ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Dukanikkhepakathā
     [1062] Dukesu adosaniddese mettāyanavasena metti. Mettākāro
mettāyanā. Mettāya ayitassa mettāsamaṅgino cittassa bhāvo mettāyitattaṃ.
Anudayatīti anuddā, rakkhatīti attho. Anuddākāro anuddāyanā. Anuddāyitassa
bhāvo anuddāyitattaṃ. Hitassa esanaṃ 2- hitesitā. Anukampanavasena anukampā.
Sabbehipi imehi padehi upacārappanappattāva mettā vuttā. Sesapadehi
lokiyalokuttaro adoso kathito.
     [1063] Amohaniddese dukkhe ñāṇanti dukkhasacce paññā. Dukkhasamudayetiādīsupi
eseva nayo. Ettha ca dukkhe ñāṇaṃ savanasammasanapaṭivedhapaccavekkhaṇāsu
vaṭṭati, tathā dukkhasamudaye. Nirodhe pana savanapaṭivedhapaccavekkhaṇāsueva, tathā
paṭipadāya. Pubbanteti atītakoṭṭhāse. Aparanteti anāgatakoṭṭhāse.
Pubbantāparanteti tadubhaye. Idappaccayatā paṭiccasamuppannesu dhammesu ñāṇanti ayaṃ
paccayo, idaṃ paccayuppannaṃ, imaṃ paṭicca idaṃ nibbattanti evaṃ paccayesu ca
paccayuppannadhammesu ca ñāṇaṃ.
@Footnote: 1 cha.Ma. sanidassanattikaniddeso         2 cha.Ma. esanavasena
     [1065] Lobhaniddesepi heṭṭhā anāgatānaṃ padānaṃ ayamattho,
rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visayesu sattānaṃ anunayanato 1-
anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā
etāya nandanti, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo
cāti nandīrāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā nandī,
punappunaṃ uppajjantī 2- nandīrāgoti vuccati. Cittassa sārāgoti yo heṭṭhā
balavarañjanaṭṭhena "sārāgo"ti vutto, so na sattassa, cittasseva sārāgoti
attho.
     Icchanti etāya ārammaṇānīti icchā. Balavakilesabhāvena 3- mucchanti
etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ.
Iminā sattā gijjhanti gedhaṃ āpajjantīti gedho. 4- Bahalaṭṭhena vā gedho.
"gedhaṃ vā pavanasaṇḍan"ti 5- hi bahalaṭṭheneva vuttaṃ. Anantarapadaṃ upasaggavasena
vaḍḍhitaṃ. Sabbato bhāgena vā gedhoti paligedho. Sajjanti 6- etenāti saṅgo,
sagganaṭṭhena 7- vā saṅgo. Osīdanaṭṭhena vā paṅko. Ākaḍḍhanavasena ejā,
"ejā imaṃ purisaṃ. Parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā"ti hi vuttaṃ.
Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā, "taṇhā janeti
purisaṃ, cittamassa vidhāvatī"ti 8- hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saññojayamānā
janetīti sañjananī, ghaṭṭanaṭṭhena sibbatīti sibbinī, ayaṃ hi vaṭṭasmiṃ satte
cutipaṭisandhivasena sibbati ghaṭṭeti. 9- Tunnakāro viya pilotikāya pilotikaṃ, tasmā
ghaṭṭanaṭṭhena "sibbinī"ti vuttā. Anekappakāraṃ visayajālaṃ, taṇhā
vipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī.
@Footnote: 1 Ma. anu anu nayanato     2 cha.Ma. uppajjamānā          3 cha.Ma. bahalakilesabhāvena
@4 ka. gedhā            5 Sī. gedhaṃ vā pana vanasaṇḍaṃ      6 cha.Ma. sañjanti
@7 cha.Ma. lagganatthena      8 saṃ.sa. 15/55/42           9 cha. ghaṭeti
     Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā, allaṭṭhena vā saritā,
vuttañhetaṃ "saritāni sinehitāni ca, somanassāni bhavanti jantuno"ti, 1- allāni
ceva siniddhāni cāti ayaṃ hettha attho. Visatāti visattikā, visaṭāti visattikā,
visālāti visattikā, visakkatīti visattikā, visaṃvādikāti visattikā, visaṃharatīti
visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā,
visaṭā 2- vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme
kule gaṇe visaṭā 3- vitthatāti visattikā. 4- Anayabyasanapāpanaṭṭhena kammānubandhaṃ
suttakaṃ 5- viyāti suttaṃ. Vuttañhetaṃ "suttakanti kho bhikkhave nandirāgassetaṃ
adhivacanan"ti. 6- Rūpādīsu vitthataṭṭhena visaṭā. Tassa tassa paṭilābhatthāya satte
āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ appadānato sahāyaṭṭhena dutiyā. Ayaṃ hi
sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti.
Teneva vuttaṃ:-
           "taṇhādutiyo puriso      dīghamaddhāna saṃsaraṃ
            itthabhāvaññathābhāvaṃ      saṃsāraṃ nātivattatī"ti. 7-
     Paṇidhānakavasena paṇidhi. Bhavaṃ netīti bhavanetti. 8- Etāya hi sattā rajjuyā
gīvāyaṃ bandhā goṇā viya icchiticchitaṭṭhānaṃ nīyanti. Taṃ taṃ ārammaṇaṃ vanati
bhajati alliyatīti vanaṃ. Vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ.
Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti vanaṃ, balavataṇhāyetaṃ
nāmaṃ. Gahanataraṭṭhena pana tato balavatarā vanatho nāma. Tena vuttaṃ:-
           "vanaṃ chindatha mā rukkhaṃ     vanato jāyate bhayaṃ
            chetvā vanaṃ vanathañca     nibbanā hotha bhikkhavo"ti. 9-
@Footnote: 1 khu.dha. 25/341/75         2 cha.Ma. visatā
@3 cha.Ma. ayaṃ pāṭho na dissati    4 khu.mahā. 29/14/9 (syā)
@5 Sī. kumbhānubandhasuttakaṃ, cha.Ma. kummānubandhasuttakaṃ    6 saṃ.ni. 16/159/218
@7 aṅ. catukka. 21/9/11, khu.iti. 25/15/241, khu. mahā.
@29/891/558 (syā), khu.cūḷa. 30/595/291 (syā)
@8 cha.Ma. bhavanettīti bhavarajju       9 khu.dha. 25/283/65
     Santhavanavasena santhavo, saṃsaggoti attho. So duvidho taṇhāsanthavo ca
mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sineho.
Ālayakaraṇavasena apekkhatīti apekkhā. Vuttampi cetaṃ "imāni te deva
caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni, ettha deva chandaṃ janehi, jīvite
apekkhaṃ karohī"ti, 1- ālayaṃ karohīti ayañhettha attho. Pāṭieke pāṭieke 2-
ārammaṇe bandhatīti paṭibandhu, ñātakaṭṭhena vā paṭieko bandhūtipi paṭibandhu.
Niccasannissitaṭṭhena hi sattānaṃ taṇhāsamo bandhu nāma natthi.
     Ārammaṇānaṃ asanato āsā. Ajjhottharaṇato ceva tittiṃ anupagantvāva
paribhuñjanato cāti attho. Āsiṃsanavasena āsiṃsanā. 3- Āsiṃsitabhāvo āsiṃsitattaṃ.
Idāni tassā pavattiṭṭhānaṃ dassetuṃ "rūpāsā"tiādi vuttaṃ. Tattha āsiṃsanavasena
āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsāti evaṃ navapi padāni veditabbāni.
Ettha ca purimāni pañcapañcakāmaguṇavasena vuttāni, parikkhāralobhavasena chaṭṭhaṃ, taṃ
visesato pabbajitānaṃ. Tato parāni tīṇi padāni 4- atittiyavatthuvasena gahaṭṭhānaṃ.
Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. "etaṃ mayhaṃ, etaṃ mayhan"ti
vā "asukena me idaṃ dinnaṃ, idaṃ dinnan"ti vā evaṃ satte jappāpetīti jappā.
Parato dve padāni upasaggena vaḍḍhitāni. Tato paraṃ aññenākārena vibhajituṃ
āraddhattā puna "jappā"ti vuttā. 5- Jappanākāro jappanā. 6- Jappitabhāvo
jappitattaṃ. Punappunaṃ visaye lupati 7- ākaḍḍhatīti loluPo. Lolupassa bhāvo
loluppaṃ. Loluppākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ.
     Puñcikatāti 8- yāya taṇhāya lobhaṭṭhānesu 9- pucchaṃ cālayamānā sunakhā viya
kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ sādhu manāpāmanāpe
@Footnote: 1 dī. Ma. 10/266/165         2 cha.Ma. pāṭiyekke pāṭiyekke. evamuparipi
@3 cha.Ma. āsisanā. evamuparipi     4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. vuttaṃ                 6 ka. jappāyanā    7 cha. lumpati, Ma. luppati
@8 cha.Ma. pucchañjikatāti, Sī. pucchakatā                9 cha.Ma. lābhaṭṭhānesu
Visaye kāmetīti sādhukāmo, tassa bhāvo sādhukamyatā. "mātā mātucchā"tiādike
ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppannalobho
visamalobho. "rāgo visaman"tiādivacanato 1- vā yuttaṭṭhāne vā ayuttaṭṭhāne
vā uppanno chandarāgo adhammaṭṭhena adhammarāgo, visamaṭṭhena visamalobhoti
veditabbo.
     Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthanavasena
patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu
taṇhā kāmataṇhā. Rūpārūpabhave taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave
taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā
arūpataṇhā. Ucchedadiṭṭhisahagato rāgo diṭṭhirāgo, nirodhe taṇhā nirodhataṇhā.
Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhe taṇhā gandhataṇhā.
Rasādīsupi eseva nayo. Oghādayo vuttatthāva.
     Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chādanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ.
Cittaṃ upagantvā saṅkilissati saṅkiliṭṭhaṃ 2- karotīti upakkileso.
Thāmagataṭṭhena anusetīti 3- anusayo. Uppajjamānā cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ,
uppajjituṃ appadānena kusalācāraṃ 4- gaṇhātīti attho. "corā magge pariyuṭṭhiṃsu ",
"dhuttā magge pariyuṭṭhiṃsū"tiādīsu 5- hi maggaṃ gaṇhiṃsūti attho, evamidhāpi
gahaṇaṭṭhena pariyuṭṭhānaṃ veditabbaṃ. Palivedhanaṭṭhena latā viyāti latā, "latā
ubbhijja tiṭṭhatī"ti 6- āgataṭṭhānepa ayaṃ taṇhā "latā"ti vuttā. Vividhāni vatthūni
icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti dukkhamūlaṃ. Tasseva dukkhassa nidānanti
dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Banadhanaṭṭhena pāso viyāti
pāso, mārassa pāso mārapāso. Duraggilanaṭṭhena 7- balisaṃ viyāti balisaṃ. Mārassa
@Footnote: 1 abhi. 35/924/449       2 cha.Ma. kilissati saṃkiliṭṭhaṃ     3 Ma. anu anu setīti
@4 cha.Ma. kusalacāraṃ          5 vinaYu. 7/430/263       6 khu.dha. 25/340/75
@7 cha.Ma. duruggilanaṭṭhena
Balisaṃ mārabalisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro
vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena
taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā
sunakhā gaddulabandhā yadicchakaṃ nīyanti, evaṃ taṇhābandhā 1- sattāti
daḷhabandhanaṭṭhena gaddulaṃ viyāti gaddulaṃ, taṇhāva gaddulaṃ taṇhāgaddulaṃ.
Duppūraṇaṭṭhena taṇhāva samuddoti 2- taṇhāsamuddo.
     [1066] Dosaniddese anatthaṃ me acarīti avuḍḍhiṃ me akāsi, iminā
upāyena sabbapadesu attho veditabbo. Aṭṭhāne vā pana āghātoti akāraṇe
koPo. Ekacco hi "devo ativassatī"ti kuppati, "na vassatī"ti kuppati, "suriyo
tappatī"ti kuppati, "na tappatī"ti kuppati, vāte vāyantepi kuppati, avāyantepi
kuppati, sammajjituṃ asakkonto bodhipaṇṇānaṃ kuppati, cīvaraṃ pārupituṃ asakkonto
vātassa kuppati, upakkhalitvā khāṇukassa kuppatīti. 3- Idaṃ sandhāya vuttaṃ
"aṭṭhāne vā pana āghāto jāyatī"ti. Tattha heṭṭhā navasu ṭhānesu satte ārabbha
uppannattā kammapathabhedo hoti. Aṭṭhānāghāto pana saṅkhāresu uppanno kammapathabhedaṃ na
karoti. Cittaṃ āghātento uppannoti cittassa āghāto. Tato balavataro paṭighāto.
Paṭihaññanavasena paṭighaṃ. Paṭivirujjhatīti paṭivirodho. Kuppanavasena koPo. Pakopo
sampakopoti upasaggavasena 4- padaṃ vaḍḍhitaṃ. Dussanavasena doso. Padoso
sampadosoti upasaggavasena 4- padaṃ vaḍḍhitaṃ. Cittassa byāpattīti cittassa
vipannattā viparivattanākāro. Manaṃ padusayamāno uppajjatīti manopadoso. Kujjhanavasena
kodho. Kujjhanākāro kujjhanā. Kujjhitassa bhāvo kujjhitattaṃ.
     Idāni akusalaniddese vuttanayaṃ dassetuṃ "doso dussanā"tiādi vuttaṃ.
Tasmā yo evarūpo "cittassa āghāto .pe. Kujjhitattan"ti ca idha
vutto, "doso dussanā"tiādinā nayena heṭṭhā vutto, ayaṃ vuccati dosoti
@Footnote: 1 cha.Ma. taṇhābaddhā      2 cha.Ma. samuddo
@3 cha.Ma. kuppati          4 cha.Ma. upasaggena
Evamettha yojanā kātabbā. Evaṃ hi sati puna ruttidoso 1- paṭisedhito hoti.
Mohaniddeso amohaniddese vuttapaṭipakkhanayena veditabbo. Sabbākārena
panesa vibhaṅgaṭṭhakathāya 2- āvībhavissati.
     [1079] Tehi dhammehi ye dhammā sahetukāti tehi hetudhammehi ye
aññe hetudhammā vā nahetudhammā vā, te sahetukā. Ahetukapadepi eseva
nayo. Ettha ca hetu hetuyeva ca hoti, tiṇṇaṃ vā dvinnaṃ vā ekato
uppattiyaṃ sahetuko ca. Vicikicchuddhaccasahagato pana moho hetu ahetuko.
Hetusampayuttadukaniddesepi eseva nayo.
     [1091] Saṅkhatadukaniddese purimaduke vuttaṃ asaṅkhatadhātuṃ sandhāya
"yoeva so dhammo"ti ekavacananiddeso kato. Purimaduke pana bahuvacanavasena
pucchāya uddhatattā "ime dhammā appaccayā"ti pucchānusandhinayena bahuvacanaṃ
kataṃ. Ime dhammā sanidassanātiādīsupi eseva nayo.
     [1101] Kenaciviññeyyadukaniddese cakkhuviññeyyāti cakkhuviññāṇena
vijānitabbā. Sesapadesupi eseva nayo. Ettha ca kenaci viññeyyāti
cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena vā
vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇena
vā na vijānitabbā. Evaṃ sante dvinnampi padānaṃ atthanānattato duko
hotīti heṭṭhā vuttattā ye te dhammā cakkhuviññeyyā, na te dhammā
sotaviññeyyāti ayaṃ duko na hoti. Rūpaṃ pana cakkhuviññeyyaṃ, saddo na
cakkhuviññeyyoti imamatthaṃ gahetvā ye te dhammā cakkhuviññeyyā, na te dhammā
sotaviññeyyā. Ye vā pana te dhammā sotaviññeyyā, na te dhammā
cakkhuviññeyyāti ayameko dukoti veditabbo. Evaṃ ekekaindriyamūlake cattāro
cattāro katvā vīsati dukā vibhattāti veditabbā.
@Footnote: 1 Sī. punaruttadoso      2 sammo.vi. 107 saccavibhaṅganiddesa (syā)
     Kiṃ pana manoviññāṇena kenaci viññeyyā na kenaci viññeyyāti 1- natthi,
tenettha dukā na vuttāti? no atthi, vavaṭṭhānābhāvato pana na vuttā. Na hi yathā
cakkhuviññāṇena aviññeyyāevāti vavaṭṭhānaṃ atthi, evaṃ manoviññāṇenāpīti
vavaṭṭhānābhāvato ettha dukā na vuttā. Manoviññāṇena pana kenaci viññeyyā
ceva aviññeyyā cāti ayamattho atthi, tasmā so avuttopi yathālābhavasena
veditabbo. Manoviññāṇanti hi saṅkhayaṃ gatehi kāmāvacaradhammehi kāmāvacarā
dhammāeva tāva kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādidhammāpi
kehici viññeyyā kehici aviññeyyā. Rūpāvacarehipi kāmāvacarā kehici viññeyyā
kehici aviññeyyā. Tehiyeva rūpāvacarādayopi kehici viññeyyā kehici
aviññeyyā. Arūpāvacarehi pana kāmāvacarā rūpāvacarā apariyāpannā ca neva viññeyyā,
arūpāvacarā pana kehici viññeyyā kehici aviññeyyā. Tepi ca kecideva viññeyyā
keci aviññeyyā. Apariyāpannehi kāmāvacarādayo neva viññeyyā. Apariyāpannā
pana nibbānena aviññeyyattā kehici viññeyyā kehici aviññeyyā. Tepi
ca maggaphalānaṃ aviññeyyattā 2- kecideva viññeyyā keci aviññeyyāti.



             The Pali Atthakatha in Roman Book 53 page 420-427. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10453              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10453              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=689              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6042              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5450              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5450              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]