ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ROMAN letter  
Atthakatha Book 53 : PALI ROMAN Sangani.A. (atthasalini)

                         Dukaatthuddharavannana
     [1441] Hetugocchakaniddese "tayo kusalahetu"tiadina nayena hetu
dassetva puna teyeva uppattitthanato dassetum "catusu bhumisu kusalesu
uppajjanti"tiadi vuttam. Imina upayena sesagocchakesupi desananayo
veditabbo.
     [1473] Yattha dve tayo asava ekato uppajjantiti ettha tividhena
asavanam ekato uppatti veditabba, tattha catusu ditthivippayuttesu avijjasavena,
ditthisampayuttesu ditthasavaavijjasavehi saddhinti kamasavo duvidhena ekato
uppajjati. Bhavasavo catusu ditthivippayuttesu avijjasavena saddhinti ekadhava
ekato uppajjati.
     [1485] Yatha cettha, evam "yattha dve tini sannojanani ekato
uppajjanti"ti etthapi sannojananam uppatti ekato dasadha bhave. Tattha
kamarago catudha ekato uppajjati. Patigho tidha, mano ekadha, tatha vicikiccha
ceva bhavarago ca. Katham? kamarago tava manasannojanaavijjasannojanehi ceva
ditthisannojanavijjasannojanehi ca silabbataparamasaavijjasannojanehi ca
avijjasannojanamatteneva ca saddhinti evam catudha ekato uppajjati. Patigho
pana issasannojanaavijjasannojanehi ceva macchariyasannojanaavijjasannojanehi
ca avijjasannojanamatteneva ca saddhinti evam tidha ekato uppajjati.
Mano tava 1- bhavaragavijjasannojanehi saddhim ekadhava ekato uppajjati.
Tatha vicikiccha. Sa hi avijjasannojanena saddhim ekadha uppajjati. Bhavaragepi
eseva nayo. 2- Evamettha dve tini sannojanani ekato uppajjanti.
     [1511] Yametam 3- nivaranagocchake. "yattha dve tini nivaranani ekato
uppajjanti"ti vuttam, tatthapi atthadha nivarananam ekato uppatti veditabba.
Etesu hi kamacchando duvidha ekato uppajjati, byapado catudha, uddhaccam
ekadha, tatha vicikiccha, katham? kamacchando tava asankharikacittesu uddhaccanivarana-
avijjanivaranehi, sasankharikesu thinamiddhauddhaccaavijjanivaranehi saddhim duvidha
ekato uppajjati. Yam panetam "dve tini"ti vuttam, tam hetthimaparicchedavasena
vuttam. Tasma catunnampi ekato uppajjatiti vacanam yujjatieva. Byapado pana
asankharikacitte uddhaccaavijjanivaranehi sasankharike thinamiddhauddhaccaavijja-
nivaranehi asankharikeyeva uddhaccakukkuccaavijjanivaranehi sasankharikeyeva ca
thinamiddhauddhaccakukkuccaavijjanivaranehi saddhinti catudha ekato uppajjati.
Uddhaccam pana avijjanivaranamattena saddhim ekadhava ekato uppajjati.
Vicikicchauddhaccaavijjanivaranehi saddhim ekadhava ekato uppajjati.
     [2577] Yampidam kilesagocchake "yattha dve tayo kilesa ekato
uppajjanti"ti vuttam, tattha dve kilesa annehi tayo va kilesa annehi
kilesehi saddhim uppajjantiti evamattho veditabbo. Kasma? dvinnam tinnamyeva
va ekato uppattiya asambhavato.
     Tattha dasadha kilesanam ekato uppatti hoti. Ettha hi lobho chadha
ekato uppajjati. Patigho dvedha. Tatha mohoti veditabbo. Katham? lobho tava
asankharike ditthivippayutte mohauddhaccaahirikaanottappehi, sasankharike
@Footnote: 1 cha.Ma. ayam saddo na dissati     2 cha.Ma. nayoti     3 cha.Ma. yam panetam
Mohathinauddhaccaahirikaanottappehi, asankharikeyeva mohamanauddhaccaahirika-
anottappehi, sasankharikeyeva mohamanathinauddhaccaahirikaanottappehi,
ditthisampayutte pana asankharike mohauddhaccaditthiahirikaanottappehi, sasankharike
mohaditthithinauddhaccaahirikaanottappehi saddhinti chadha ekato uppajjati.
     Patigho pana asankharike mohauddhaccaahirikaanottappehi, sasankharike
mohathinauddhaccaahirikaanottappehi saddhinti evam dvidha ekato uppajjati.
Moho pana vicikicchasampayutte vicikicchauddhaccaahirikaanottappehi,
uddhaccasampayutte uddhaccaahirikaanottappehi saddhinti evam dvidha ekato
uppajjati. Sesam sabbattha uttanatthamevati.
                     Atthasaliniya dhammasangahatthakathaya
                      atthakathakandavannana nitthita.
                         ---------------
                             Nigamanakatha
ettavata ca:-
           cittam rupanca nikkhepam              atthuddharam manoramam
           yam lokanatho bhajento           desesi dhammasanganim.
           Abhidhammassa sangayha               dhamme anavasesato
           thitaya tassa araddha            ya maya atthavannana.
           Anakulanamatthanam                sambhava atthasalini
           iti namena sa esa            sannitthanamupagata.
           Ekunacattalisaya                paliya bhanavarato
           ciratthitattham dhammassa               nitthapentena tam maya.
           Yam pattam kusalantassa               anubhavena panino
           sabbepi dhammarajassa 1-           natva dhammam sukhavaham.
           Papunantu visuddhaya               sukhaya patipattiya
           asokam anupayasam                nibbanasukhamuttamam.
           Ciram titthatu saddhammo              dhamme hontu sagarava
           sabbepi satta kalena            samma devo pavassatu.
           Yatha rakkhimsu porana             surajano tathevimam
           raja rakkhatu dhammena             attanova pajam pajanti.
     Paramavisuddhasaddhabuddhiviriyapatimanditena silacarajjavamaddavadigunasamudayasamuditena
sakasamayasamayantaragahanajjhogahanasamatthena pannaveyyattisamannagatena
tipitakapariyattippabhede satthakathe satthusasane appatihatananappabhavena
@Footnote: 1 cha. sabbe saddhammarajassa
Mahaveyyakaranena karanasampattijanitasukhaviniggatamadhurolaravacanalavannayuttena 1-
yuttamuttavadina vadivarena mahakavina pabhinnapatisambhidaparivare 2-
chalabhinnadippabhedagunapatimandite uttarimanussadhamme suppatitthitabuddhinam
theravamsappadipanam theranam mahaviharavasinam vamsalankarabhutena suvipulavisuddhabuddhina
"buddhaghoso"ti garuhi gahitanamadheyyena therena kata ayam atthasalini nama
dhammasangahatthakatha:-
            tava titthatu lokasmim          lokanittharanesinam
            dassenti kulapattanam          nayam pannavisuddhiya.
            Yava "buddho"ti namampi       suddhacittassa tadino
            lokamhi lokajetthassa         pavattati mahesinoti.
                    Atthasaliniya nama abhidhammatthakathaya
                       dhammasanganivannana nitthita.
                         --------------


             The Pali Atthakatha in Roman Book 53 page 482-486. http://84000.org/tipitaka/atthapali/read_rm.php?B=53&A=11965&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=53&A=11965&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=34&i=900              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=34&A=7834              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=34&A=7021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=34&A=7021              Contents of The Tipitaka Volume 34 http://84000.org/tipitaka/read/?index_34

first pageprevious pagedispage pageNumbernext book chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]