti
pakato ahosi. Paropannasavassaniti sadhikani pannasavassani, accantasamyoge

--------------------------------------------------------------------------------------------- page281.

Upayogavacanam. Anabhirato carim ahanti pantasenasanesu ceva adhikusaladhammesu ca anabhirativasam vassanto aham brahmacariyam acarim. Pabbajitva sattahameva 1- hi tada mahasatto abhirato brahmacariyam cari. Tato param anabhirativasam vasi. Kasma pana mahapuriso anekasatasahassesu attabhavesu nekkhammajjhasayo brahmacariyavasam abhiramitva idha tam nabhirami? puthujjanabhavassa cancalabhavato. Kasma ca puna na agaram ajjhavasiti? pathamam nekkhammajjhasayena kamesu dosam disva pabbaji, athassa ayonisomanasikarena anabhirati uppajji, so tam vinodetumasakkontopi kammanca phalanca saddahitva tava mahantam vibhavam pahaya agarasma nikkhamanto yam pajahi, puna 2- tadatthameva nivatto, "elamugo capalo vatayam kanhadipayano"ti imam apavadam jigucchanto attano hirottappabhedabhayena. Api ca pabbajjapunnam nametam vinnuhi buddhadihi pasattham, tehi ca anutthitam, tasmapi sahapi dukkhena sahapi domanassena assumukho rodamanopi brahmacariyavasam vasi, na tam vissajjesi. Vuttanhetam:- "saddhaya nikkhamma puna nivatto so elamugo capalo 3- vatayam etassa vadassa jigucchamano akamako carami brahmacariyam vinnuppasattham ca satam ca thanam evampaham punnakaro bhavami"ti. 4- #[93] Na koci etam janatiti etam mama anabhiratimanam brahmacariyavase abhirativirahitacittam koci manussabhuto na janati. Kasma? aham hi kassaci nacikkhim mama manase citte arati carati pavattatiti kassacipi na kathesim, tasma na koci manussabhuto etam janatiti. @Footnote: 1 Ma. sattahamattameva 2 Si. yadi puna 3 pali. elamugova balo (sya) 4 khu.ja. @27/66/220

--------------------------------------------------------------------------------------------- page282.

#[94] Sabrahmacariti tapasapabbajjaya samanasikkhataya brahmacari. Mandabyoti evamnamako. Sahayoti gihikale pabbajitakale ca dalhamittataya piyasahayo. Mahaisiti mahanubhavo isi. Pubbakammasamayutto, sulamaropanam labhiti katokasena attano pubbakammena yutto sularopanam labhi, sulam uttasitoti. Tatrayam anupubbikatha:- atite vamsaratthe kosambiyam kosambiko nama raja rajjam karesi. Tada bodhisatto annatarasmim nigame asitikotivibhavassa brahmanamahasalassa putto hutva nibbatti, namena dipayano nama. Tadisasseva brahmanamahasalassa putto brahmanakumaro tassa piyasahayo ahosi, namena mandabyo nama. Te ubhopi aparabhage matapitunam accayena kamesu dosam disva mahadanam pavattetva kame pahaya natimittaparijanassa rodantassa paridevantassa nikkhamitva himavantappadese assamam katva pabbajitva unchacariyaya vanamulaphalaharena yapento paropannasavassani vasimsu, kamacchandam vikkhambhetum nasakkhimsu, te jhanamattampi na nibbattesum. Te lonambilasevanatthaya janapadacarikam caranta kasirattham sampapunimsu. Tatrekasmim nigame dipayanassa gihisahayo mandabyo nama pativasati. Te ubhopi tassa santikam upasankamimsu. So te disva attamano pannasalam karetva catuhi paccayehi upatthahi. Te tattha tini cattari vassani vasitva tam apucchitva carikam caranta baranasisamipe atimuttakasusane vasimsu. Tattha dipayano yathabhirantam viharitva puna tasmim nigame mandabyassa attano sahayassa santikam gato. Mandabyatapaso tattheva vasi. Athekadivasam eko coro antonagare corikam katva dhanasaram adaya nikkhanto patibuddhehi gehasamikehi nagararakkhakamanussehi ca anubaddho niddhamanena nikkhamitva vegena susanam pavisitva tapasassa pannasaladvare bhandikam

--------------------------------------------------------------------------------------------- page283.

Chaddetva palayi. Manussa bhandikam disva "are dutthajatila rattim corikam katva diva tapasavesena carasi"ti tajjetva pothetva tam adaya ranno dassayimsu. Raja anupaparikkhitvava "sule uttasetha"ti aha. Tam susanam netva khadirasule aropayimsu. Tapasassa sarire sulam na pavisati. Tato nimbasulam aharimsu, tampi na pavisati. Tato ayasulam aharimsu, tampi na pavisati. Tapaso "kim nu kho me pubbakamman"ti cintesi. Tassa jatissarananam uppajji. Tena pubbakammam addasa:- so kira purimattabhave vaddhakiputto hutva pitu rukkhatacchanatthanam gantva ekam makkhikam gahetva kovilarasakalikaya sulena viya vijjhi. Tassa tam papam imasmim thane okasam labhi. So "na sakka ito papato muccitun"ti natva rajapurise aha "sace mam sule uttasetukamattha, kovilarasulam aharatha"ti. Te tatha katva tam sule uttasetva arakkham datva pakkamimsu. Tada kanhadipayano "ciradittho me sahayo"ti mandabyassa santikam agacchanto tam pavattim sutva tam thanam gantva ekamantam thito "kim samma karakosi"ti pucchitva "akarakomhi"ti vutte "attano manopadosam rakkhitum sakkhi na sakkhi"ti pucchi. Samma yehi aham gahito, neva tesam na ranno upari mayham manopadoso atthiti. "evam sante tadisassa silavato chaya mayham sukha"ti vatva kanhadipayano sulam nissaya nisidi. Arakkhakapurisa tam pavattim ranno arocesum. Raja "anisametva me katan"ti vegena tattha gantva "kasma bhante tvam sulam nissaya nisinnosmi"ti dipayanam pucchi. "maharaja imam tapasam rakkhanto nisinnosmi"ti. "kim pana tvam imassa karakabhavam natva evam karosi"ti. So kammassa avisodhitabhavam acikkhi. Athassa dipayano "ranna nama nisammakarina bhavitabbam. Alaso gihi kamabhogi na sadhu asannato pabbajito na sadhu

--------------------------------------------------------------------------------------------- page284.

Raja na sadhu anisammakari yo pandito kodhano tam na sadhu"ti- 1- adini vatva dhammam desesi. Raja mandabyatapasassa niddosabhavam natva "sulam haratha"ti anapesi. Sulam haranta haritum nasakkhimsu. Mandabyo aha "maharaja aham pubbe katakammadosena evarupam ayasam patto, mama sarirato sulam haritum na sakka, sacepi mayham jivitam datukamo, kakacena imam sulam cammasamam katva chindapehi"ti. Raja tatha karesi. Sulam antoyeva ahosi, na kanci pilam janesi. Tada kira sukhumam sakalikahiram gahetva makkhikaya vaccamaggam pavesesi, tam tassa anto eva ahosi. So tena karanena amaritva attano ayukkhayeneva mari, tasma ayampi na matoti. Raja tapase vanditva khamapetva ubhopi uyyaneyeva vasapento patijaggi. Tato patthaya so animandabyo nama jato. So rajanam upanissaya tattheva vasi. Dipayano pana tassa vanam phasukam karitva attano gihisahayamandabyena karitam pannasalameva gato. Tena vuttam:- #[94] "sabrahmacari mandabyo sahayo me mahaisi pubbakammasamayutto sulamaropanam labhi. [95] Tamaham upatthahitvana arogyamanupapayim apucchitvana aganchim yam mayham sakamassaman"ti. #[95] Tattha apucchitvanati mayham sahayam mandabyatapasam apucchitva. Yam mayham sakamassamanti yam tam mayham gihisahayena mandabyabrahmanena karitam sakam mama santakam assamapadam pannasala, tam upaganchim. @Footnote: 1 khu.ja. 27/127/112, 4/124, 153/233, 229/356

--------------------------------------------------------------------------------------------- page285.

[96] Tam pana pannasalam pavisantam disva sahayassa arocesum. So sutvava tutthacitto saputtadaro bahugandhamalaphanitadini adaya pannasalam gantva dipayanam vanditva pade dhovitva panakam payetva animandabyassa pavattim sunanto nisidi. Athassa putto yannadattakumaro nama cankamanakotiyam gendukena kili. Tattha cekasmim vammike asiviso vasati. Kumarena bhumiyam pahatagenduko gantva vammikabile asivisassa matthake pati. Kumaro ajananto bile hattham pavesesi. Atha nam kuddho asiviso hatthe 1- damsi. So visavegena mucchito tattheva pati. Athassa matapitaro sappena datthabhavam natva kumaram ukkhipitva tapasassa padamule nipajjapetva "bhante osadhena va mantena va puttakam no nirogam karotha"ti ahamsu. So "aham osadham na janami, naham vejjakammam karissami, pabbajitomhi"ti. "tena hi bhante imasmim kumarake mettam katva saccakiriyam karotha"ti. Tapaso "sadhu saccakiriyam karissami"ti vatva yannadattassa sise hattham thapetva saccakiriyam akasi. Tena vuttam:- #[96] "sahayo brahmano mayham bhariyam adaya puttakam tayo jana samagantva aganchum pahunagatam. [97] Sammodamano tehi saha nisinno sakaassame darako vattamanukkhipam asivisamakopayi. [98] Tato so vattagatam maggam anvesanto kumarako asivisassa hatthena uttamangam paramasi. [99] Tassa amasane kuddho sappo visabalassito kupito paramakopena adamsi darakam khane. @Footnote: 1 Si. hattham

--------------------------------------------------------------------------------------------- page286.

[100] Sahadattho asivisena 1- darako papati bhumiyam tenaham dukkhito asim mama vahasi tam dukkham. [101] Tyaham assasayitvana dukkhite sokasalline 2- pathamam akasim kiriyam aggam saccavaruttaman"ti. #[96] Tattha aganchum pahunagatanti atithiabhigamanam abhigamimsu. #[97] Vattamanukkhipanti khipanavattasanthanataya "vattan"ti laddhanamam gendukam anukkhipanto, gendukakilam kilantoti attho. Asivisamakopayiti bhumiyam patihato hutva vammikabilagatena gendukena tattha thitam kanhasappam sise paharitva rosesi. #[98] Vattagatam maggam, anvesantoti tena vattena gatam maggam gavesanto. Asivisassa hatthena, uttamangam paramasiti vammikabilam pavesitena attano hatthena asivisassa sisam phusi. #[99] Visabalassitoti visabalanissito attano visavegam nissaya uppajjanakasapPo. Adamsi darakam khaneti tasmim paramasitakkhane eva tam brahmanakumaram damsi. #[100] Sahadatthoti damsena saheva, datthasamakalameva. Asivisenati ghoravisena. Tenati tena darakassa visavegena mucchitassa bhumiyam patanena aham dukkhito ahosim. Mama vahasi tam dukkhanti tam darakassa matapitunanca dukkham mama vahasi, mayham sarire viya mama karunaya vahesi. #[101] Tyahanti te tassa darakassa matapitaro aham ma socatha ma paridevathatiadina nayena samassasetva. Sokasallineti sokasallavante. Agganti settham tato eva varam uttamam saccakiriyam akasim. @Footnote: 1 pali. ativisena (sya) 2 i., cha.Ma. sokasallite, evamuparipi

--------------------------------------------------------------------------------------------- page287.

[102] Idani tam saccakiriyam sarupena dassetum:- "sattahamevaham pasannacitto punnatthiko acarim brahmacariyam athaparam yam caritam mamam idam vassani pannasasamadhikani. [103] Akamakovahi ahancarami etena saccena suvatthi hotu hatam visam jivatu yannadatto"ti- gathamaha. #[102] Tattha sattahamevati pabbajitadivasato patthaya satta ahani eva. Pasannacittoti kammaphalasaddhaya pasannamanaso. Punnatthikoti punnena atthiko, dhammacchandayutto. Athaparam yam caritanti atha tasma sattaha uttari yam mama brahmacariyacaranam. #[103] Akamakovahiti pabbajjam anicchanto eva. Etena saccena suvatthi hotuti sace atirekapannasavassani anabhirativasam vasantena maya kassaci ajanapitabhavo sacco, etena saccena yannadattakumarassa sotthi hotu, jivitam patilabhatuti. Evam pana mahasattena saccakiriyaya kataya yannadattassa sarirato visam bhassitva pathavim pavisi. Kumaro akkhini ummiletva matapitaro oloketva "amma tata"ti vatva vutthasi. Tena vuttam:- [104] "saha sacce kate mayham visavegena vedhito abujjhitvana vutthasi arogo casi manavo"ti.

--------------------------------------------------------------------------------------------- page288.

Tassattho:- mama saccakaranena saha samanakalameva tato pubbe visavegena vedhito kampito visannibhavena abujjhitva thito vigatavisatta patiladdhasanno sahasa vutthasi. So manavo kumaro visavegabhavena arogo ca ahositi. Idani sattha tassa attano saccakiriyaya paramatthaparamibhavam dassento "saccena me samo natthi, esa me saccaparami"ti aha. Tam uttanatthameva. Jatakatthakathayam pana "mahasattassa saccakiriyaya kumarassa thanappadesato uddham visam bhassitva vigatam. Darakassa pitu saccakiriyaya katito uddham, matu saccakiriyaya avasitthasarirato visam bhassitva vigatan"ti agatam. Tatha hi vuttam:- "yasma danam nabhinandim kadaci disvanaham atithim vasakale na capi me appiyatam avedum bahussuta samanabrahmana ca akamako vapi aham dadami etena saccena suvatthi hotu hatam visam jivatu yannadatto. Asiviso tata pahutatejo yo tam adamsi patara udicca tasminca me appiyataya ajja pitari ca te natthi koci viseso etena saccena suvatthi hotu hatam visam jivatu yannadatto"ti. Tattha vasakaleti vasanatthaya geham agatakale. Na capi me appiyatam avedunti bahussutapi samanabrahmana ayam neva danam abhinandati, na amheti imam

--------------------------------------------------------------------------------------------- page289.

Mama appiyabhavam neva janimsu. Aham hi te piyacakkhuhiyeva olokemiti dipeti. Etena saccenati sace aham dadamanopi vipakam asaddahitva attano anicchaya demi, anicchabhavanca me pare na jananti, etena saccena suvatthi hotuti attho. Itaragathaya tatati puttam alapati. Pahutatejoti balavaviso. Patarati padara, ayameva va patho. Udiccati uddham gantva, vammikabilato utthahitvati attho. Idam vuttam hoti tata yannadatta tasminca asivise tava ca pitari appiyabhavena mayham koci viseso natthi, tanca pana appiyabhavam thapetva ajja maya na koci janapitapubbo, sace etam saccam, etena saccena suvatthi hotuti. Evam bodhisatto kumare aroge jate tassa pitaram "danam dadantena nama kammanca phalanca saddahitva databban"ti kammaphalasaddhaya nivesetva sayam anabhiratim vinodetva jhanabhinnayo uppadetva ayupariyosane brahmalokaparayano ahosi. Tada mandabyo anandatthero ahosi, tassa bhariya visakha, putto rahulatthero, animandabyo sariputtatthero, kanhadipayano lokanatho. Tassa idha paliya arulha saccaparami, sesa ca paramiyo hettha vuttanayeneva niddharetabba. Tatha anavasesamahabhogapariccagadayo gunanubhava vibhavetabbati. Kanhadipayanacariyavannana nitthita. ---------------


             The Pali Atthakatha in Roman Book 52 page 280-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6217&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6217&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9368              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12143              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]