ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 53 : PALI ROMAN Saṅgaṇi.A. (aṭṭhasālinī)

     [1162] Nīvaraṇagocchakassa thīnamiddhaniddese cittassa akalyatāti 3-
cittassa gilānabhāvo. Gilāno hi akalyakoti vuccati. Vinayepi vuttaṃ "nāhaṃ
bhante akallako"ti. 4- Akammaññatāti cittassa gelaññasaṅkhātova akammaññatākāro.
Olīyanāti olīyanākāro. Iriyapathikacittaṃ hi iriyāpathaṃ saṇṭhāretuṃ asakkontaṃ
rukkhe vaggulī viya khīle laggitapānīyavārako viya 5- ca olīyati, tassa taṃ ākāraṃ
sandhāya "olīyanā"ti vuttaṃ. Dutiyapadaṃ upasaggavasena vaḍḍhitaṃ. Līnanti avipphārikatāya
paṭikuṭitaṃ. Itare dve ākārabhāvaniddesā. Thīnanti sappipiṇḍo viya avipphārikatāya
ghanabhāvena thīnaṃ. 6- Thīyanāti ākāraniddeso. Thīyitabhāvo thīyitattaṃ, avipphāravaseneva
thaddhatāti attho.
@Footnote: 1 cha.Ma. cutipaṭisandhivasena    2 cha.Ma. eva                 3 cha.Ma. akallatāti
@4 vinaYu. 1/151/84       5 cha.Ma. laggitaphāṇitavārako viya    6 cha.Ma. ṭhitaṃ
     [1163] Kāyassāti khandhattayasaṅkhātassa nāmakāyassa. Akalyatā
akammaññatāti heṭṭhā vuttanayameva. Megho viya ākāsaṃ kāyaṃ onayhatīti
onāho. Sabbato bhāgena onāho pariyonāho. Abbhantare samorundhatīti
antosamorodho. Yathā hi nagare rundhitvā gahite manussā bahi nikkhamituṃ na
labhanti, evampi middhena samoruddhā dhammā vipphāravasena nikkhamituṃ na labhanti.
Tasmā "antosamorodho"ti vuttaṃ. Medhatīti middhaṃ. Akammaññabhāvena vihiṃsatīti
attho. Supanti tenāti soppaṃ. Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikā.
Supanā supitattanti ākārabhāvaniddeso. 1- Yaṃ pana tesaṃ purato soppapadaṃ, tassa
puna vacane kāraṇaṃ vuttameva. Idaṃ vuccati thīnamiddhanīvaraṇanti idaṃ thīnañca middhañca
ekato katvā āvaraṇaṭṭhena thīnamiddhanīvaraṇanti vuccati. Yaṃ yebhuyyena
sekkhaputhujjanānaṃ  niddāya pubbabhāgaaparabhāgesu uppajjati, taṃ arahattamaggena
samucchijjati. Khīṇāsavānaṃ pana karajakāyassa dubbalabhāvena bhavaṅgotaraṇaṃ hoti,
tasmiṃ asammisse vattamāne te supanti. Sā nesaṃ niddā nāma hoti. Tenāha
bhagavā "abhijānāmi kho panāhaṃ aggivessana gimhānaṃ pacchime māse catuguṇaṃ
saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā"ti. 2-
Evarūpo panāyaṃ karajakāyassa dubbalabhāvo na maggavajjho, upādinnakepi
anupādinnakepi labbhati. Upādinnakepi labbhamāno yadā khīṇāsavo dīghamaggaṃ gato
hoti, aññataraṃ vā pana kammaṃ katvā kilanto, evarūpe kāle labbhati.
Anupādinnakepi labbhamāno paṇṇapupphesu labbhati. Ekaccānaṃ hi rukkhānaṃ paṇṇāni
suriyātapena pasāriyanti, rattiṃ paṭikuṭanti. Padumapupphādīni suriyātapena pupphanti,
rattiṃ puna paṭikuṭanti. Idaṃ pana middhaṃ akusalattā khīṇāsavānaṃ na hotīti.
     Tattha siyā:- "na middhaṃ akusalaṃ. Kasmā? rūpattā. Rūpampi 3- abyākataṃ,
Idañca rūpaṃ. Tenevettha `kāyassa akalyatā akammaññatā'ti kāyaggahaṇaṃ katan"ti.
@Footnote: 1 cha.Ma.....niddesā     2 Ma. mū. 12/387/345     3 cha.Ma. rūpañhi
Yadi "kāyassā"ti vuttamattenetaṃ 1- rūpaṃ, kāyapassaddhādayopi dhammā rūpameva
bhaveyyuṃ. "sukhañca kāyena paṭisaṃvedeti. 2- Kāyena ceva paramatthasaccaṃ sacchikarotī"ti 3-
sukhapaṭisaṃvedena paramatthasaccasacchikaraṇānipi rūpakāyeneva siyuṃ. Tasmā na
vattabbametaṃ "rūpaṃ middhan"ti. Nāmakāyo hi ettha kāyo nāma. Yadi nāmakāyo,
atha kasmā "soppaṃ pacalāyikā"ti vuttaṃ. Na hi nāmakāyo supati, na ca
pacalāyatīti? liṅgādīni viya indriyassa tassa phalattā. Yathā hi "itthīliṅgaṃ
itthīnimittaṃ itthīkuttaṃ itthākappo"ti imāni liṅgādīni itthindriyassa
phalattā vuttāni, evaṃ imassāpi nāmakāyagelaññasaṅkhātassa middhassa phalattā
soppādīni vuttāni. Middhe hi sati tāni hontīti phalūpacārena middhaṃ arūpampi
samānaṃ "soppaṃ pacalāyikā supanā supitattan"ti vuttaṃ.
     Akkhidalādīnaṃ pacalabhāvaṃ karotīti pacalāyikāti vacanatthenāpi cāyaṃ attho
sādhitoyevāti na rūpaṃ middhaṃ. Onāhādīhipi cassa arūpabhāvo dīpitoyeva. Na hi
rūpaṃ nāmakāyassa onāho pariyonāho antosamorodho hotīti. Nanu ca imināva
kāraṇenetaṃ rūpaṃ. Na hi arūpaṃ kassaci onāho, na pariyonāho, na
antosamorodho hotīti? yadi evaṃ āvaraṇampi na bhaveyya. Tasmā yathā kāmacchandādayo
arūpadhammā āvaraṇaṭṭhena nīvaraṇā, evaṃ imassāpi onāhanatādiatthena
onāhāditā veditabbā. Apica "pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe"ti 4- vacanatopetaṃ arūpaṃ. Na hi rūpaṃ cittūpakkileso, na paññāya
dubbalīkaraṇaṃ hotīti.
     Kasmā na hoti. Nanu vuttaṃ:-
          "santi bhikkhave eke samaṇabrāhmaṇā suraṃ pivanti merayaṃ.
      Surāmerayapānā appaṭiviratā. Ayaṃ bhikkhave paṭhamo samaṇabrāhmaṇānaṃ
      upakkileso"ti. 5-
@Footnote: 1 cha.Ma. vuttamattenevetaṃ       2 abhi. 34/163/51, dī.Sī. 9/230/75
@3 pāli. paramasaccaṃ, Ma.Ma. 13/183/158, aṅ. catukka. 21/113/132
@4 dī.Ma. 10/146/75, saṃ.Ma. 19/233/96    5 aṅ.catukka. 21/50/60
     Aparampi vuttaṃ "../../bdpicture/cha khome gahapatiputta ādīnavā surāmerayamajjapamādaṭṭhānānuyoge
sandiṭṭhikā dhanahāni, 1- kalahappavaḍḍhanī, rogānaṃ āyatanaṃ, akittisañjananī,
hirikopinaniddaṃsanī, 2- paññāya dubbalīkaraṇītveva chaṭṭhaṃ padaṃ bhavatī"ti. 3-
Paccakkhatopi cetaṃ siddhameva, yasmā 4- majje udaragate cittaṃ saṅkilissati, paññā
dubbalā hoti. Tasmā majjaṃ viya middhampi cittasaṅkileso ceva paññāya
dubbalīkaraṇañca siyāti? na paccayaniddesato. Yadi hi majjaṃ saṅkileso bhaveyya, "so
ime pañca nīvaraṇe pahāya cetaso upakkilese"ti 5- vā, "evameva kho bhikkhave
pañcime cittassa upakkilesā, yehi upakkilesehi upakkiliṭṭhaṃ cittaṃ na ceva
mudu hoti, na ca kammaniyaṃ, na ca pabhassaraṃ, na ca pabhaṅgu, na ca sammā samādhiyati
āsavānaṃ khayāya. Katame pañca? kāmacchando bhikkhave cittassa upakkileso"ti 6-
vā, "katame ca bhikkhave cittassa upakkilesā? abhijjhāvisamalobho cittassa
upakkileso"ti 7- vā evamādīsu upakkilesaniddesesu niddesaṃ āgaccheyya. Yasmā
pana tasmiṃ pīte kilesā 8- uppajjanti, ye cittasaṅkilesā ceva paññāya ca
dubbalīkaraṇā honti, tasmā taṃ tesaṃ paccayattā paccayaniddesato evaṃ vuttaṃ.
Middhaṃ pana sayameva cittasaṅkileso ceva paññāya dubbalīkaraṇañcāti arūpameva
middhaṃ.
     Kiñci 9- bhiyyo:- sampayogavacanato. "thīnamiddhanīvaraṇaṃ avijjānīvaraṇena
nīvaraṇañceva nīvaraṇasampayuttañcā"ti 10- hi vuttaṃ. Tasmā sampayogavacanato
nayidaṃ rūpaṃ. Na hi rūpaṃ sampayuttasaṅkhyaṃ labhatīti. Athāpi siyā "yathālābhavasenetaṃ
vuttaṃ. Yathā hi `sippikasambukampi sakkharakathalampi macchagumbampi carantampi
tiṭṭhantampī'ti 11- evaṃ ekato katvā yathālābhavasena vuttaṃ,
sakkharakathalaṃ hi tiṭṭhatiyeva na carati, itaradvayaṃ tiṭṭhatipi caratipi.
Evaṃ idhāpi middhaṃ nīvaraṇameva, na sampayuttaṃ. Thīnaṃ nīvaraṇampi
@Footnote: 1 cha.Ma. dhanajāni         2 cha.Ma. kopīnanidaṃsanī      3 dī. pā. 11/248/158
@4 cha.Ma. yathā           5 Ma. mū. 12/297/259   6 saṃ. Ma. 19/214/83
@7 Ma. mū. 12/71/48     8 cha.Ma. upakkilesā      9 cha.Ma. kiñca
@10 abhi. 34/1176/273   11 dī.Sī. 9/249/84, Ma.mū. 12/433/380 (thokaṃ visadisaṃ)
Sampaytam pīti sabbaṃ ekato katvā yathālābhavasena nīvaraṇañceva nīvaraṇasampayuttañcāti
vuttaṃ. Middhaṃ pana yathā sakkharakathalaṃ tiṭṭhateva, na carati. Evaṃ nīvaraṇameva, na
sampayuttaṃ. Tasmā rūpameva middhan"ti. Na rūpabhāvāsiddhito. Sakkharakathalañhi na
caratīti vināpi suttena siddhaṃ. Tasmā tattha yathālābhavasenattho hotu, middhaṃ pana
rūpanti asiddhametaṃ. Na sakkā tassa iminā suttena rūpabhāvo sādhetunti middhassa
rūpabhāvāsiddhito na idaṃ yathālābhavasena vuttanti arūpameva middhaṃ.
     Kiñci 1- bhiyyo:- "cattattā"tiādivacanato. Vibhaṅgasmiṃ hi "vigatathīnamiddhoti
tassa thīnamiddhassa cattattā vantattā muttattā pahīnattā paṭinissaṭṭhattā. Tena
vuccati vigatathīnamiddho"ti 2- ca "idaṃ cittaṃ imamhā thīnamiddhā sodheti visodheti
parisodheti moceti vimoceti parimoceti. Tena vuccati thīnamiddhā cittaṃ parisodheti
cā"ti 3- evaṃ "cattattā"tiādi vuttaṃ, na ca rūpaṃ evaṃ vuccati. Tasmā hi 4-
arūpameva middhanti. Na cittajassāsambhavavacanato. Tividhaṃ hi middhaṃ cittajaṃ utujaṃ
āhārajañca. Tasmā yaṃ tattha cittajaṃ, tassa vibhaṅge jhānacittehi asambhavo vutto. Na
arūpabhāvo sādhitoti rūpameva middhanti. Na rūpabhāvāsiddhitova. Middhassa hi rūpabhāve
siddhe sakkā etaṃ laddhuṃ. Tattha cittajassa asambhavo vuttoti, 5- soeva ca na
sijjhatīti arūpameva middhaṃ.
     Kiñci bhiyyo:- pahānavacanato. Bhagavatā hi "../../bdpicture/cha bhikkhave dhamme pahāya bhabbo paṭhamaṃ
jhānaṃ upasampajja viharituṃ. Katame cha? kāmacchandaṃ, byāpādaṃ, thīnamiddhaṃ, uddhaccaṃ,
kukkuccaṃ, vicikicchaṃ. Kāmesu kho panassa ādīnavo sampajaññāya sudiṭṭhoyeva 6-
hotī"ti 7- ca "ime pañca nīvaraṇe pahāya balavatiyā paññāya attatthaṃ vā paratthaṃ
vā ñassatī"tiādīsu 8- ca middhassāpi pahānaṃ vuttaṃ, na ca rūpaṃ pahātabbaṃ.
Yathāha "rūpakkhandho abhiññeyyo pariññeyyo na pahātabbo na bhāvetabbo na
@Footnote: 1 cha.Ma. kiñca. evamuparipi     2  abhi. 35/547/306    3 abhi. 35/551/307
@4 cha.Ma. tasmāpi            5 cha.Ma. vutto          6 cha.Ma. sammapaññāya sudiṭṭho
@7 aṅ.chakka. 22/344/478 (syā)                   8 aṅ.pañcaka. 22/51/72 (syā)
Sacchikātabbo"ti. 1- Imassāpi pahānavacanatopi arūpameva middhaṃ? na rūpassāpi
pahānavacanato. "rūpaṃ bhikkhave na tumhākaṃ taṃ pajahathā"ti 2- ettha hi rūpassāpi
pahānaṃ vuttameva. Tasmā akāraṇametanti? na aññathā vuttattā. Tasmiṃ hi sutte
"yo bhikkhave rūpe chandarāgavinayo, taṃ tattha pahānan"ti 3- evaṃ chandarāgappahānavasena
rūpassa pahānaṃ vuttaṃ, na yathā cha dhamme pahāya pañca nīvaraṇe pahāyāti,
evaṃ pahātabbameva vuttanti aññathā vuttattā na rūpaṃ middhanti. 4- Tasmā
yānetāni "so ime pañca nīvaraṇe pahāya cetaso upakkilese"tiādīni 5-
suttāni vuttāni, etehi ceva aññehi ca suttehi arūpameva middhanti veditabbaṃ.
Tathā hi:-
             "pañcime bhikkhave āvaraṇā nīvaraṇā cetaso ajjhāruḷhā 6-
        paññāya dubbalīkaraṇā. Katame pañca? kāmacchando bhikkhave .p.
        Thīnamiddhaṃ bhikkhave āvaraṇaṃ nīvaraṇaṃ cetaso ajjhāruḷhaṃ paññāya
        dubbalīkaraṇan"ti 7- ca, "thīnamiddhanīvaraṇaṃ bhikkhave andhakaraṇaṃ acakkhukaraṇaṃ
        aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikan"ti 8-
        ca, "evameva kho brāhmaṇa yasmiṃ samaye thīnamiddhapariyuṭṭhitena cetasā
        viharati thīnamiddhaparetenā"ti 9- ca, "ayoniso bhikkhave manasikaroto
        anuppanno ceva kāmacchando. Uppajjati .pe. Anuppannañceva
        thīnamiddhaṃ uppajjatī"ti 10- ca, "kevalohāyaṃ bhikkhave akusalarāsi yadidaṃ
        pañca nīvaraṇā"ti 11- ca:-
     evamādīni ca anekānetassa arūpabhāvajotakāneva suttāni vuttāni. Yasmā
cetaṃ arūpaṃ, tasmā āruppepi uppajjati. Vuttañhetaṃ mahāpakaraṇapaṭṭhāne "nīvaraṇaṃ
dhammaṃ paṭicca nīvaraṇo dhammo uppajjati na purejātapaccayā"ti 12- etassa vibhaṅge
"āruppe kāmacchandanīvaraṇaṃ paṭicca thīnamiddhauddhaccaavijjānīvaraṇan"ti 12- sabbaṃ
vitthāretabbaṃ. Tasmā sanniṭṭhānamettha gantabbaṃ "arūpameva middhan"ti.
@Footnote: 1 abhi. 35/1031/520    2 Ma.mū. 12/247/208, saṃ.kha. 17/34/28  3 saṃ.kha. 17/26/23
@4 cha.Ma. middhaṃ           5 Ma.mū. 12/297/259     6 cha.Ma. ajjhāruhā
@7 saṃ.Ma. 19/220/86     8 saṃ.Ma. 19/221/87      9 saṃ.Ma. 19/236/108
@10 saṃ.Ma. 19/216/84    11 saṃ.Ma. 19/371/127    12 abhi. 42/8/286
     [1166] Kukkuccaniddese akappiye kappiyasaññitātiādīni mūlato
kukkuccadassanatthaṃ vuttāni. Evaṃsaññitāya hi kate vītikkame niṭṭhite
vatthujjhācāre puna sañjātasatinopi "duṭṭhuṃ mayā katan"ti evaṃ anutappamānassa
pacchānutāpavasenetaṃ uppajjati. Tena naṃ mūlato dassetuṃ "akappiye
kappiyasaññitā"tiādi vuttaṃ. Tattha akappiyabhojanaṃ kappiyasaññī hutvā paribhuñjati,
akappiyamaṃsaṃ kappiyamaṃsasaññī hutvā acchamaṃsaṃ "sukaramaṃsan"ti dīpimaṃsaṃ vā
"migamaṃsan"ti khādati. Kāle vītivatte kālasaññāya, pavāretvā
appavāritasaññāya, pattasmiṃ raje patite paṭiggahitasaññāya
bhuñjati. Evaṃ akappiye kappiyasaññāya vītikkamaṃ karoti nāma. Sukaramaṃsañca
acchamaṃsasaññāya khādamāno kāle ca vikālasaññāya bhuñjamāno kappiye
akappiyasaññitāya vītikkamaṃ karoti nāma. Anavajjaṃ pana kiñcideva vajjasaññitāya
vajjañca anavajjasaññitāya karonto anavajje vajjasaññitāya 1- vajje ca
anavajjasaññitāya vītikkamaṃ karoti nāma. Yasmā panetaṃ "akataṃ vata me kalyāṇaṃ, akataṃ
kusalaṃ, akataṃ bhīruttāṇaṃ, kataṃ pāpaṃ, kataṃ luddhaṃ, kataṃ kibbisan"ti evaṃ anavajje
vajjasaññitāyapi kate vītikkame uppajjati. Tasmāssa aññampi vatthuṃ anujānanto
"yaṃ evarūpan"tiādimāha.
     Tattha kukkuccapadaṃ vuttatthameva. Kukkuccāyanākāro kukkuccāyanā.
Kukkuccena āyitassa 2- bhāvo kukkuccāyitattaṃ. Cetaso vippaṭisāroti ettha
katākatassa sāvajjānavajjassa vā abhimukhagamanaṃ vippaṭisāro nāma. Yasmā pana so kataṃ vā
pāpaṃ akataṃ na karoti, akataṃ vā kalyāṇaṃ kataṃ na karoti, tasmā virūpo kucchito vā
paṭisāroti vippaṭisāro. So pana cetaso, na sattassāti ñāpanatthaṃ "cetaso
vippaṭisāro"ti vuttaṃ. Ayamassa sabhāvaniddeso. Uppajjamānaṃ pana kukkuccaṃ
āraggamiva kaṃsapattaṃ manaṃ vilikhamānameva uppajjati, tasmā "manovilekho"ti vuttaṃ.
Ayamassa kiccaniddeso. Yaṃ pana vinaye "athakho āyasmā sāriputto bhagavatā
paṭikkhittaṃ anuvasitvā anuvasitvā āvasathapiṇḍaṃ paribhuñjitunti kukkuccāyanto
na paṭiggahesī"ti 3- kukkuccaṃ āgataṃ,
@Footnote: 1 cha.Ma. vajjasaññāya    2 cha.Ma. ayitassa     3 vinaYu. 2/204/214
Na taṃ nīvaraṇaṃ. Na hi arahato "duṭṭhuṃ mayā idaṃ katan"ti evaṃ anutāpo atthi.
Nīvaraṇapaṭirūpakaṃ panetaṃ "kappati na kappatī"ti vīmaṃsanasaṅkhātaṃ vinayakukkuccaṃ nāma.
     [1176] "katame dhammā nīvaraṇā ceva nīvaraṇasampayuttā cā"ti padassa
niddese yasmā thīnamiddhaṃ aññamaññaṃ na vijahati, tasmā "thīnamiddhanīvaraṇaṃ
avijjānīvaraṇena nīvaraṇañceva nivaraṇasampayuttañcā"ti abhinditvā vuttaṃ. Yasmā
pana uddhacce satipi kukkuccassābhāvā kukkuccena vināpi uddhaccaṃ uppajjati,
tasmā taṃ bhinditvā vuttaṃ. Yañca yena sampayogaṃ na gacchati, taṃ na yojitanti
veditabbaṃ.
     Ime pana nīvaraṇe kilesapaṭipāṭiyāpi āharituṃ vaṭṭati maggapaṭipāṭiyāpi.
Kilesapaṭipāṭiyā kāmacchandabyāpādā anāgāmimaggena pahīyanti. Thīnamiddhuddhaccāni
arahattamaggena, kukkuccavicikicchā sotāpattimaggena, avijjā arahattamaggena.
Maggapaṭipāṭiyā sotāpattimaggena kukkuccavicikicchā pahīyanti, anāgāmimaggena
kāmacchandabyāpādā, arahattamaggena thīnamiddhuddhaccāvijjāti.



             The Pali Atthakatha in Roman Book 53 page 435-442. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=10827              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=10827              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=748              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=6572              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=5931              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=5931              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]