ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      11. Kaṇhadīpāyanacariyāvaṇṇanā
       [92] Punāparaṃ yadā homi         kaṇhadīpāyano isi
            paropaññāsavassāni         anabhirato cariṃ ahaṃ.
       [93] Na koci etaṃ jānāti       anabhiratimanaṃ mama
            ahampi kassaci nācikkhiṃ       aratiṃ me ca ratimānase.
       [94] Sabrahmacārī maṇḍabyo       sahāyo me mahāisi
            pubbakammasamāyutto         sūlamāropanaṃ labhīti.
       #[92] Ekādasame kaṇhadīpāyano isīti evaṃnāmako tāpaso. Bodhisatto hi
tadā dīpāyano nāma attano sahāyaṃ maṇḍabyatāpasaṃ sūle uttāsitaṃ upasaṅkamitvā
tassa sīlaguṇena taṃ avijahanto. Tiyāmarattiṃ sūlaṃ nissāya ṭhito tassa sarīrato
paggharitvā patitapatitehi lohitabindūhi sukkhehi kāḷavaṇṇasarīratāya "kaṇhadīpāyano"ti
pākaṭo ahosi. Paropaññāsavassānīti sādhikāni paññāsavassāni, accantasaṃyoge

--------------------------------------------------------------------------------------------- page281.

Upayogavacanaṃ. Anabhirato cariṃ ahanti pantasenāsanesu ceva adhikusaladhammesu ca anabhirativāsaṃ vassanto ahaṃ brahmacariyaṃ acariṃ. Pabbajitvā sattāhameva 1- hi tadā mahāsatto abhirato brahmacariyaṃ cari. Tato paraṃ anabhirativāsaṃ vasi. Kasmā pana mahāpuriso anekasatasahassesu attabhāvesu nekkhammajjhāsayo brahmacariyavāsaṃ abhiramitvā idha taṃ nābhirami? puthujjanabhāvassa cañcalabhāvato. Kasmā ca puna na agāraṃ ajjhāvasīti? paṭhamaṃ nekkhammajjhāsayena kāmesu dosaṃ disvā pabbaji, athassa ayonisomanasikārena anabhirati uppajji, so taṃ vinodetumasakkontopi kammañca phalañca saddahitvā tāva mahantaṃ vibhavaṃ pahāya agārasmā nikkhamanto yaṃ pajahi, puna 2- tadatthameva nivatto, "eḷamūgo capalo vatāyaṃ kaṇhadīpāyano"ti imaṃ apavādaṃ jigucchanto attano hirottappabhedabhayena. Api ca pabbajjāpuññaṃ nāmetaṃ viññūhi buddhādīhi pasatthaṃ, tehi ca anuṭṭhitaṃ, tasmāpi sahāpi dukkhena sahāpi domanassena assumukho rodamānopi brahmacariyavāsaṃ vasi, na taṃ vissajjesi. Vuttañhetaṃ:- "saddhāya nikkhamma puna nivatto so eḷamūgo capalo 3- vatāyaṃ etassa vādassa jigucchamāno akāmako carāmi brahmacariyaṃ viññuppasatthaṃ ca sataṃ ca ṭhānaṃ evampahaṃ puññakaro bhavāmī"ti. 4- #[93] Na koci etaṃ jānātīti etaṃ mama anabhiratimanaṃ brahmacariyavāse abhirativirahitacittaṃ koci manussabhūto na jānāti. Kasmā? ahaṃ hi kassaci nācikkhiṃ mama mānase citte arati carati pavattatīti kassacipi na kathesiṃ, tasmā na koci manussabhūto etaṃ jānātīti. @Footnote: 1 Ma. sattāhamattameva 2 Sī. yadi puna 3 pāḷi. eḷamūgova bālo (syā) 4 khu.jā. @27/66/220

--------------------------------------------------------------------------------------------- page282.

#[94] Sabrahmacārīti tāpasapabbajjāya samānasikkhatāya brahmacārī. Maṇḍabyoti evaṃnāmako. Sahāyoti gihikāle pabbajitakāle ca daḷhamittatāya piyasahāyo. Mahāisīti mahānubhāvo isi. Pubbakammasamāyutto, sūlamāropanaṃ labhīti katokāsena attano pubbakammena yutto sūlāropanaṃ labhi, sūlaṃ uttāsitoti. Tatrāyaṃ anupubbikathā:- atīte vaṃsaraṭṭhe kosambiyaṃ kosambiko nāma rājā rajjaṃ kāresi. Tadā bodhisatto aññatarasmiṃ nigame asītikoṭivibhavassa brāhmaṇamahāsālassa putto hutvā nibbatti, nāmena dīpāyano nāma. Tādisasseva brāhmaṇamahāsālassa putto brāhmaṇakumāro tassa piyasahāyo ahosi, nāmena maṇḍabyo nāma. Te ubhopi aparabhāge mātāpitūnaṃ accayena kāmesu dosaṃ disvā mahādānaṃ pavattetvā kāme pahāya ñātimittaparijanassa rodantassa paridevantassa nikkhamitvā himavantappadese assamaṃ katvā pabbajitvā uñchācariyāya vanamūlaphalāhārena yāpento paropaññāsavassāni vasiṃsu, kāmacchandaṃ vikkhambhetuṃ nāsakkhiṃsu, te jhānamattampi na nibbattesuṃ. Te loṇambilasevanatthāya janapadacārikaṃ carantā kāsiraṭṭhaṃ sampāpuṇiṃsu. Tatrekasmiṃ nigame dīpāyanassa gihisahāyo maṇḍabyo nāma paṭivasati. Te ubhopi tassa santikaṃ upasaṅkamiṃsu. So te disvā attamano paṇṇasālaṃ kāretvā catūhi paccayehi upaṭṭhahi. Te tattha tīṇi cattāri vassāni vasitvā taṃ āpucchitvā cārikaṃ carantā bārāṇasisamīpe atimuttakasusāne vasiṃsu. Tattha dīpāyano yathābhirantaṃ viharitvā puna tasmiṃ nigame maṇḍabyassa attano sahāyassa santikaṃ gato. Maṇḍabyatāpaso tattheva vasi. Athekadivasaṃ eko coro antonagare corikaṃ katvā dhanasāraṃ ādāya nikkhanto paṭibuddhehi gehasāmikehi nagarārakkhakamanussehi ca anubaddho niddhamanena nikkhamitvā vegena susānaṃ pavisitvā tāpasassa paṇṇasāladvāre bhaṇḍikaṃ

--------------------------------------------------------------------------------------------- page283.

Chaḍḍetvā palāyi. Manussā bhaṇḍikaṃ disvā "are duṭṭhajaṭila rattiṃ corikaṃ katvā divā tāpasavesena carasī"ti tajjetvā pothetvā taṃ ādāya rañño dassayiṃsu. Rājā anupaparikkhitvāva "sūle uttāsethā"ti āha. Taṃ susānaṃ netvā khadirasūle āropayiṃsu. Tāpasassa sarīre sūlaṃ na pavisati. Tato nimbasūlaṃ āhariṃsu, tampi na pavisati. Tato ayasūlaṃ āhariṃsu, tampi na pavisati. Tāpaso "kiṃ nu kho me pubbakamman"ti cintesi. Tassa jātissarañāṇaṃ uppajji. Tena pubbakammaṃ addasa:- so kira purimattabhāve vaḍḍhakīputto hutvā pitu rukkhatacchanaṭṭhānaṃ gantvā ekaṃ makkhikaṃ gahetvā koviḷārasakalikāya sūlena viya vijjhi. Tassa taṃ pāpaṃ imasmiṃ ṭhāne okāsaṃ labhi. So "na sakkā ito pāpato muccitun"ti ñatvā rājapurise āha "sace maṃ sūle uttāsetukāmattha, koviḷārasūlaṃ āharathā"ti. Te tathā katvā taṃ sūle uttāsetvā ārakkhaṃ datvā pakkamiṃsu. Tadā kaṇhadīpāyano "ciradiṭṭho me sahāyo"ti maṇḍabyassa santikaṃ āgacchanto taṃ pavattiṃ sutvā taṃ ṭhānaṃ gantvā ekamantaṃ ṭhito "kiṃ samma kārakosī"ti pucchitvā "akārakomhī"ti vutte "attano manopadosaṃ rakkhituṃ sakkhi na sakkhī"ti pucchi. Samma yehi ahaṃ gahito, neva tesaṃ na rañño upari mayhaṃ manopadoso atthīti. "evaṃ sante tādisassa sīlavato chāyā mayhaṃ sukhā"ti vatvā kaṇhadīpāyano sūlaṃ nissāya nisīdi. Ārakkhakapurisā taṃ pavattiṃ rañño ārocesuṃ. Rājā "anisāmetvā me katan"ti vegena tattha gantvā "kasmā bhante tvaṃ sūlaṃ nissāya nisinnosmī"ti dīpāyanaṃ pucchi. "mahārāja imaṃ tāpasaṃ rakkhanto nisinnosmī"ti. "kiṃ pana tvaṃ imassa kārakabhāvaṃ ñatvā evaṃ karosī"ti. So kammassa avisodhitabhāvaṃ ācikkhi. Athassa dīpāyano "raññā nāma nisammakārinā bhavitabbaṃ. Alaso gihī kāmabhogī na sādhu asaññato pabbajito na sādhu

--------------------------------------------------------------------------------------------- page284.

Rājā na sādhu anisammakārī yo paṇḍito kodhano taṃ na sādhū"ti- 1- ādīni vatvā dhammaṃ desesi. Rājā maṇḍabyatāpasassa niddosabhāvaṃ ñatvā "sūlaṃ harathā"ti āṇāpesi. Sūlaṃ harantā harituṃ nāsakkhiṃsu. Maṇḍabyo āha "mahārāja ahaṃ pubbe katakammadosena evarūpaṃ ayasaṃ patto, mama sarīrato sūlaṃ harituṃ na sakkā, sacepi mayhaṃ jīvitaṃ dātukāmo, kakacena imaṃ sūlaṃ cammasamaṃ katvā chindāpehī"ti. Rājā tathā kāresi. Sūlaṃ antoyeva ahosi, na kañci pīḷaṃ janesi. Tadā kira sukhumaṃ sakalikahīraṃ gahetvā makkhikāya vaccamaggaṃ pavesesi, taṃ tassa anto eva ahosi. So tena kāraṇena amaritvā attano āyukkhayeneva mari, tasmā ayampi na matoti. Rājā tāpase vanditvā khamāpetvā ubhopi uyyāneyeva vasāpento paṭijaggi. Tato paṭṭhāya so āṇimaṇḍabyo nāma jāto. So rājānaṃ upanissāya tattheva vasi. Dīpāyano pana tassa vaṇaṃ phāsukaṃ karitvā attano gihisahāyamaṇḍabyena kāritaṃ paṇṇasālameva gato. Tena vuttaṃ:- #[94] "sabrahmacārī maṇḍabyo sahāyo me mahāisi pubbakammasamāyutto sūlamāropanaṃ labhi. [95] Tamahaṃ upaṭṭhahitvāna ārogyamanupāpayiṃ āpucchitvāna āgañchiṃ yaṃ mayhaṃ sakamassaman"ti. #[95] Tattha āpucchitvānāti mayhaṃ sahāyaṃ maṇḍabyatāpasaṃ āpucchitvā. Yaṃ mayhaṃ sakamassamanti yaṃ taṃ mayhaṃ gihisahāyena maṇḍabyabrāhmaṇena kāritaṃ sakaṃ mama santakaṃ assamapadaṃ paṇṇasālā, taṃ upāgañchiṃ. @Footnote: 1 khu.jā. 27/127/112, 4/124, 153/233, 229/356

--------------------------------------------------------------------------------------------- page285.

[96] Taṃ pana paṇṇasālaṃ pavisantaṃ disvā sahāyassa ārocesuṃ. So sutvāva tuṭṭhacitto saputtadāro bahugandhamālaphāṇitādīni ādāya paṇṇasālaṃ gantvā dīpāyanaṃ vanditvā pāde dhovitvā pānakaṃ pāyetvā āṇimaṇḍabyassa pavattiṃ suṇanto nisīdi. Athassa putto yaññadattakumāro nāma caṅkamanakoṭiyaṃ geṇḍukena kīḷi. Tattha cekasmiṃ vammike āsiviso vasati. Kumārena bhūmiyaṃ pahatageṇḍuko gantvā vammikabile āsivisassa matthake pati. Kumāro ajānanto bile hatthaṃ pavesesi. Atha naṃ kuddho āsiviso hatthe 1- ḍaṃsi. So visavegena mucchito tattheva pati. Athassa mātāpitaro sappena daṭṭhabhāvaṃ ñatvā kumāraṃ ukkhipitvā tāpasassa pādamūle nipajjāpetvā "bhante osadhena vā mantena vā puttakaṃ no nirogaṃ karothā"ti āhaṃsu. So "ahaṃ osadhaṃ na jānāmi, nāhaṃ vejjakammaṃ karissāmi, pabbajitomhī"ti. "tena hi bhante imasmiṃ kumārake mettaṃ katvā saccakiriyaṃ karothā"ti. Tāpaso "sādhu saccakiriyaṃ karissāmī"ti vatvā yaññadattassa sīse hatthaṃ ṭhapetvā saccakiriyaṃ akāsi. Tena vuttaṃ:- #[96] "sahāyo brāhmaṇo mayhaṃ bhariyaṃ ādāya puttakaṃ tayo janā samāgantvā āgañchuṃ pāhunāgataṃ. [97] Sammodamāno tehi saha nisinno sakaassame dārako vaṭṭamanukkhipaṃ āsivisamakopayi. [98] Tato so vaṭṭagataṃ maggaṃ anvesanto kumārako āsivisassa hatthena uttamaṅgaṃ parāmasi. [99] Tassa āmasane kuddho sappo visabalassito kupito paramakopena aḍaṃsi dārakaṃ khaṇe. @Footnote: 1 Sī. hatthaṃ

--------------------------------------------------------------------------------------------- page286.

[100] Sahadaṭṭho āsivisena 1- dārako papati bhūmiyaṃ tenāhaṃ dukkhito āsiṃ mama vāhasi taṃ dukkhaṃ. [101] Tyāhaṃ assāsayitvāna dukkhite sokasalline 2- paṭhamaṃ akāsiṃ kiriyaṃ aggaṃ saccavaruttaman"ti. #[96] Tattha āgañchuṃ pāhunāgatanti atithiabhigamanaṃ abhigamiṃsu. #[97] Vaṭṭamanukkhipanti khipanavaṭṭasaṇṭhānatāya "vaṭṭan"ti laddhanāmaṃ geṇḍukaṃ anukkhipanto, geṇḍukakīḷaṃ kīḷantoti attho. Āsivisamakopayīti bhūmiyaṃ paṭihato hutvā vammikabilagatena geṇḍukena tattha ṭhitaṃ kaṇhasappaṃ sīse paharitvā rosesi. #[98] Vaṭṭagataṃ maggaṃ, anvesantoti tena vaṭṭena gataṃ maggaṃ gavesanto. Āsivisassa hatthena, uttamaṅgaṃ parāmasīti vammikabilaṃ pavesitena attano hatthena āsivisassa sīsaṃ phusi. #[99] Visabalassitoti visabalanissito attano visavegaṃ nissāya uppajjanakasapPo. Aḍaṃsi dārakaṃ khaṇeti tasmiṃ parāmasitakkhaṇe eva taṃ brāhmaṇakumāraṃ ḍaṃsi. #[100] Sahadaṭṭhoti ḍaṃsena saheva, daṭṭhasamakālameva. Āsivisenāti ghoravisena. Tenāti tena dārakassa visavegena mucchitassa bhūmiyaṃ patanena ahaṃ dukkhito ahosiṃ. Mama vāhasi taṃ dukkhanti taṃ dārakassa mātāpitūnañca dukkhaṃ mama vāhasi, mayhaṃ sarīre viya mama karuṇāya vāhesi. #[101] Tyāhanti te tassa dārakassa mātāpitaro ahaṃ mā socatha mā paridevathātiādinā nayena samassāsetvā. Sokasallineti sokasallavante. Agganti seṭṭhaṃ tato eva varaṃ uttamaṃ saccakiriyaṃ akāsiṃ. @Footnote: 1 pāḷi. ativisena (syā) 2 i., cha.Ma. sokasallite, evamuparipi

--------------------------------------------------------------------------------------------- page287.

[102] Idāni taṃ saccakiriyaṃ sarūpena dassetuṃ:- "sattāhamevāhaṃ pasannacitto puññatthiko acariṃ brahmacariyaṃ athāparaṃ yaṃ caritaṃ mamaṃ idaṃ vassāni paññāsasamādhikāni. [103] Akāmakovāhi ahañcarāmi etena saccena suvatthi hotu hataṃ visaṃ jīvatu yaññadatto"ti- gāthamāha. #[102] Tattha sattāhamevāti pabbajitadivasato paṭṭhāya satta ahāni eva. Pasannacittoti kammaphalasaddhāya pasannamānaso. Puññatthikoti puññena atthiko, dhammacchandayutto. Athāparaṃ yaṃ caritanti atha tasmā sattāhā uttari yaṃ mama brahmacariyacaraṇaṃ. #[103] Akāmakovāhīti pabbajjaṃ anicchanto eva. Etena saccena suvatthi hotūti sace atirekapaññāsavassāni anabhirativāsaṃ vasantena mayā kassaci ajānāpitabhāvo sacco, etena saccena yaññadattakumārassa sotthi hotu, jīvitaṃ paṭilabhatūti. Evaṃ pana mahāsattena saccakiriyāya katāya yaññadattassa sarīrato visaṃ bhassitvā paṭhaviṃ pāvisi. Kumāro akkhīni ummīletvā mātāpitaro oloketvā "amma tātā"ti vatvā vuṭṭhāsi. Tena vuttaṃ:- [104] "saha sacce kate mayhaṃ visavegena vedhito abujjhitvāna vuṭṭhāsi arogo cāsi māṇavo"ti.

--------------------------------------------------------------------------------------------- page288.

Tassattho:- mama saccakaraṇena saha samānakālameva tato pubbe visavegena vedhito kampito visaññibhāvena abujjhitvā ṭhito vigatavisattā paṭiladdhasañño sahasā vuṭṭhāsi. So māṇavo kumāro visavegābhāvena arogo ca ahosīti. Idāni satthā tassā attano saccakiriyāya paramatthapāramibhāvaṃ dassento "saccena me samo natthi, esā me saccapāramī"ti āha. Taṃ uttānatthameva. Jātakaṭṭhakathāyaṃ pana "mahāsattassa saccakiriyāya kumārassa thanappadesato uddhaṃ visaṃ bhassitvā vigataṃ. Dārakassa pitu saccakiriyāya kaṭito uddhaṃ, mātu saccakiriyāya avasiṭṭhasarīrato visaṃ bhassitvā vigatan"ti āgataṃ. Tathā hi vuttaṃ:- "yasmā dānaṃ nābhinandiṃ kadāci disvānahaṃ atithiṃ vāsakāle na cāpi me appiyataṃ aveduṃ bahussutā samaṇabrāhmaṇā ca akāmako vāpi ahaṃ dadāmi etena saccena suvatthi hotu hataṃ visaṃ jīvatu yaññadatto. Āsīviso tāta pahūtatejo yo taṃ adaṃsī patarā udicca tasmiñca me appiyatāya ajja pitari ca te natthi koci viseso etena saccena suvatthi hotu hataṃ visaṃ jīvatu yaññadatto"ti. Tattha vāsakāleti vasanatthāya gehaṃ āgatakāle. Na cāpi me appiyataṃ avedunti bahussutāpi samaṇabrāhmaṇā ayaṃ neva dānaṃ abhinandati, na amheti imaṃ

--------------------------------------------------------------------------------------------- page289.

Mama appiyabhāvaṃ neva jāniṃsu. Ahaṃ hi te piyacakkhūhiyeva olokemīti dīpeti. Etena saccenāti sace ahaṃ dadamānopi vipākaṃ asaddahitvā attano anicchāya demi, anicchabhāvañca me pare na jānanti, etena saccena suvatthi hotūti attho. Itaragāthāya tātāti puttaṃ ālapati. Pahūtatejoti balavaviso. Patarāti padarā, ayameva vā pāṭho. Udiccāti uddhaṃ gantvā, vammikabilato uṭṭhahitvāti attho. Idaṃ vuttaṃ hoti tāta yaññadatta tasmiñca āsivise tava ca pitari appiyabhāvena mayhaṃ koci viseso natthi, tañca pana appiyabhāvaṃ ṭhapetvā ajja mayā na koci jānāpitapubbo, sace etaṃ saccaṃ, etena saccena suvatthi hotūti. Evaṃ bodhisatto kumāre aroge jāte tassa pitaraṃ "dānaṃ dadantena nāma kammañca phalañca saddahitvā dātabban"ti kammaphalasaddhāya nivesetvā sayaṃ anabhiratiṃ vinodetvā jhānābhiññāyo uppādetvā āyupariyosāne brahmalokaparāyaṇo ahosi. Tadā maṇḍabyo ānandatthero ahosi, tassa bhariyā visākhā, putto rāhulatthero, āṇimaṇḍabyo sāriputtatthero, kaṇhadīpāyano lokanātho. Tassa idha pāḷiyā āruḷhā saccapāramī, sesā ca pāramiyo heṭṭhā vuttanayeneva niddhāretabbā. Tathā anavasesamahābhogapariccāgādayo guṇānubhāvā vibhāvetabbāti. Kaṇhadīpāyanacariyāvaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 52 page 280-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6217&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6217&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=239              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9368              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12143              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]