ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                      12. Mahāsutasomacariyāvaṇṇanā
       [105] Dvādasame sutasomo mahīpatīti evaṃnāmo khattiyo. Mahāsatto hi
tadā kururaṭṭhe indapatthanagare korabyassa rañño aggamahesiyā kucchimhi nibbatti,
taṃ sutavittatāya candasamānasommavaravaṇṇatāya ca 1- "sutasomo"ti sañjāniṃsu. Taṃ vayappattaṃ
@Footnote: 1 Sī....sommavadanatāya ca

--------------------------------------------------------------------------------------------- page290.

Sabbasippanipphattippattaṃ mātāpitaro rajje abhisiñciṃsu. Gahito porisādenāti purisānaṃ manussānaṃ adanato khādanato "porisādo"ti laddhanāmena bārāṇasiraññā devatābalikammatthaṃ gahito. Bārāṇasirājā hi tathā maṃsaṃ vinā abhuñjanto aññaṃ maṃsaṃ alabhantena bhattakārakena manussamaṃsaṃ khādāpito rasataṇhāya baddho hutvā manusse ghātetvā manussamaṃsaṃ khādanto "porisādo"ti laddhanāmo amaccapārisajjappamukhehi nāgarehi negamajānapadehi ca ussāhitena kāḷahatthinā nāma attano senāpatinā "deva yadi rajjena atthiko manussamaṃsakhādanato viramāhī"ti vutto "rajjaṃ pajahantopi manussamaṃsakhādanato na oramissāmī"ti vatvā tehi raṭṭhā pabbājito araññaṃ pavisitvā ekasmiṃ nigrodharukkhamūle vasanto khāṇuppahārena pāde jātassa vaṇassa phāsubhāvāya "sakalajambudīpe ekasatakhattiyānaṃ galalohitena balikammaṃ karissāmī"ti devatāya āyācanaṃ katvā sattāhaṃ anāhāratāya vaṇe phāsuke jāte "devatānubhāvena me sotthi ahosī"ti saññāya "devatāya balikammatthaṃ rājāno ānessāmī"ti gacchanto atītabhave sahāyabhūtena yakkhena samāgantvā tena dinnamantabalena adhikatarathāmajavaparakkamasampanno hutvā sattāhabbhantareyeva satarājāno ānetvā attano vasananigrodharukkhe olambetvā balikammakaraṇasajjo ahosi. Atha tasmiṃ rukkhe adhivatthā devatā taṃ balikammaṃ anicchantī "upāyena naṃ nisedhessāmī"ti pabbajitarūpena tassa attānaṃ dassetvā tena anubaddho tiyojanaṃ gantvā puna attano dibbarūpameva dassetvā "tvaṃ musāvādī tayā `sakalajambudīpe rājāno ānetvā balikammaṃ karissāmī'ti paṭissutaṃ. Idāni ye vā te vā dubbalarājāno ānesi. Jambudīpe jeṭṭhakaṃ sutasomarājānaṃ sace nānessasi, na me te balikammena attho"ti āha. So "diṭṭhā me attano devatā"ti tusitvā "sāmi mā cintayi, ahaṃ ajjeva sutasomaṃ ānessāmī"ti vatvā vegena migājinauyyānaṃ gantvā asaṃvihitāya

--------------------------------------------------------------------------------------------- page291.

Ārakkhāya pokkharaṇiṃ otaritvā paduminipattena sīsaṃ paṭicchādetvā aṭṭhāsi. Tasmiṃ antouyyānagateyeva balavapaccūse samantā tiyojanaṃ ārakkhaṃ gaṇhiṃsu. Mahāsatto pātova alaṅkatahatthikkhandhavaragato caturaṅginiyā senāya nagarato nikkhami. Tadā takkasilato nando nāma brāhmaṇo catasso satārahagāthāyo gahetvā vīsayojanasataṃ maggaṃ atikkamma taṃ nagaraṃ patto rājānaṃ pācīnadvārena nikkhamantaṃ disvā hatthaṃ ukkhipitvā "jayatu bhavaṃ mahārājā"ti vatvā jayāpesi. Rājā hatthinā taṃ upasaṅkamitvā "kuto nu tvaṃ brāhmaṇa āgacchasi, kimicchasi, kiṃ te dajjan"ti āha. Brāhmaṇo "tumhe `sutavittakā'ti sutvā catasso satārahagāthāyo ādāya tumhākaṃ desetuṃ āgatomhī"ti āha. Mahāsatto tuṭṭhamānaso hutvā "ahaṃ uyyānaṃ gantvā nhāyitvā āgantvā sossāmi, tvaṃ mā ukkaṇṭhī"ti vatvā "gacchatha brāhmaṇassa asukagehe nivāsaṃ ghāsacchādanañca saṃvidahathā"ti āṇāpetvā uyyānaṃ pavisitvā mahantaṃ ārakkhaṃ saṃvidhāya oḷārikāni ābharaṇāni omuñcitvā massukammaṃ kāretvā ubbaṭṭitasarīro pokkharaṇiyā rājavibhavena nhāyitvā paccuttaritvā udakaggahaṇasāṭake nivāsetvā aṭṭhāsi. Athassa gandhamālālaṅkāre upahariṃsu. Porisādo "alaṅkatakāle rājā bhāriko bhavissati, sallahukakāleyeva naṃ gaṇhissāmī"ti nadanto khaggaṃ parivattento "ahamasmi porisādo"ti nāmaṃ sāvetvā udakā nikkhami. Tassa saddaṃ sutvā hatthārohādayo hatthiādito bhassiṃsu. Balakāyo dūre ṭhito tatova palāyi. Itaro attano āvudhāni chaḍḍetvā urena nipajji. Porisādo rājānaṃ ukkhipitvā khandhe nisīdāpetvā sammukhaṭṭhāneyeva aṭṭhārasahatthaṃ pākāraṃ laṅghitvā purato pagalitamadamattavaravāraṇe kumbhe akkamitvā pabbatakūṭāni viya pātento vātajavānipi assaratanāni piṭṭhiyaṃ akkamitvā pātento rathasīse akkamitvā pātento bhamarikaṃ bhamanto viya nīlakā nigrodhapattāni maddanto viya ekavegeneva tiyojanamaggaṃ gantvā kañci anubandhantaṃ adisvā saṇikaṃ gacchanto sutasomassa kesehi udakabindūni attano upari patantāni "assubindūnī"ti saññāya "kimidaṃ sutasomopi maraṇaṃ anusocanto rodatī"ti āha.

--------------------------------------------------------------------------------------------- page292.

Mahāsatto "nāhaṃ maraṇato anusocāmi, kuto rodanā, api ca kho saṅgaraṃ katvā saccāpanaṃ nāma paṇḍitānaṃ āciṇṇaṃ, taṃ na nipphajjatī"ti anusocāmi, kassapadasabalena desitā catasso satārahagāthāyo ādāya takkasilato āgatassa brāhmaṇassa āgantukavattaṃ kāretvā "nhāyitvā āgantvā suṇissāmi, yāva mamāgamanā āgamehī"ti saṅgaraṃ katvā uyyānaṃ gato, tvañca tā gāthāyo sotuṃ adatvā maṃ gaṇhīti. Tena vuttaṃ:- #[105] "punāparaṃ yadā homi sutasomo mahīpati gahito porisādena brāhmaṇe saṅgaraṃ sariṃ. [106] Khattiyānaṃ ekasataṃ āvuṇitvā karattale etesaṃ pamilāpetvā yaññatthe upanayī maman"ti. Tattha brāhmaṇe saṅgaraṃ sarinti nandabrāhmaṇe attanā kataṃ paṭiññaṃ anussariṃ. #[106] Āvuṇitvā karattaleti tattha tattha uyyānādīsu gantvā attano balena ānītānaṃ ekasatakhattiyānaṃ hatthatale chiddaṃ katvā rukkhe lambanatthaṃ rajjuṃ paṭimuñcitvā. Etesaṃ pamilāpetvāti ete ekasatakhattiye jīvaggāhaṃ gahetvā uddhaṃpāde adhosire katvā paṇhiyā sīsaṃ paharanto samaṇavasena hatthatale āvuṇitvā rukkhe ālambanavasena sabbaso āhārūpacchedena ca sabbathā pamilāpetvā visosetvā khedāpetvāti attho. Yaññattheti balikammatthe sādhetabbe. Upanayī mamanti maṃ upanesi. #[107] Tathā upanīyamāno pana mahāsatto porisādena "kiṃ tvaṃ maraṇato bhāyasī"ti vutte "nāhaṃ maraṇato bhāyāmi, tassa pana brāhmaṇassa mayā kato saṅgaro na parimocito"ti anusocāmi. Sace maṃ vissajjessasi, taṃ dhammaṃ sutvā tassa ca @Footnote: 1 pāḷi. ete sammamilapetvā (syā)

--------------------------------------------------------------------------------------------- page293.

Sakkārasammānaṃ katvā puna āgamissāmīti. Nāhamidaṃ saddahāmi, yaṃ tvaṃ mayā vissajjito gantvā puna mama hatthaṃ āgamissasīti. Samma porisāda mayā saddhiṃ ekācariyakule sikkhito sahāyo hutvā ahaṃ jīvitahetupi na musā kathemīti kiṃ na saddahasīti. Kiñcāpi me etena vācāmattakena:- "asiñca sattiñca parāmasāmi sapathampi te samma ahaṃ karomi tayā pamutto anaṇo bhavitvā saccānurakkhī punarāvajissan"ti 1- mahāsattena imāya gāthāya vuttāya porisādo "ayaṃ sutasomo `khattiyehi akattabbaṃ sapathaṃ karomī'ti vadati, gantvā anāgacchantopi mama hatthato na muccissatī"ti cintetvā:- "yo te kato saṅgaro brāhmaṇena raṭṭhe sake issariye ṭhitena taṃ saṅgaraṃ brāhmaṇasampadāya saccānurakkhī punarāvajassū"ti 2- vissajjesi. Mahāsatto rāhumukhā mutto cando viya nāgabalo thāmasampanno khippameva taṃ nagaraṃ sampāpuṇi. Senāpissa "sutasomarājā paṇḍito, porisādaṃ dametvā sīhamukhā pamuttamattavaravāraṇo viya āgamissatī"ti ca "rājānaṃ porisādassa datvā āgatā"ti garahabhayena ca bahinagareyeva niviṭṭhā taṃ dūratova āgacchantaṃ disvā paccuggantvā @Footnote: 1 khu.jā. 28/407/112 2 khu.jā. 28/408/112

--------------------------------------------------------------------------------------------- page294.

Vanditvā "kaccittha mahārāja porisādena ca kilamito"ti paṭisanthāraṃ 1- katvā "porisādena mayhaṃ mātāpitūhipi dukkaraṃ kataṃ, tathārūpo nāma caṇḍo sāhasiko mamaṃ saddahitvā maṃ vissajjesī"ti vutte rājānaṃ alaṅkaritvā hatthikkhandhaṃ āropetvā parivāretvā nagaraṃ pāvisi. Taṃ disvā sabbe nāgarā tusiṃsu. Sopi dhammasoṇḍatāya mātāpitaropi anupasaṅkamitvā nivesanaṃ gantvā brāhmaṇaṃ pakkosāpetvā tassa mahantaṃ sakkārasammānaṃ katvā dhammagarutāya sayaṃ nīcāsane nisīditvā "tumhehi mayhaṃ ābhatā satārahagāthā suṇomi ācariyā"ti āha. Brāhmaṇo mahāsattena yācitakāle gandhehi hatthe ubbaṭṭetvā pasibbakato manoramaṃ potthakaṃ nīharitvā ubhohi hatthehi gahetvā "tena hi mahārāja suṇohī"ti potthakaṃ vācento gāthā abhāsi:- "sakideva sutasoma sabbhi hoti samāgamo sā naṃ saṅgati pāleti nāsabbhi bahusaṅgamo. Sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya seyyo hoti na pāpiyo. Jīranti ve rājarathā sucittā atho sarīrampi jaraṃ upeti satañca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. Nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre tato have dūrataraṃ vadanti satañca dhammo asatañca rājā"ti. 2- @Footnote: 1 Ma. paṭisandhāraṃ 2 khu.jā. 28/411-14/113

--------------------------------------------------------------------------------------------- page295.

Tā sutvā mahāsatto "saphalaṃ me āgamanan"ti tuṭṭhacitto "imā gāthā neva sāvakabhāsitā, na isibhāsitā, na kavibhāsitā, na devabhāsitā, sabbaññunāva bhāsitā. Kiṃ nu kho agghan"ti cintento "imaṃ sakalampi cakkavāḷaṃ yāva brahmalokā sattaratanapuṇṇaṃ katvā dinnepi neva anucchavikaṃ kataṃ nāma hoti, ahaṃ kho panassa tiyojanasatike kururaṭṭhe sattayojanike indapatthanagare rajjaṃ dātuṃ pahomi, rajjaṃ kātuṃ panassa bhāgyaṃ natthi, tathā hissa aṅgalakkhaṇānusārena appānubhāvatā dissati, tasmā dinnampi rajjaṃ na imasmiṃ tiṭṭhatī"ti cintetvā "ācariya tumhe aññesaṃ khattiyānaṃ imā gāthāyo desetvā kiṃ labhathā"ti pucchi. Ekekāya sataṃ sataṃ mahārāja, teneva satārahagāthā nāma jātāti. Athassa mahāsatto tvaṃ ācariya attanā gahetvā vicaraṇabhaṇḍassa agghaṃ na jānāsīti. Sāhassiyā 1- imā gāthā nayimā gāthā satārahā cattāri tvaṃ sahassāni khippaṃ gaṇhāhi brāhmaṇāti. 2- Cattāri sahassāni dāpetvā ekañca sukhayānakaṃ datvā mahatā sakkārasammāneneva taṃ uyyojetvā mātāpitaro vanditvā "ahaṃ brāhmaṇena ābhataṃ saddhammaratanaṃ pūjetvā tassa ca sakkārasammānaṃ katvā āgamissāmīti porisādassa paṭiññaṃ datvā āgato, tattha yaṃ brāhmaṇassa kattabbaṃ paṭipajjitabbaṃ taṃ kataṃ, idāni porisādassa santikaṃ gamissāmī"ti vatvā "tena hi tāta sutasoma kiṃ nāmetaṃ kathesi, caturaṅginiyā senāya coraṃ gaṇhissāma, mā gaccha corassa santikan"ti yāciṃsu. Soḷasasahassā nāṭakitthiyo sesaparijanāpi "amhe anāthe katvā kuhiṃ gacchasi devā"ti parideviṃsu. "punapi kira rājā corassa santikaṃ gamissatī"ti ekakolāhalaṃ ahosi. @Footnote: 1 Sī., i. sahassiyo, cha.Ma. sahassiyā 2 khu.jā. 28/415/113

--------------------------------------------------------------------------------------------- page296.

Mahāsatto "paṭiññāya saccāpanaṃ nāma sādhūnaṃ sappurisānaṃ āciṇṇaṃ, sopi mamaṃ saddahitvā vissajjesi, tasmā gamissāmiyevā"ti mātāpitaro vanditvā sesajanaṃ anusāsetvā assumukhena nānappakāraṃ paridevantena itthāgārādinā janena anugato nagarā nikkhamma taṃ janaṃ nivattetuṃ magge daṇḍakena tiriyaṃ lekhaṃ katvā "imaṃ mama lekhaṃ mā atikkamiṃsū"ti vatvā agamāsi. Mahājano tejavato mahāsattassa āṇaṃ atikkamituṃ asakkonto mahāsaddena kanditvā roditvā nivatti. Bodhisatto āgatamaggeneva tassa santikaṃ agamāsi. Tena vuttaṃ:- [107] "apucchi maṃ porisādo kiṃ tvaṃ icchasi nisajjaṃ yathāmati 1- te kāhāmi yadi me tvaṃ punehisi. [108] Tassa paṭissuṇitvāna paṇhe āgamanaṃ mama upagantvā puraṃ rammaṃ rajjaṃ niyyātayiṃ tadā. [109] Anussaritvā sataṃ dhammaṃ pubbakaṃ jinasevitaṃ brāhmaṇassa dhanaṃ datvā porisādaṃ upāgamiṃ. [110] Natthi me saṃsayo tattha ghāṭayissati vā na vā saccavācānurakkhanto jīvitaṃ cajitumupāgamiṃ saccena me samo natthi esā me saccapāramī"ti. Tattha kiṃ tvaṃ icchasi nisajjanti tvaṃ attano nagaraṃ gantuṃ mama hatthato nissajjanaṃ kiṃ icchasi, tvaṃ "mayā takkasilādīsu ciraparicito saccavādī cā"ti vadasi, tasmā yathāmati te kāhāmi, yathāruci te karissāmi. Yadi me tvaṃ punehisīti sace puna tvaṃ ekaṃseneva mama santikaṃ āgamissasi. @Footnote: 1 pāḷi. yathāmatiṃ (syā)

--------------------------------------------------------------------------------------------- page297.

#[108] Paṇhe āgamanaṃ mamāti pageva mama āgamanaṃ tassa porisādassa paṭissuṇitvāna pātova āgamissāmīti paṭissavaṃ katvā. Rajjaṃ niyyātayiṃ tadāti tadā porisādassa santikaṃ gantukāmo "idaṃ vo rajjaṃ paṭipajjathā"ti mātāpitūnaṃ tiyojanasatikaṃ niyyātesiṃ. 1- #[109] Kasmā pana rajjaṃ niyyātayinti? anussaritvā sataṃ dhammanti 2- yasmā pana paṭiññāya saccāpanaṃ nāma sataṃ sādhūnaṃ mahābodhisattānaṃ paveṇī kulavaṃso, tasmā taṃ saccapāramitādhammaṃ pubbakaṃ porāṇaṃ jinehi buddhādīhi sevitaṃ anussaritvā saccaṃ anurakkhanto tassa brāhmaṇassa dhanaṃ datvā attano jīvitaṃ pariccajitvā porisādaṃ upāgamiṃ. #[110] Natthi me saṃsayo tatthāti tasmiṃ porisādassa santikaṃ gamane "ayaṃ maṃ kiṃ nu kho ghātessati, udāhu no"ti mayhaṃ saṃsayo natthi. "caṇḍo sāhasiko mayā saddhiṃ ekasatakhattiye devatāya balikammakaraṇasajjo ekanteneva ghātessatī"ti jānanto eva kevalaṃ saccavācaṃ anurakkhanto attano jīvitaṃ pariccajitvā taṃ upāgamiṃ. Yasmā cetadevaṃ, tasmā saccena me samo natthi, esā me paramatthabhāvappattā saccapāramīti. Upāgate pana mahāsatte vikasitapuṇḍarīkapadumasassirikamassa mukhaṃ disvā "ayaṃ vigatamaraṇabhayo hutvā āgato, kissa nu kho esa ānubhāvo"ti cintetvā "tassa maññe dhammassa sutattā ayaṃ evaṃ tejavā nibbhayo ca jāto, ahampi taṃ sutvā tejavā nibbhayo ca bhavissāmī"ti sanniṭṭhānaṃ katvā porisādo mahāsattaṃ āha "suṇoma satārahagāthāyo yāsaṃ savanatthaṃ tvaṃ attano nagaraṃ gato"ti. Taṃ sutvā bodhisatto "ayaṃ porisādo pāpadhammo, imaṃ thokaṃ niggahetvā lajjāpetvā kathessāmī"ti:- @Footnote: 1 ka. niyyādesiṃ 2 Sī. saddhammanti

--------------------------------------------------------------------------------------------- page298.

"adhammikassa luddassa niccaṃ lohitapāṇino natthi saccaṃ kuto dhammo kiṃ sutena karissasī"ti 1- vatvā puna tena suṭṭhutaraṃ sañjātasavanādarena:- "sutvā dhammaṃ vijānanti narā kalyāṇapāpakaṃ api gāthā suṇitvāna dhamme me ramate mano"ti 2- vutte "ayaṃ ativiya sañjātādaro sotukāmo, handassa kathessāmī"ti cintetvā "tena hi samma sādhukaṃ suṇohi manasikarohī"ti vatvā nandabrāhmaṇena kathitaniyāmeneva gāthānaṃ sakkaccaṃ thutiṃ katvā chakāmāvacaradevaloke ekakolāhalaṃ katvā devatāsu sādhukāraṃ dadamānāsu mahāsatto porisādassa:- "sakideva mahārāja sabbhi hoti samāgamo sā naṃ saṅgati pāleti nāsabbhi bahusaṅgamo. Sabbhireva samāsetha sabbhi kubbetha santhavaṃ sataṃ saddhammamaññāya seyyo hoti na pāpiyo. Jīranti ve rājarathā sucittā atho sarīrampi jaraṃ upeti satañca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. Nabhañca dūre paṭhavī ca dūre pāraṃ samuddassa tadāhu dūre tato have dūrataraṃ vadanti satañca dhammo asatañca rājā"ti. 3- @Footnote: 1 khu.jā. 28/427/115 2 khu.jā. 28/444/118 3 khu.jā. 28/445-8/118

--------------------------------------------------------------------------------------------- page299.

Dhammaṃ kathesi. Tassa tena sukathitattā ceva attano ca puññānubhāvena gāthā suṇantasseva sakalasarīraṃ pañcavaṇṇāya pītiyā paripūri. So bodhisatte muducitto hutvā "samma sutasoma dātabbayuttakaṃ hiraññādiṃ na passāmi, ekekāya gāthāya ekekaṃ varaṃ dassāmī"ti āha. Atha naṃ mahāsatto "tvaṃ attanopi hitāni ajānanto parassa kiṃ nāma varaṃ dassasī"ti apasādetvā puna tena "varaṃ gaṇhathā"ti yācito sabbapaṭhamaṃ "ahaṃ cirakālaṃ taṃ arogaṃ passeyyan"ti varaṃ yāci. So "ayaṃ idāni me vadhitvā maṃsaṃ khāditukāmassa mahānatthakarassa mayhameva jīvitamicchatī"ti tuṭṭhamānaso vañcetvā varassa gahitabhāvaṃ ajānanto adāsi. Mahāsatto hi upāyakusalatāya tassa ciraṃ jīvitukāmatāpadesena attano jīvitaṃ yāci. Atha "parosataṃ khattiyānaṃ jīvitaṃ dehī"ti dutiyaṃ varaṃ, tesaṃ sake raṭṭhe paṭipādanaṃ tatiyaṃ varaṃ, manussamaṃsakhādanato viramaṇaṃ catutthaṃ varaṃ yāci. So tīṇi varāni datvā catutthaṃ varaṃ adātukāmo "aññaṃ varaṃ gaṇhāhī"ti vatvāpi mahāsattena nippīḷiyamāno tampi adāsiyeva. Atha bodhisatto porisādaṃ nibbisevanaṃ katvā teneva rājāno mocāpetvā bhūmiyaṃ nipajjāpetvā dārakānaṃ kaṇṇato suttavaṭṭi viya saṇikaṃ rajjuyo nīharitvā porisādena ekaṃ tacaṃ āharāpetvā pāsāṇena ghaṃsitvā saccakiriyaṃ katvā tesaṃ hatthatalāni makkhesi. Taṃkhaṇaṃ eva phāsukaṃ ahosi. Dvīhatīhaṃ tattheva vasitvā te aroge kāretvā tehi saddhiṃ abhijjanakasabhāvaṃ mittasanthavaṃ kāretvā tehi saddhiṃ taṃ bārāṇasiṃ netvā rajje patiṭṭhāpetvā "appamattā hothā"ti te rājāno attano attano nagaraṃ pesetvā indapatthanagarato āgatāya attano caturaṅginiyā senāya parivuto attano nagaraṃ gato tuṭṭhapamuditena nāgarajanena samparivāriyamāno antepuraṃ pavisitvā mātāpitaro vanditvā mahātalaṃ abhiruhi. Atha mahāsatto cha dānasālāyo kāretvā devasikaṃ mahādānāni pavattento sīlāni paripūrento uposathaṃ upavasanto pāramiyo anubrūhesi. Tepi rājāno

--------------------------------------------------------------------------------------------- page300.

Mahāsattassa ovāde ṭhatvā dānādīni puññāni katvā āyupariyosāne saggapuraṃ pūrayiṃsu. Tadā porisādo aṅgulimālatthero ahosi, kāḷahatthiamacco sāriputtatthero, nandabrāhmaṇo ānandatthero, rukkhadevatā mahākassapatthero, rājāno buddhaparisā, mātāpitaro mahārājakulāni, sutasomamahārājā lokanātho. Tassa heṭṭhā vuttanayeneva sesapāramiyopi niddhāretabbā. Tathā alīnasattucariyāvaṇṇanāya viya mahāsattassa guṇānubhāvā vibhāvetabbāti. Mahāsutasomacariyāvaṇṇanā niṭṭhitā. Saccapāramī niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 52 page 289-300. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6428&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6428&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=240              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9396              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12177              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12177              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]