ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

                           Dukanikkhepakathā
     [1062] Dukesu adosaniddese mettāyanavasena metti. Mettākāro
mettāyanā. Mettāya ayitassa mettāsamaṅgino cittassa bhāvo mettāyitattaṃ.
Anudayatīti anuddā, rakkhatīti attho. Anuddākāro anuddāyanā. Anuddāyitassa
bhāvo anuddāyitattaṃ. Hitassa esanaṃ 2- hitesitā. Anukampanavasena anukampā.
Sabbehipi imehi padehi upacārappanappattāva mettā vuttā. Sesapadehi
lokiyalokuttaro adoso kathito.
     [1063] Amohaniddese dukkhe ñāṇanti dukkhasacce paññā. Dukkhasamudayetiādīsupi
eseva nayo. Ettha ca dukkhe ñāṇaṃ savanasammasanapaṭivedhapaccavekkhaṇāsu
vaṭṭati, tathā dukkhasamudaye. Nirodhe pana savanapaṭivedhapaccavekkhaṇāsueva, tathā
paṭipadāya. Pubbanteti atītakoṭṭhāse. Aparanteti anāgatakoṭṭhāse.
Pubbantāparanteti tadubhaye. Idappaccayatā paṭiccasamuppannesu dhammesu ñāṇanti ayaṃ
paccayo, idaṃ paccayuppannaṃ, imaṃ paṭicca idaṃ nibbattanti evaṃ paccayesu ca
paccayuppannadhammesu ca ñāṇaṃ.
@Footnote: 1 cha.Ma. sanidassanattikaniddeso         2 cha.Ma. esanavasena

--------------------------------------------------------------------------------------------- page421.

[1065] Lobhaniddesepi heṭṭhā anāgatānaṃ padānaṃ ayamattho, rañjanavasena rāgo. Balavarañjanaṭṭhena sārāgo. Visayesu sattānaṃ anunayanato 1- anunayo. Anurujjhatīti anurodho, kāmetīti attho. Yattha katthaci bhave sattā etāya nandanti, sayaṃ vā nandatīti nandī. Nandī ca sā rañjanaṭṭhena rāgo cāti nandīrāgo. Tattha ekasmiṃ ārammaṇe sakiṃ uppannā taṇhā nandī, punappunaṃ uppajjantī 2- nandīrāgoti vuccati. Cittassa sārāgoti yo heṭṭhā balavarañjanaṭṭhena "sārāgo"ti vutto, so na sattassa, cittasseva sārāgoti attho. Icchanti etāya ārammaṇānīti icchā. Balavakilesabhāvena 3- mucchanti etāya pāṇinoti mucchā. Gilitvā pariniṭṭhapetvā gahaṇavasena ajjhosānaṃ. Iminā sattā gijjhanti gedhaṃ āpajjantīti gedho. 4- Bahalaṭṭhena vā gedho. "gedhaṃ vā pavanasaṇḍan"ti 5- hi bahalaṭṭheneva vuttaṃ. Anantarapadaṃ upasaggavasena vaḍḍhitaṃ. Sabbato bhāgena vā gedhoti paligedho. Sajjanti 6- etenāti saṅgo, sagganaṭṭhena 7- vā saṅgo. Osīdanaṭṭhena vā paṅko. Ākaḍḍhanavasena ejā, "ejā imaṃ purisaṃ. Parikaḍḍhati tassa tasseva bhavassa abhinibbattiyā"ti hi vuttaṃ. Vañcanaṭṭhena māyā. Vaṭṭasmiṃ sattānaṃ jananaṭṭhena janikā, "taṇhā janeti purisaṃ, cittamassa vidhāvatī"ti 8- hi vuttaṃ. Vaṭṭasmiṃ satte dukkhena saññojayamānā janetīti sañjananī, ghaṭṭanaṭṭhena sibbatīti sibbinī, ayaṃ hi vaṭṭasmiṃ satte cutipaṭisandhivasena sibbati ghaṭṭeti. 9- Tunnakāro viya pilotikāya pilotikaṃ, tasmā ghaṭṭanaṭṭhena "sibbinī"ti vuttā. Anekappakāraṃ visayajālaṃ, taṇhā vipphanditanivesasaṅkhātaṃ vā jālamassā atthīti jālinī. @Footnote: 1 Ma. anu anu nayanato 2 cha.Ma. uppajjamānā 3 cha.Ma. bahalakilesabhāvena @4 ka. gedhā 5 Sī. gedhaṃ vā pana vanasaṇḍaṃ 6 cha.Ma. sañjanti @7 cha.Ma. lagganatthena 8 saṃ.sa. 15/55/42 9 cha. ghaṭeti

--------------------------------------------------------------------------------------------- page422.

Ākaḍḍhanaṭṭhena sīghasotā saritā viyāti saritā, allaṭṭhena vā saritā, vuttañhetaṃ "saritāni sinehitāni ca, somanassāni bhavanti jantuno"ti, 1- allāni ceva siniddhāni cāti ayaṃ hettha attho. Visatāti visattikā, visaṭāti visattikā, visālāti visattikā, visakkatīti visattikā, visaṃvādikāti visattikā, visaṃharatīti visattikā, visamūlāti visattikā, visaphalāti visattikā, visaparibhogāti visattikā, visaṭā 2- vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe dhamme kule gaṇe visaṭā 3- vitthatāti visattikā. 4- Anayabyasanapāpanaṭṭhena kammānubandhaṃ suttakaṃ 5- viyāti suttaṃ. Vuttañhetaṃ "suttakanti kho bhikkhave nandirāgassetaṃ adhivacanan"ti. 6- Rūpādīsu vitthataṭṭhena visaṭā. Tassa tassa paṭilābhatthāya satte āyūhāpetīti āyūhinī. Ukkaṇṭhituṃ appadānato sahāyaṭṭhena dutiyā. Ayaṃ hi sattānaṃ vaṭṭasmiṃ ukkaṇṭhituṃ na deti, gatagataṭṭhāne piyasahāyo viya abhiramāpeti. Teneva vuttaṃ:- "taṇhādutiyo puriso dīghamaddhāna saṃsaraṃ itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattatī"ti. 7- Paṇidhānakavasena paṇidhi. Bhavaṃ netīti bhavanetti. 8- Etāya hi sattā rajjuyā gīvāyaṃ bandhā goṇā viya icchiticchitaṭṭhānaṃ nīyanti. Taṃ taṃ ārammaṇaṃ vanati bhajati alliyatīti vanaṃ. Vanati yācatīti vā vanaṃ. Vanathoti byañjanena padaṃ vaḍḍhitaṃ. Anatthadukkhānaṃ vā samuṭṭhāpanaṭṭhena gahanaṭṭhena ca vanaṃ viyāti vanaṃ, balavataṇhāyetaṃ nāmaṃ. Gahanataraṭṭhena pana tato balavatarā vanatho nāma. Tena vuttaṃ:- "vanaṃ chindatha mā rukkhaṃ vanato jāyate bhayaṃ chetvā vanaṃ vanathañca nibbanā hotha bhikkhavo"ti. 9- @Footnote: 1 khu.dha. 25/341/75 2 cha.Ma. visatā @3 cha.Ma. ayaṃ pāṭho na dissati 4 khu.mahā. 29/14/9 (syā) @5 Sī. kumbhānubandhasuttakaṃ, cha.Ma. kummānubandhasuttakaṃ 6 saṃ.ni. 16/159/218 @7 aṅ. catukka. 21/9/11, khu.iti. 25/15/241, khu. mahā. @29/891/558 (syā), khu.cūḷa. 30/595/291 (syā) @8 cha.Ma. bhavanettīti bhavarajju 9 khu.dha. 25/283/65

--------------------------------------------------------------------------------------------- page423.

Santhavanavasena santhavo, saṃsaggoti attho. So duvidho taṇhāsanthavo ca mittasanthavo ca. Tesu idha taṇhāsanthavo adhippeto. Sinehavasena sineho. Ālayakaraṇavasena apekkhatīti apekkhā. Vuttampi cetaṃ "imāni te deva caturāsītinagarasahassāni kusāvatīrājadhānīpamukhāni, ettha deva chandaṃ janehi, jīvite apekkhaṃ karohī"ti, 1- ālayaṃ karohīti ayañhettha attho. Pāṭieke pāṭieke 2- ārammaṇe bandhatīti paṭibandhu, ñātakaṭṭhena vā paṭieko bandhūtipi paṭibandhu. Niccasannissitaṭṭhena hi sattānaṃ taṇhāsamo bandhu nāma natthi. Ārammaṇānaṃ asanato āsā. Ajjhottharaṇato ceva tittiṃ anupagantvāva paribhuñjanato cāti attho. Āsiṃsanavasena āsiṃsanā. 3- Āsiṃsitabhāvo āsiṃsitattaṃ. Idāni tassā pavattiṭṭhānaṃ dassetuṃ "rūpāsā"tiādi vuttaṃ. Tattha āsiṃsanavasena āsāti āsāya atthaṃ gahetvā rūpe āsā rūpāsāti evaṃ navapi padāni veditabbāni. Ettha ca purimāni pañcapañcakāmaguṇavasena vuttāni, parikkhāralobhavasena chaṭṭhaṃ, taṃ visesato pabbajitānaṃ. Tato parāni tīṇi padāni 4- atittiyavatthuvasena gahaṭṭhānaṃ. Na hi tesaṃ dhanaputtajīvitehi aññaṃ piyataraṃ atthi. "etaṃ mayhaṃ, etaṃ mayhan"ti vā "asukena me idaṃ dinnaṃ, idaṃ dinnan"ti vā evaṃ satte jappāpetīti jappā. Parato dve padāni upasaggena vaḍḍhitāni. Tato paraṃ aññenākārena vibhajituṃ āraddhattā puna "jappā"ti vuttā. 5- Jappanākāro jappanā. 6- Jappitabhāvo jappitattaṃ. Punappunaṃ visaye lupati 7- ākaḍḍhatīti loluPo. Lolupassa bhāvo loluppaṃ. Loluppākāro loluppāyanā. Loluppasamaṅgino bhāvo loluppāyitattaṃ. Puñcikatāti 8- yāya taṇhāya lobhaṭṭhānesu 9- pucchaṃ cālayamānā sunakhā viya kampamānā vicaranti, taṃ tassā kampanataṇhāya nāmaṃ sādhu manāpāmanāpe @Footnote: 1 dī. Ma. 10/266/165 2 cha.Ma. pāṭiyekke pāṭiyekke. evamuparipi @3 cha.Ma. āsisanā. evamuparipi 4 cha.Ma. ayaṃ pāṭho na dissati @5 cha.Ma. vuttaṃ 6 ka. jappāyanā 7 cha. lumpati, Ma. luppati @8 cha.Ma. pucchañjikatāti, Sī. pucchakatā 9 cha.Ma. lābhaṭṭhānesu

--------------------------------------------------------------------------------------------- page424.

Visaye kāmetīti sādhukāmo, tassa bhāvo sādhukamyatā. "mātā mātucchā"tiādike ayuttaṭṭhāne rāgoti adhammarāgo. Yuttaṭṭhānepi balavā hutvā uppannalobho visamalobho. "rāgo visaman"tiādivacanato 1- vā yuttaṭṭhāne vā ayuttaṭṭhāne vā uppanno chandarāgo adhammaṭṭhena adhammarāgo, visamaṭṭhena visamalobhoti veditabbo. Ārammaṇānaṃ nikāmanavasena nikanti. Nikāmanākāro nikāmanā. Patthanavasena patthanā. Pihāyanavasena pihanā. Suṭṭhu patthanā sampatthanā. Pañcasu kāmaguṇesu taṇhā kāmataṇhā. Rūpārūpabhave taṇhā bhavataṇhā. Ucchedasaṅkhāte vibhave taṇhā vibhavataṇhā. Suddhe rūpabhavasmiṃyeva taṇhā rūpataṇhā. Arūpabhave taṇhā arūpataṇhā. Ucchedadiṭṭhisahagato rāgo diṭṭhirāgo, nirodhe taṇhā nirodhataṇhā. Rūpe taṇhā rūpataṇhā. Sadde taṇhā saddataṇhā. Gandhe taṇhā gandhataṇhā. Rasādīsupi eseva nayo. Oghādayo vuttatthāva. Kusaladhamme āvaratīti āvaraṇaṃ. Chādanavasena chādanaṃ. Satte vaṭṭasmiṃ bandhatīti bandhanaṃ. Cittaṃ upagantvā saṅkilissati saṅkiliṭṭhaṃ 2- karotīti upakkileso. Thāmagataṭṭhena anusetīti 3- anusayo. Uppajjamānā cittaṃ pariyuṭṭhātīti pariyuṭṭhānaṃ, uppajjituṃ appadānena kusalācāraṃ 4- gaṇhātīti attho. "corā magge pariyuṭṭhiṃsu ", "dhuttā magge pariyuṭṭhiṃsū"tiādīsu 5- hi maggaṃ gaṇhiṃsūti attho, evamidhāpi gahaṇaṭṭhena pariyuṭṭhānaṃ veditabbaṃ. Palivedhanaṭṭhena latā viyāti latā, "latā ubbhijja tiṭṭhatī"ti 6- āgataṭṭhānepa ayaṃ taṇhā "latā"ti vuttā. Vividhāni vatthūni icchatīti vevicchaṃ. Vaṭṭadukkhassa mūlanti dukkhamūlaṃ. Tasseva dukkhassa nidānanti dukkhanidānaṃ. Taṃ dukkhaṃ ito pabhavatīti dukkhappabhavo. Banadhanaṭṭhena pāso viyāti pāso, mārassa pāso mārapāso. Duraggilanaṭṭhena 7- balisaṃ viyāti balisaṃ. Mārassa @Footnote: 1 abhi. 35/924/449 2 cha.Ma. kilissati saṃkiliṭṭhaṃ 3 Ma. anu anu setīti @4 cha.Ma. kusalacāraṃ 5 vinaYu. 7/430/263 6 khu.dha. 25/340/75 @7 cha.Ma. duruggilanaṭṭhena

--------------------------------------------------------------------------------------------- page425.

Balisaṃ mārabalisaṃ. Taṇhābhibhūtā mārassa visayaṃ nātikkamanti, tesaṃ upari māro vasaṃ vattetīti iminā pariyāyena mārassa visayoti māravisayo. Sandanaṭṭhena taṇhāva nadī taṇhānadī. Ajjhottharaṇaṭṭhena taṇhāva jālaṃ taṇhājālaṃ. Yathā sunakhā gaddulabandhā yadicchakaṃ nīyanti, evaṃ taṇhābandhā 1- sattāti daḷhabandhanaṭṭhena gaddulaṃ viyāti gaddulaṃ, taṇhāva gaddulaṃ taṇhāgaddulaṃ. Duppūraṇaṭṭhena taṇhāva samuddoti 2- taṇhāsamuddo. [1066] Dosaniddese anatthaṃ me acarīti avuḍḍhiṃ me akāsi, iminā upāyena sabbapadesu attho veditabbo. Aṭṭhāne vā pana āghātoti akāraṇe koPo. Ekacco hi "devo ativassatī"ti kuppati, "na vassatī"ti kuppati, "suriyo tappatī"ti kuppati, "na tappatī"ti kuppati, vāte vāyantepi kuppati, avāyantepi kuppati, sammajjituṃ asakkonto bodhipaṇṇānaṃ kuppati, cīvaraṃ pārupituṃ asakkonto vātassa kuppati, upakkhalitvā khāṇukassa kuppatīti. 3- Idaṃ sandhāya vuttaṃ "aṭṭhāne vā pana āghāto jāyatī"ti. Tattha heṭṭhā navasu ṭhānesu satte ārabbha uppannattā kammapathabhedo hoti. Aṭṭhānāghāto pana saṅkhāresu uppanno kammapathabhedaṃ na karoti. Cittaṃ āghātento uppannoti cittassa āghāto. Tato balavataro paṭighāto. Paṭihaññanavasena paṭighaṃ. Paṭivirujjhatīti paṭivirodho. Kuppanavasena koPo. Pakopo sampakopoti upasaggavasena 4- padaṃ vaḍḍhitaṃ. Dussanavasena doso. Padoso sampadosoti upasaggavasena 4- padaṃ vaḍḍhitaṃ. Cittassa byāpattīti cittassa vipannattā viparivattanākāro. Manaṃ padusayamāno uppajjatīti manopadoso. Kujjhanavasena kodho. Kujjhanākāro kujjhanā. Kujjhitassa bhāvo kujjhitattaṃ. Idāni akusalaniddese vuttanayaṃ dassetuṃ "doso dussanā"tiādi vuttaṃ. Tasmā yo evarūpo "cittassa āghāto .pe. Kujjhitattan"ti ca idha vutto, "doso dussanā"tiādinā nayena heṭṭhā vutto, ayaṃ vuccati dosoti @Footnote: 1 cha.Ma. taṇhābaddhā 2 cha.Ma. samuddo @3 cha.Ma. kuppati 4 cha.Ma. upasaggena

--------------------------------------------------------------------------------------------- page426.

Evamettha yojanā kātabbā. Evaṃ hi sati puna ruttidoso 1- paṭisedhito hoti. Mohaniddeso amohaniddese vuttapaṭipakkhanayena veditabbo. Sabbākārena panesa vibhaṅgaṭṭhakathāya 2- āvībhavissati. [1079] Tehi dhammehi ye dhammā sahetukāti tehi hetudhammehi ye aññe hetudhammā vā nahetudhammā vā, te sahetukā. Ahetukapadepi eseva nayo. Ettha ca hetu hetuyeva ca hoti, tiṇṇaṃ vā dvinnaṃ vā ekato uppattiyaṃ sahetuko ca. Vicikicchuddhaccasahagato pana moho hetu ahetuko. Hetusampayuttadukaniddesepi eseva nayo. [1091] Saṅkhatadukaniddese purimaduke vuttaṃ asaṅkhatadhātuṃ sandhāya "yoeva so dhammo"ti ekavacananiddeso kato. Purimaduke pana bahuvacanavasena pucchāya uddhatattā "ime dhammā appaccayā"ti pucchānusandhinayena bahuvacanaṃ kataṃ. Ime dhammā sanidassanātiādīsupi eseva nayo. [1101] Kenaciviññeyyadukaniddese cakkhuviññeyyāti cakkhuviññāṇena vijānitabbā. Sesapadesupi eseva nayo. Ettha ca kenaci viññeyyāti cakkhuviññāṇādīsu kenaci ekena cakkhuviññāṇena vā sotaviññāṇena vā vijānitabbā. Kenaci na viññeyyāti teneva cakkhuviññāṇena vā sotaviññāṇena vā na vijānitabbā. Evaṃ sante dvinnampi padānaṃ atthanānattato duko hotīti heṭṭhā vuttattā ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyāti ayaṃ duko na hoti. Rūpaṃ pana cakkhuviññeyyaṃ, saddo na cakkhuviññeyyoti imamatthaṃ gahetvā ye te dhammā cakkhuviññeyyā, na te dhammā sotaviññeyyā. Ye vā pana te dhammā sotaviññeyyā, na te dhammā cakkhuviññeyyāti ayameko dukoti veditabbo. Evaṃ ekekaindriyamūlake cattāro cattāro katvā vīsati dukā vibhattāti veditabbā. @Footnote: 1 Sī. punaruttadoso 2 sammo.vi. 107 saccavibhaṅganiddesa (syā)

--------------------------------------------------------------------------------------------- page427.

Kiṃ pana manoviññāṇena kenaci viññeyyā na kenaci viññeyyāti 1- natthi, tenettha dukā na vuttāti? no atthi, vavaṭṭhānābhāvato pana na vuttā. Na hi yathā cakkhuviññāṇena aviññeyyāevāti vavaṭṭhānaṃ atthi, evaṃ manoviññāṇenāpīti vavaṭṭhānābhāvato ettha dukā na vuttā. Manoviññāṇena pana kenaci viññeyyā ceva aviññeyyā cāti ayamattho atthi, tasmā so avuttopi yathālābhavasena veditabbo. Manoviññāṇanti hi saṅkhayaṃ gatehi kāmāvacaradhammehi kāmāvacarā dhammāeva tāva kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādidhammāpi kehici viññeyyā kehici aviññeyyā. Rūpāvacarehipi kāmāvacarā kehici viññeyyā kehici aviññeyyā. Tehiyeva rūpāvacarādayopi kehici viññeyyā kehici aviññeyyā. Arūpāvacarehi pana kāmāvacarā rūpāvacarā apariyāpannā ca neva viññeyyā, arūpāvacarā pana kehici viññeyyā kehici aviññeyyā. Tepi ca kecideva viññeyyā keci aviññeyyā. Apariyāpannehi kāmāvacarādayo neva viññeyyā. Apariyāpannā pana nibbānena aviññeyyattā kehici viññeyyā kehici aviññeyyā. Tepi ca maggaphalānaṃ aviññeyyattā 2- kecideva viññeyyā keci aviññeyyāti.


             The Pali Atthakatha in Roman Book 53 page 420-427. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10453&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10453&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=689              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6042              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5450              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5450              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]