ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 52 : PALI ROMAN Cariyā.A. (paramatthadī.)

                       14. Ekarājacariyāvaṇṇanā
       [114] Punāparaṃ yadā homi        ekarājāti vissuto
            paramaṃ sīlaṃ adhiṭṭhāya        pasāsāmi mahāmahiṃ.
@Footnote: 1 Sī. avatthānanti  2 khu.jā. 28/411-20/164-5
       [115] Dasakusalakammapathe          vattāmi anavasesato
            catūhi saṅgahavatthūhi         saṅgaṇhāmi mahājananti.
       #[114] Cuddasame ekarājāti vissutoti ekarājāti iminā anvatthanāmena 1-
jambudīpatale pākaṭo.
     Mahāsatto hi tadā bārāṇasirañño putto hutvā nibbatti, vayappatto
sabbasippanipphattiṃ patto hutvā pitu accayena rajjaṃ kārento kusalasīlācārasaddhā
sutādianaññasādhāraṇaguṇavisesayogena pāramiparibhāvanena ca jambudīpatale adutiyattā
padhānabhāvena ca "ekarājā"ti pakāsanāmo ahosi. Paramaṃ sīlaṃ adhiṭṭhāyāti
suparisuddhakāyikavācasikasaṃvarasaṅkhātañceva suparisuddhamanosamācārasaṅkhātañca paramaṃ
uttamaṃ dasakusalakammapathasīlaṃ samādānavasena ca avītikkamanavasena ca adhiṭṭhahitvā. 2-
Pasāsāmi mahāmahinti tiyojanasatike kāsiraṭṭhe mahatiṃ mahiṃ anusāsāmi rajjaṃ kāremi.
       #[115] Dasakusalakammapatheti pāṇātipātāveramaṇi yāva sammādiṭṭhīti etasmiṃ
dasavidhe kusalakammapathe, ete vā anavasesato samādāya vattāmi. Catūhi saṅgahavatthūhīti
dānaṃ piyavacanaṃ atthacariyā samānattatāti imehi catūhi saṅgahavatthūhi saṅgaṇhanakāraṇehi
yadā ekarājāti vissuto homi, tadā yathārahaṃ mahājanaṃ saṅgaṇhāmīti sambandho.
       [116] Evanti dasakusalakammapathasīlaparipūraṇaṃ catūhi saṅgahavatthūhi
mahājanasaṅgaṇhananti 3- yathāvuttena iminā ākārena appamattassa. Idha loke parattha
cāti imasmiṃ loke yaṃ appamajjanaṃ, tattha diṭṭhadhammike atthe paraloke yaṃ appamajjanaṃ
tattha samparāyike atthe appamattassa me satoti attho. Dabbasenoti evaṃnāmako
kosalarājā. Upagantvāti caturaṅginiṃ senaṃ sannayhitvā abbhuyyānavasena mama rajjaṃ
upagantvā. Acchindanto puraṃ mamāti mama bārāṇasinagaraṃ balakkārena gaṇhanto.
@Footnote: 1 Ma. attano nāmena  2 cha.Ma. adhiṭṭhahitvā anuṭṭhahitvā  3 Sī. mahājanaṃ...
     Tatrāyaṃ anupubbikathā:- mahāsatto hi tadā nagarassa catūsu dvāresu catasso
majjhe ekaṃ nivesanadvāre ekanti cha dānasālāyo kāretvā kapaṇaddhikādīnaṃ
dānaṃ deti, sīlaṃ rakkhati, uposathakammaṃ karoti, khantimettānuddayasampanno aṅke
nisinnaṃ puttaṃ paritosayamāno viya sabbasatte paritosayamāno dhammena rajjaṃ kāreti.
Tasseko amacco antepuraṃ padussitvā aparabhāge pākaṭova jāto. Amaccā rañño
ārocesuṃ. Rājā pariggaṇhanto taṃ attanā paccakkhato ñatvā taṃ amaccaṃ
pakkosāpetvā "andhabāla ayuttaṃ te kataṃ, na tvaṃ mama vijite vasituṃ arahasi, attano
dhanañca puttadārañca gahetvā aññattha yāhī"ti raṭṭhā pabbājesi.
     So kosalajanapadaṃ gantvā dabbasenaṃ nāma kosalarājānaṃ upaṭṭhahanto
anukkamena tassa vissāsiko hutvā ekadivasaṃ taṃ rājānaṃ āha "deva bārāṇasirajjaṃ
nimmakkhikamadhupaṭalasadisaṃ, atimuduko rājā, sukheneva taṃ rajjaṃ gaṇhituṃ sakkosī"ti. 1-
Dabbaseno bārāṇasirañño mahānubhāvatāya tassa vacanaṃ asaddahanto manusse
pesetvā kāsiraṭṭhe gāmaghātādīni kāretvā tesaṃ corānaṃ bodhisattena dhanaṃ
datvā vissajjitabhāvaṃ sutvā "ativiya dhammiko rājā"ti ñatvā "bārāṇasirajjaṃ
gaṇhissāmī"ti balavāhanaṃ ādāya niyyāsi. Atha bārāṇasirañño mahāyodhā
"kosalarājā āgacchatī"ti sutvā "amhākaṃ rajjasīmaṃ anokkamantameva naṃ pothetvā
gaṇhāmā"ti attano rañño vadiṃsu.
     Bodhisatto "tātā maṃ nissāya aññesaṃ kilamanakiccaṃ natthi, rajjatthikā rajjaṃ
gaṇhantu, mā gamitthā"ti nivāresi. Kosalarājā janapadamajjhaṃ pāvisi. Mahāyodhā
punapi rañño tatheva vadiṃsu. Rājā purimanayeneva nivāresi. Dabbaseno bahinagare
ṭhatvā "rajjaṃ vā detu yuddhaṃ vā"ti ekarājassa sāsanaṃ pesesi. Ekarājā "natthi
mayā yuddhaṃ rajjaṃ gaṇhātū"ti paṭisāsanaṃ pesesi. Punapi mahāyodhā "deva na mayaṃ
@Footnote: 1 Sī. sakkāti
Kosalarañño nagaraṃ pavisituṃ dema, bahinagareyeva naṃ pothetvā gaṇhāmā"ti āhaṃsu.
Rājā purimanayeneva nivāretvā nagaradvārāni avāpurāpetvā mahātale pallaṅkamajjhe
nisīdi. Dabbaseno mahantena balavāhanena nagaraṃ pavisitvā ekampi paṭisattuṃ
apassanto sabbarajjaṃ hatthagataṃ katvā rājanivesanaṃ gantvā mahātalaṃ āruyha
niraparādhaṃ bodhisattaṃ gaṇhāpetvā āvāṭe nikhaṇāpesi. Tena vuttaṃ:-
       #[116] "evaṃ me appamattassa     idha loke parattha ca
            dabbaseno upagantvā 1-   acchindanto puraṃ mama.
       [117] Rājūpajīve nigame         sabalaṭṭhe saraṭṭhake
            sabbaṃ hatthagataṃ katvā       kāsuyā nikhaṇī maman"ti.
       #[117] Tattha rājūpajīveti amaccapārisajjabrāhmaṇagahapatiādike rājānaṃ
upanissāya jīvante. Nigameti negame. Sabalaṭṭheti senāpariyāpannatāya bale
tiṭṭhantīti balaṭṭhā, hatthārohādayo, balaṭṭhehi sahāti sabalaṭṭhe. Saraṭṭhaketi
sajanapade, rājūpajīve nigame ca aññañca sabbaṃ hatthagataṃ katvā. Kāsuyā nikhaṇī
mamanti sabalavāhanaṃ sakalaṃ mama rajjaṃ gahetvā mampi galappamāṇe āvāṭe
nikhaṇāpesi. Jātakepi:-
                  "anuttare kāmaguṇe samiddhe
                  bhutvāna pubbe vasi ekarājā
                  so dāni dugge narakamhi khitto
                  nappajjahe vaṇṇabalaṃ purāṇan"ti 2-
āvāṭe khittabhāvo āgato. Jātakaṭṭhakathāyaṃ pana "sikkāya pakkhipāpetvā
uttarummāre heṭṭhāsīsakaṃ olambesī"ti vuttaṃ.
@Footnote: 1 pāḷi. upāgantvā (syā)  2 khu.jā. 27/9/97
     Mahāsatto corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā
jhānābhiññāyo nibbattetvā kāsuto uggantvā ākāse pallaṅkena nisīdi.
Tena vuttaṃ:-
       [118] "amaccamaṇḍalaṃ rajjaṃ        phītaṃ antepuraṃ mama
            acchinditvāna gahitaṃ        piyaputtaṃva passahan"ti.
       #[118] Tattha amaccamaṇḍalanti tasmiṃ tasmiṃ rājakicce raññā amā saha
vattantīti amaccā. Saddhiṃ vā tesaṃ maṇḍalaṃ samūhaṃ. Phītanti balavāhanena nagarajanapadādīhi
samiddhaṃ rajjaṃ. Itthāgāradāsidāsaparijanehi ceva vatthābharaṇādiupabhogūpakaraṇehi
ca samiddhaṃ mama antepurañca acchinditvā gahitakaṃ gaṇhantaṃ amittarājānaṃ yāya 1-
attano piyaputtaṃva passiṃ ahaṃ, tāya evaṃ bhūtāya mettāya me samo sakalaloke
natthi, tasmā evaṃbhūtā esā me mettāpāramī paramatthapāramibhāvaṃ pattāti
adhippāyo.
     Evaṃ pana mahāsatte taṃ corarājānaṃ ārabbha mettaṃ pharitvā ākāse
pallaṅkena nisinne tassa sarīre dāho uppajji. So "ḍayhāmi ḍayhāmī"ti bhūmiyaṃ
aparāparaṃ parivattati. "kimetan"ti vutte mahārāja tumhe niraparādhaṃ dhammikarājānaṃ
āvāṭe nikhaṇāpayitthāti. "tena hi vegena gantvā taṃ uddharathā"ti āha. Purisā
gantvā taṃ rājānaṃ ākāse pallaṅkena nisinnaṃ disvā āgantvā dabbasenassa
ārocesuṃ. So vegena gantvā vanditvā khamāpetvā "tumhākaṃ rajjaṃ tumhe kāretha,
ahaṃ vo core paṭibāhessāmī"ti vatvā tassa duṭṭhāmaccassa rājāṇaṃ kāretvā
pakkāmi. Bodhisattopi rajjaṃ amaccānaṃ niyyātetvā isipabbajjaṃ pabbajitvā
mahājanaṃ sīlādiguṇesu patiṭṭhāpetvā āyupariyosāne brahmalokaparāyaṇo ahosi.
Tadā dabbaseno ānandatthero ahosi, ekarājā lokanātho.
@Footnote: 1 Sī., Ma. nissāya
     Tassa divase divase chasu dānasālāsu chasatasahassavissajjanena paccatthikarañño
sakalarajjapariccāgena ca dānapāramī, niccasīlauposathakammavasena pabbajitassa
anavasesasīlasaṃvaravasena ca sīlapāramī, pabbajjāvasena jhānādhigamavasena ca nekkhammapāramī,
sattānaṃ hitāhitavicāraṇavasena dānasīlādisaṃvidahanavasena ca paññāpāramī,
dānādipuññasambhārassa abbhussahanavasena kāmavitakkādivinodanavasena ca vīriyapāramī,
duṭṭhāmaccassa dabbasenarañño ca aparādhasahanavasena khantipāramī, yathāpaṭiññaṃ
dānādinā avisaṃvādanavasena ca saccapāramī, dānādīnaṃ acalasamādānādhiṭṭhānavasena
adhiṭṭhānapāramī, paccatthikepi ekantena hitūpasaṃhāravasena mettājhānanibbattanena ca
mettāpāramī, duṭṭhāmaccena dabbasenena ca katāparādhe hitesīhi attano amaccādīhi
nibbattite upakāre ca ajjhupekkhaṇena rajjasukhappattakāle paccatthikaraññā narake
khittakāle samānacittatāya ca upekkhāpāramī veditabbā. Vuttañhetaṃ:-
                  "panujja dukkhena sukhaṃ janinda
                  sukhena vā dukkhamasayhasāhi
                  ubhayattha santo abhinibbutattā
                  sukhe ca dukkhe ca bhavanti tulyā"ti. 1-
     Yasmā panettha mettāpāramī atisayavatī, tasmā tadatthadīpanatthaṃ sā
eva pāḷi āruḷhā. Tathā idha mahāsattassa sabbasattesu orasaputte viya
samānukampatādayo guṇavisesā niddhāretabbāti.
                     Ekarājacariyāvaṇṇanā niṭṭhitā.
                        Mettāpāramī niṭṭhitā.
                           -----------
@Footnote: 1 khu.jā. 27/12/98



             The Pali Atthakatha in Roman Book 52 page 306-311. http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=6810              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=6810              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=9422              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=12202              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=12202              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]